समाचारं

फिलिपिन्सदेशः स्वस्य कार्ड्स् दर्शयति, जहाजं न निष्कासयितुं च दृढनिश्चयः अस्ति राष्ट्ररक्षामन्त्रालयेन ५ शब्दानां चेतावनी जारीकृता अस्ति यत् अद्यापि स्थितिं नियन्त्रयितुं विलम्बः जातः।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समुद्रे स्थितानां जहाजानां कृते ज़ियान्बिन्-प्रस्तरस्य बलात् प्रवेशस्य अनेकाः प्रयासाः असफलाः अभवन् । फिलिपिन्स्-देशस्य कार्याणां सम्मुखे चीनस्य पञ्चशब्दानां चेतावनी ध्वनितवती, शक्तिशालिनी च आसीत् ।

[फिलिपिन्स् तट रक्षकेन प्रेषितं हेलिकॉप्टरम्]।

चीनतटरक्षकदलेन प्रकाशितसूचनानुसारं फिलीपींसदेशस्य हेलिकॉप्टरेण क्षियान्बिन् रीफ् इत्यत्र अटन्तस्य फिलिपिन्स् तट रक्षकस्य जहाजस्य ९७०१ इत्यस्य आपूर्तिः अवैधरूपेण पातिता, ततः परं चीनतटरक्षकदलेन सम्पूर्णप्रक्रियायाः अनुसरणं कृत्वा तस्य निवारणं कृतम् विधि। फिलिपिन्स्-देशस्य तट रक्षक-नौका ९७०१ इति अद्यापि स्वयमेव गन्तुं समर्थम् इति कथ्यते, परन्तु देशः "मानवतावादस्य" आडम्बरेण चीनस्य द्वीपान्, चट्टानान् च बलात् कब्जां कर्तुं चालकदलस्य सदस्यानां सुरक्षां सौदामिकीरूपेण उपयुज्यते अस्मिन् विषये चीनदेशः फिलिपिन्स्-देशात् तत्क्षणमेव स्वस्य गलतव्यवहारं त्यक्त्वा यथाशीघ्रं जनान्, जहाजान् च निष्कासयितुं आग्रहं करोति, अन्यथा तस्य परिणामः वहति।

चीनदेशस्य प्रतिवेदनानुसारं फिलिपिन्स्-देशेन प्रेषितं परिवहन-हेलिकॉप्टरं यूरोपीय-एयरबस्-कम्पनीद्वारा निर्मितं द्वि-इञ्जिन-बहुउद्देश्यकं हेलिकॉप्टरं ११ जनान् वहितुं शक्नोति, तस्य अधिकतमं उड्डयन-भारं ​​३.५ टनम् अस्ति अस्य प्रकारस्य ड्रोन् ।

ज्ञातव्यं यत् सम्प्रति फिलिपिन्स्-तट-रक्षक-नौका ९७०१ इति क्षियान्बिन्-रीफ्-इत्यत्र प्रायः ६० जनाः अटन्ति अतः एतत् हेलिकॉप्टरं दैनन्दिन-आवश्यकताभिः पूरितम् अस्ति चेदपि एतावता जनानां आजीविकायाः ​​दीर्घकालं यावत् तृप्त्यर्थं पर्याप्तं नास्ति कालः। अपि च, जहाजे चालकदलस्य न केवलं जीवनसामग्रीणां आवश्यकता वर्तते, अपितु वातानुकूलनम्, विद्युत् इत्यादीनां महत्त्वपूर्णानां आधारभूतसंरचनानां श्रृङ्खला अपि आवश्यकी भवति अतः हेलिकॉप्टरेण यत् भोजनं परिवहनं कर्तुं शक्यते तत् सीमितम् अस्ति