समाचारं

"जोखिमः अतीव महत्", अमेरिकादेशः तस्य मरम्मतार्थं जनान् न प्रेषयिष्यति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के स्थानीयसमये वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​अमेरिकी-अधिकारिणां उद्धृत्य उक्तं यत् सुरक्षा-चिन्तानां कारणात् बाइडेन्-प्रशासनेन एफ-१६-युद्धविमान-प्रस्तावसहितं पाश्चात्य-सैन्य-उपकरणानाम् परिपालनाय यूक्रेन-देशं प्रति अमेरिकी-ठेकेदारं प्रेषयितुं न अस्वीकृतम् प्रतिवेदनानुसारं यूरोपीयदेशाः युक्रेनदेशाय अमेरिकानिर्मितविमानानाम् अन्येषां पाश्चात्यसहायताशस्त्राणां च अनुरक्षणं कार्मिकसमर्थनं च प्रदातुं पदाभिमुखीभवन्ति इति अपेक्षा अस्ति।

वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​अनुसारं अमेरिकी-निर्मितं विमानं अमेरिकी-वायुसेनायाः प्रतिष्ठित-जेट्-युद्धविमानेषु अन्यतमम् अस्ति, अस्य अत्यन्तं उच्चस्तरस्य परिपालनस्य आवश्यकता वर्तते प्रत्येकं युद्धविमानं सामान्यतया दर्जनशः समर्थनकर्मचारिणः सन्ति । अमेरिकासहिताः सर्वे देशाः एतादृशजटिलयुद्धविमानानां परिपालने सहायतार्थं किञ्चित्पर्यन्तं निजीकम्पनीनां तेषां कर्मचारिणां च उपरि अवलम्बन्ते । विमानस्य मरम्मतसेवाः प्रदातुं निजीठेकेदाराः विना, यत्र मरम्मतं, भागानां प्रतिस्थापनं च भवति, युक्रेनदेशः एतानि पाश्चात्य-आपूर्तिकृतानि विमानानि कार्यरतं स्थापयितुं कष्टं प्राप्नुयात्

f-16 डेटा मानचित्र

प्रतिवेदने इदमपि उल्लेखितम् अस्ति यत् यूक्रेनदेशिनः पूर्वं अमेरिकाद्वारा सहायतां प्राप्तानां अन्येषां शस्त्राणां परिपालनाय परिश्रमं कुर्वन्ति स्म अधिकांशं अनुरक्षणकार्यं युक्रेन-विदेशीय-अनुरक्षण-विशेषज्ञैः वीडियो-सम्मेलन-कॉल-माध्यमेन सम्पन्नम्, अथवा उपकरणानि अनुरक्षणार्थं विदेशेषु निर्यातितानि आसन्, which resulted in शस्त्राणि सेवां प्रति प्रत्यागन्तुं विलम्बितानि आसन्।