समाचारं

आकस्मिक! रूस, प्रतियुद्धं कुरुत!

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

【आमुखरूसः सहसा प्रतिप्रहारं करोति!

चीनकोषसमाचारस्य संवाददाता टेलर

शुभ सप्ताहान्तः सर्वेषां, विदेशेषु वार्तानां शीघ्रं अवलोकनं कुर्मः।

युक्रेनदेशः कथयति यत् खार्किव्-क्षेत्रे रूसीसैनिकैः आक्रमणं कृतम्

३१ अगस्तदिनाङ्के स्थानीयसमये युक्रेनदेशस्य खार्किव्-प्रान्तस्य सैन्यप्रशासनेन उक्तं यत् तस्मिन् दिने रूसीसेना खार्किव्-प्रान्तस्य उपरि आक्रमणं कृतवती ।

युक्रेन-देशस्य अधिकारिणां मते रूसदेशेन नगरे आक्रमणं कर्तुं पञ्च मार्गदर्शित-वायु-निपातित-बम्ब-प्रयोगः कृतः, येन न्यूनातिन्यूनं ९७ जनाः घातिताः अभवन्

तस्य प्रतिक्रियारूपेण ज़ेलेन्स्की पुनः पाश्चात्त्यसहयोगिनः सैन्यसमर्थनं सुदृढं कर्तुं आग्रहं कृतवान् ।

खार्किव्-जिल्ला-अभियोजककार्यालयस्य प्रमुखस्य ओलेक्साण्ड्र् फिल्चाकोवस्य मते रूसीसैन्येन सीमायां बेल्गोरोड्-क्षेत्रात् सु-३४-युद्धविमानानाम् उपयोगेन नगरस्य "विशाल-बम-प्रहारः" कृतः

५०० किलोग्रामभारस्य मार्गदर्शितवायुनिपातितबम्बाः रूसीक्षेत्रात् प्रक्षेपिताः, तेषां अवरोधः अत्यन्तं कठिनः भविष्यति इति युक्रेनदेशस्य अधिकारिणां कथनम् अस्ति

ज़ेलेन्स्की इत्यस्य मतं यत् एतेषु बम्बवाहकविमानेषु प्रहारः एव एतादृशान् आक्रमणान् निवारयितुं सर्वाधिकं प्रभावी उपायः अस्ति, तथा च सः रूसदेशे सैन्यलक्ष्यविरुद्धं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धान् उत्थापयितुं अमेरिकादेशं पाश्चात्यसहभागिनं च निरन्तरं आग्रहं करोति