समाचारं

नवीनतमः : जर्मनीदेशेन सैन्यनिवृत्तिः सम्पन्नः

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भवार्ता

एजेन्स फ्रान्स्-प्रेस् इत्यस्य प्रतिवेदनानुसारं ३० अगस्तदिनाङ्के जर्मन-बुण्डेस्वेर्-सैनिकाः तस्मिन् दिने नाइजर्-सैन्यसर्वकारस्य प्रबन्धने स्थितं विमानस्थानकं निष्कासितवान् । एतावता बुण्डेस्वेर्-देशः अस्मात् अस्थिरसाहेल-देशात् पूर्णतया निवृत्तः अस्ति ।

समाचारानुसारं मे-मासस्य अन्ते जर्मनी-नाइजर्-देशयोः अस्थायी सम्झौता अभवत् यत् जर्मनी-देशः अगस्त-मासस्य अन्ते यावत् राजधानी-नियामे-नगरस्य विमानस्थानके सैनिकानाम् स्थापनां कर्तुं शक्नोति

परन्तु सम्झौतेः विस्तारार्थं वार्ता पतिता, मुख्यतया यतोहि आधारकर्मचारिणः न्यायिक-अभियोजनात् उन्मुक्तिं न प्राप्नुयुः ।

जर्मनी-नाइजर-देशयोः वरिष्ठसैन्याधिकारिणः क्रमशः संयुक्तवक्तव्यं पठितवन्तः, यत्र सैन्यनिवृत्तेः समाप्तेः घोषणा कृता ।

वक्तव्ये उक्तं यत् जर्मनसेना पञ्च परिवहनविमानानाम् उपयोगेन ६० सैनिकाः १४६ टन उपकरणानि च निष्कासितवन्तः।

वक्तव्ये इदमपि उक्तं यत् "एतत् निवृत्तिः नायजर-जर्मनी-देशयोः सैन्यसहकार्यस्य समाप्तिम् न चिह्नयति। वस्तुतः उभयपक्षौ सैन्यसम्बन्धं स्थापयितुं प्रतिबद्धौ स्तः।

२०२३ तमस्य वर्षस्य जुलैमासे नायर्-देशे तख्तापलटः अभवत्, ततः परं राष्ट्रपतिः मोहम्मद-बाजौमः पराजितः अभवत् इति प्रतिवेदने उल्लेखितम् अस्ति ।

समाचारानुसारं सैन्यसर्वकारेण फ्रान्स-अमेरिका-इत्यादीनां पाश्चात्य-सहयोगिनां देशानाम् परित्यज्य रूस-इरान्-देशयोः कृते मुखं कृतम् ।