समाचारं

जे-२० इत्यस्य कार्यक्षमतायाः विषये प्रश्नः कृतः अस्ति यत् अद्वितीयं कैनर्ड वायुगतिकी विन्यासः मुख्यधारायां किमर्थं न स्वीकृतः?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम देशस्य पञ्चमपीढीयाः युद्धविमानः जे-२० चीनस्य सैन्यविमाननविमानस्य डिजाइनस्य स्तरं प्रतिनिधियति पञ्चमपीढीयाः चोरीयुद्धविमानत्वेन अन्तर्राष्ट्रीयसमुदायस्य उष्णचर्चा, ध्यानं च उत्पन्नम् अस्ति, यत् अमेरिकादेशेन अपि अवलोकितम् अस्ति simulates and analyses the comprehensive strength of my country's advanced fighters , पाश्चात्त्यटिप्पणयः सर्वदा अतीव परिवर्तनशीलाः भवन्ति कदाचित् ते वदन्ति यत् चीनस्य पञ्चमपीढीयाः युद्धविमानाः अतीव उन्नताः सन्ति अपि च खतरनाकं शस्त्रं भवन्ति।

किञ्चित्कालानन्तरं सः चीनस्य जे-२०-विमानस्य चोरीक्षमतायां प्रश्नं कृतवान्, मम देशस्य पञ्चम-पीढीयाः युद्धविमानस्य सामर्थ्यं च अवमानितवान् यत् अद्वितीयं कैनर्ड-वायुगतिकी-विन्यासं पाश्चात्य-माध्यमेन चोरी-क्षमताम् प्रभावितं करोति इति अवमानितम् | मुख्यधारा डिजाइनं canard विन्यासं j-20 इत्यस्य चोरीक्षमतां च विचारयन्ति समग्रं बलं किम्?

जे-२० अस्माकं देशस्य सैन्य-उद्योग-दलेन सफलतया विकसितं प्रथमं पञ्चम-पीढीयाः युद्धविमानम् अस्ति अस्य युद्धकर्तृणां दीर्घता प्रायः २१.२ मीटर्, ऊर्ध्वता ४.७ मीटर्, पक्षक्षेत्रं ७३ वर्गमीटर्, द... कुल-उड्डयन-भारः २५ टनः अस्ति, तथा च इदं वहितुं शक्नोति प्रायः ११ टनस्य पेलोड् इत्यनेन सह, अस्य तीव्र-युद्धक्षेत्र-जागरूकतायाः, उन्नत-इलेक्ट्रॉनिक-टोही-सञ्चारस्य, उच्च-उपाधिः च चोरी-क्षमता च अस्ति, यत् परिनियोजनं पूरयितुं शक्नोति आधुनिकवायुरक्षायाः आवश्यकताः प्रतिकारपरिहाराः च।