समाचारं

जापानदेशस्य "तण्डुलस्य अभावः" निरन्तरं वर्तते, जापानीदम्पती : अधुना ते मुख्यतया नूडल्स् खादन्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:25
अधुना जापानदेशे अनेकेषु स्थानेषु "तण्डुलस्य अभावः" निरन्तरं वर्तते, तण्डुलस्य आपूर्तिस्य गम्भीरः अभावः अधिकक्षेत्रेषु प्रसृतः अस्ति । केषुचित् सुपरमार्केट्-मध्ये तण्डुलानां विक्रयणं केवलं प्रायः ३० निमेषेषु एव अभवत्, येन क्रयणप्रतिबन्धाः कार्यान्वितुं बाध्यन्ते ।
तदतिरिक्तं जापानदेशे तण्डुलस्य मूल्यमपि अस्मिन् वर्षे जनवरीमासादारभ्य वर्धितम् अस्ति मूलतः ५ किलोग्रामस्य तण्डुलस्य मूल्यं २००० येन् इत्यस्मात् न्यूनम् अस्ति, अधुना तस्य ५ किलोग्रामस्य पुटस्य क्रयणार्थं प्रायः ३,००० येन् मूल्यं भवति तांडुलः।
जापानीयानां कृते सुखीजीवनस्य मानकं श्वेततण्डुलानां खादनं भवति, परन्तु अधुना तेषां भोजनं त्रिभोजनं तण्डुलभोजनं यावत् न्यूनीकर्तुं भवति नूडल्स् च ।
एकं जापानीदम्पती न्यूज-पत्रिकायाः ​​संवाददात्रे अवदत् यत् - "सुपरमार्केटस्य अलमार्यां केवलं तत्क्षणिकतण्डुलानि एव सन्ति, तण्डुलानि च सर्वथा नास्ति। मम गृहे पर्याप्तं तण्डुलं नास्ति। अधुना अहं मुख्यतया नूडल्स्, उडोन्, रेमेन् वा खादामि। अपि च सन्ति तत्क्षणिकतण्डुलानां विषये अहं श्रुतवान् यत् अक्टोबर्मासे तण्डुलाः उपलभ्यन्ते अतः तावत्पर्यन्तं तस्मिन् लम्बितुं यथाशक्ति प्रयत्नः करिष्यामः” इति ।
जापानदेशस्य स्थानीयसरकाराः, विक्रेतारः, उपभोक्तारः च केन्द्रसर्वकारेण आह्वानं कृतवन्तः यत् आपूर्तिस्य बाधां न्यूनीकर्तुं चावलस्य भण्डारं यथाशीघ्रं मुक्तं करोतु। कृषि-वन-मत्स्य-मन्त्रालयस्य अधिकारिणः ३० अगस्त-दिनाङ्के अवदन् यत् ते एतत् उपायं न करिष्यन्ति, आरक्षिततण्डुलानां मुक्तिः तण्डुलानां परिसञ्चरणं प्रभावितं कर्तुं शक्नोति इति।
कृषि-वन-मत्स्य-मन्त्रालयस्य समाचारानुसारं यद्यपि सम्प्रति तण्डुल-आपूर्तिः कटिता अस्ति तथापि अक्टोबर्-मासे नूतनानि तण्डुलानि उपलभ्यन्ते यदि शीघ्रं भवति तर्हि सितम्बर-मासस्य आरम्भे तण्डुल-आपूर्ति-समस्यायाः समाधानं भवितुम् अर्हति ।
सम्पादकः यिन ज़ी
सम्पादकः : प्रशंसक यानफेई
प्रतिवेदन/प्रतिक्रिया