समाचारं

(चीन-आफ्रिका-सहकार्यं प्रति ध्यानं दत्तव्यम्) संयुक्तराष्ट्रसङ्घस्य अधिकारी चाङ्ग किदे इत्यनेन सह अनन्यसाक्षात्कारः : अहम् आशासे यत् चीन-आफ्रिका-सहकार्यं तरङ्गानाम् इव अग्रे गमिष्यति।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, ३० अगस्तः संयुक्तराष्ट्रसङ्घस्य अधिकारी चाङ्ग किदे इत्यनेन सह अनन्यसाक्षात्कारः : आशासे चीन-आफ्रिका-सहकार्यं तरङ्गानाम् इव अग्रे गमिष्यति।

लेखक ज़ेंग युए

चीनदेशे संयुक्तराष्ट्रसङ्घस्य विकासव्यवस्थायाः निवासी समन्वयकः चाङ्ग किडे इत्यस्मै काव्यं रोचते ।

२०२१ तमे वर्षे वसन्तऋतौ यदा चाङ्ग किडे स्वस्य नूतनपदं ग्रहीतुं चीनदेशम् आगतः तदा सः चीनीयमाध्यमेषु चीनीयसंस्कृतौ "शीतकालस्य त्रयः मित्राणि" पाइन्, बेरः, वेणुः च इति पदरूपेण विषये हस्ताक्षरितः लेखः प्रकाशितवान् "लचीलता", "समानता" तथा "स्थायित्व" च सामान्यतया संयुक्तराष्ट्रसङ्घेन प्रयुक्ता लिंगस्य काव्यात्मका अभिव्यक्तिः ।

तस्मिन् एव वसन्तऋतौ चीनदेशः दरिद्रतायाः विरुद्धं युद्धे समग्रविजयस्य घोषणां कृतवान्, निरपेक्षदरिद्र्यस्य उन्मूलनस्य कठिनं कार्यं सम्पन्नवान्, संयुक्तराष्ट्रसङ्घस्य २०३० तमस्य वर्षस्य स्थायिविकासस्य कार्यसूचनायाः दरिद्रतानिवृत्तिलक्ष्याणि च समयात् १० वर्षपूर्वं प्राप्तवान् केचन भाष्यकाराः अवदन् यत् एषा विश्वप्रसिद्धा उपलब्धिः चीनस्य लचीलतां वर्धयितुं, असमानतां न्यूनीकर्तुं, स्थायिविकासं प्राप्तुं च बुद्धिं प्रदर्शयति

"एतत् दर्शयति यत् दृढराजनैतिकइच्छा, सम्यक् सार्वजनिकनीतयः, उत्तमसाझेदारी च एकत्र कार्यं कुर्वन्ति।" दरिद्रता।

अद्यैव चीनदेशे संयुक्तराष्ट्रविकासव्यवस्थायाः निवासीसमन्वयकः चाङ्ग किडे चीन-आफ्रिका-सहकार्यस्य विषये चीन-समाचार-सेवायाः एकेन संवाददात्रेण सह बीजिंग-नगरे विश्व-युवा-विकास-मञ्चे भागं गृहीत्वा विशेषसाक्षात्कारं स्वीकृतवान् तस्बिर वाङ्ग ज़िरु द्वारा

चाङ्ग किडे स्वस्य कार्यक्षेत्रस्य अर्धं भागं आफ्रिकादेशे एव व्यतीतवान् । सः केन्यादेशे अन्येषु च पदस्थानेषु संयुक्तराष्ट्रसङ्घस्य समन्वयकरूपेण कार्यं कृतवान्, चीन-आफ्रिका-सहकार्यस्य निरन्तरगहनतायाः प्रक्रियायाः परिणामानां च साक्षी अभवत् "बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यनेन आफ्रिकादेशे महत् परिवर्तनं कृतम्। अहं आधारभूतसंरचनानिर्माणम्, शिक्षा, ऊर्जा, कृषिः, चिकित्सासेवा च इत्यादिषु विविधक्षेत्रेषु आश्चर्यजनकं सहकार्यं दृष्टवान्।

"यदि भवान् धनिकः भवितुम् इच्छति तर्हि प्रथमं मार्गनिर्माणं कुर्वन्तु चाङ्ग किडे इत्यनेन आधारभूतसंरचनानिर्माणं उदाहरणरूपेण स्वीकृत्य चीनदेशेन आफ्रिकादेशस्य आधारभूतसंरचनासुधारार्थं मार्गनिर्माणं, सेतुनिर्माणं, विद्युत्सञ्चारः, अन्तर्जालसंयोजनं च कृत्वा साहाय्यं कृतम् इति दर्शितम् आफ्रिकामहाद्वीपे संपर्कस्य प्रवर्धनार्थं महत् योगदानम्।

वर्षेषु चीन-आफ्रिका-सहकार्यस्य मञ्चः, मेखला-मार्ग-परिकल्पना इत्यादिभिः सहकार्य-तन्त्रैः चीन-आफ्रिका-सहकार्येण प्रायः एकलक्षकिलोमीटर्-पर्यन्तं मार्गाः, १०,००० किलोमीटर्-अधिकाः रेलमार्गाः, प्रायः १,००० सेतुः, प्रायः च निर्मिताः, उन्नयनं च कृतम् १०० पोर्ट् । चाङ्ग किडे इत्यनेन उक्तं यत्, "एतत् संपर्कं आफ्रिकादेशान् जनान्, मालम्, सेवा इत्यादीनां संसाधनानाम् दृष्ट्या अधिकवारं प्रवाहं कर्तुं समर्थाः अभवन्, येन अधिकव्यापारः प्रवर्धितः, आर्थिकवृद्धिः च त्वरिता अभवत्।

“अत्र दक्षिण-दक्षिण-सहकार्यस्य विस्तृतं स्थानं, विशालं सम्भावना च पश्यामि” इति सः अपि अवदत् यत्, “अत्यन्तं महत्त्वपूर्णं वस्तु अस्ति यत् बहुपक्षीयतायाः भावना अद्यापि जीवति” इति ।

पूर्वं बहुवारं इव चाङ्ग किदे पत्रकारैः साक्षात्कारे संयुक्तराष्ट्रसङ्घस्य ध्वजः चीनध्वजः च युक्तं बिल्लां धारयति स्म । सः अवदत् यत् एतत् बहुपक्षीयतायाः मानवसहकार्यस्य च प्रतीकं भवति, मैत्रीं, विश्वासं, सहानुभूतिञ्च प्रतिनिधियति इति बिल्ला अस्ति।

"संयुक्तराष्ट्रसङ्घस्य देशदलरूपेण वयं सदैव आफ्रिकादेशेभ्यः आवश्यकक्षमतानिर्माणसहकार्यं प्रदातुं दृढतया समर्थनं कृतवन्तः, वकालतम् च कृतवन्तः।" , चीन-आफ्रिका-सहकार्यस्य सेतुम् सुदृढं कर्तुं सहायतां कुर्वन्ति, अभिनवविकासं सशक्तं कर्तुं विज्ञानं प्रौद्योगिक्यं च प्रोत्साहयन्ति, आफ्रिकादेशस्य आर्थिकसामाजिकविकासे च उच्छ्वासैः अधिकं गतिं प्रविशन्ति।

जलवायुपरिवर्तनं, खाद्यसुरक्षा, ऊर्जासंकट इत्यादीनां वैश्विकचुनौत्यस्य सम्मुखे चाङ्ग किडे इत्यनेन २०३० तमस्य वर्षस्य सततविकासकार्यक्रमं पुनः मार्गं प्रति आनेतुं अधिकसंवादस्य सहकार्यस्य च आह्वानं कृतम् “वैश्विकविकासपरिकल्पनायाः विशेषतया स्वागतं करोमि” इति सः अवदत्, “वैश्विकविकासपरिकल्पना स्थायिविकासलक्ष्याणां कार्यान्वयनस्य त्वरिततायै महत्त्वपूर्णान् अवसरान् आनयति।”

वैश्विकविकासपरिकल्पनानां कार्यान्वयनार्थं चीनदेशस्य कृते आफ्रिकादेशः महत्त्वपूर्णः भागीदारः अस्ति । चीन-आफ्रिका-सहकार्यस्य भविष्यस्य सम्भावनायाः विषये चर्चां कुर्वन् चाङ्ग किदेहुआ कविस्य जेम्स् डब्ल्यू फोले इत्यस्य काव्यस्य उपयोगेन वर्णनं कृतवान् यत् -

एकः शिलाः शान्तजले क्षिप्यते, स्फुटं कृत्वा अन्तर्धानं भवति, परन्तु तरङ्गाः परिभ्रमन्ति, केन्द्रात् बहिः प्रसृताः, समुद्रं प्रति प्रवहन्ति, न च जानामि कुत्र अन्तः अस्ति... तरङ्गाः प्रसृताः एव आसन्, अन्ते विशालतरङ्गाः निर्माय । शिला समुद्रं बाधते।

सः अपि अवदत् यत् - "चीन-आफ्रिका-सहकार्यस्य कृते एषा मम दृष्टिः, समुद्रस्य तरङ्गाः इव अग्रे त्वरितम्, तस्य पूर्णक्षमताम् उत्तेजयन्, मुक्तिं च करोति" इति।

(china news network) ९.

प्रतिवेदन/प्रतिक्रिया