समाचारं

बीजिंग प्रथमं परिदृश्याधारितं, क्षेत्रस्तरीयं मुक्तव्यापारक्षेत्रस्य आँकडानिर्यातनकारात्मकसूचीं प्रकाशयति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के चीनस्य बीजिंग-साइबरस्पेस्-प्रशासनं, नगर-वाणिज्य-ब्यूरो, नगर-कार्याणि च आँकडा-प्रशासनं च संयुक्तरूपेण "चीन (बीजिंग) पायलट् मुक्तव्यापारक्षेत्रस्य आँकडा-निर्गमन-प्रबन्धन-सूची (नकारात्मक-सूची) (२०२४ संस्करणम्)" तथा " चीन (बीजिंग) ) मुक्तव्यापारपायलटक्षेत्रस्य आँकडा सीमापार-नकारात्मकसूची-प्रबन्धन-उपायाः (परीक्षणम्)" तथा "सीमा-पार-आँकडा-प्रवाहस्य सेवा-प्रबन्धनस्य सुविधायै बीजिंगस्य अनेकाः उपायाः" (अतः परं "नकारात्मकसूची", "प्रबन्धनम्" इति उच्यते क्रमशः उपायाः" तथा "अनेकाः उपायाः") अन्ये च सीमापारदत्तांशनीतिदस्तावेजाः ।

"नियन्त्रणं, विमोचनं, सुप्रयोगं च" इति समग्रलक्ष्येन सह ।

पार्टी नेतृत्वसमूहस्य सदस्यः, बीजिंगनगरीयव्यापारब्यूरो इत्यस्य उपनिदेशकः च गुओ वेन्जी इत्यनेन दर्शितं यत् २०२० तमे वर्षे बीजिंगपायलट् मुक्तव्यापारक्षेत्रस्य स्थापनायाः अनन्तरं संस्थागत उद्घाटनस्य कारकाधारितस्य उद्घाटनस्य च संयोजनस्य पालनम् अकरोत् , औद्योगिक उद्घाटनं उद्यानस्य उद्घाटनं च, तथा च उच्चस्तरीयं उद्घाटनं प्रवर्धयितुं मार्गं अन्वेषितवान् उच्चगुणवत्तायुक्तविकासस्य बीजिंगमार्गेण देशे सर्वत्र २० सुधारपायलट-अनुभवानाम् उत्तम-अभ्यास-प्रकरणानाम् प्रतिकृतिः, प्रचारः च कृतः अस्मिन् वर्षे प्रथमार्धे पायलट् मुक्तव्यापारक्षेत्रे निर्दिष्टाकारात् उपरि विदेशीयवित्तपोषिताः उद्यमाः ८५६.१५ अरब युआन् परिचालन-आयं प्राप्तवन्तः, यत् वर्षे वर्षे २.६% वृद्धिः अभवत्, यत् उद्यमानाम् परिचालन-आयस्य ५०.५% भागं भवति पायलट् मुक्तव्यापारक्षेत्रे निर्दिष्टाकारात् उपरि, यत् नगरे विदेशीयवित्तपोषित उद्यमानाम् परिचालन-आयस्य अपेक्षया २४.६ प्रतिशताङ्काधिकम् अस्ति

अवगम्यते यत् अस्मिन् समये बीजिंग-देशेन जारीकृता नकारात्मकसूचीनीतिः चीनस्य साइबरस्पेस्-प्रशासनेन निर्गतस्य "सीमापार-दत्तांश-प्रवाहस्य प्रवर्धनस्य नियमनस्य च नियमानाम्" अनुरूपम् अस्ति, यस्मिन् निर्धारितं यत् मुक्तव्यापार-पायलट-क्षेत्रं स्वतन्त्रतया कर्तुं शक्नोति "प्रबन्धनस्य क्रमेण दत्तांशनिर्यातस्य नकारात्मकसूचीं निर्मातुं, "उद्घाटनं सम्यक् उपयोगं च" इति समग्रलक्ष्येन सह, व्यापक उद्यमसंशोधनस्य आधारेण "1+n" इत्यस्य समग्रनिर्माणविचारस्य अनुसारं संकलितं भवति तथा च -गहनता मांग विश्लेषण।

बीजिंग-अन्तर्जाल-सूचना-कार्यालयस्य उपनिदेशकः वाङ्ग-फी इत्यनेन सूचितं यत् नकारात्मकसूचीं व्यवस्थितुं कार्यान्वितुं च नगरस्य आँकडा-बहिः-बहिः-सेवा-प्रबन्धनस्य प्रचारस्य समन्वयार्थं च बीजिंग-नगरेण सम्प्रति "१+१+४" कार्यप्रचारः निर्धारितः अस्ति मॉडल्, अर्थात् मुक्तव्यापारक्षेत्रे सुधारेषु केन्द्रीकृत्य सफलतानां तथा पायलटपरीक्षणानाम् आधारेण "मुक्तव्यापारक्षेत्रस्य नकारात्मकसूची नवीनतानीतिप्रणाली" इत्यस्य समुच्चयः पार-सौविधिसेवाप्रबन्धनार्थं १८ विशिष्टपरिमाणानां निर्माणं कृतम् अस्ति बीजिंगनगरे सीमादत्तांशप्रवाहः एकत्रैव "नगरव्यापीसुविधासुधारकार्यव्यवस्था" निर्मातुं प्रवर्तयितः अस्ति बीजिंग डाटा सीमापारसेवाकेन्द्रं, यत् डैक्सिङ्गविमानस्थानकस्य विमानस्थानकक्षेत्रे, केन्द्रीयव्यापारजिल्हे, बीजिंग आर्थिकप्रौद्योगिकीविकासक्षेत्रे, तथा च झोङ्गगुआनकुन् विज्ञाननगरे स्थितं भविष्यति सर्वकारस्य अनुकूलनार्थं ४ सेवास्थानकानि स्थापयित्वा प्रारम्भं करिष्यति सेवाकार्यं करोति, सामाजिकसेवाक्षेत्राणां विस्तारं करोति, उद्यमानाम् कृते "एकस्थानम्" सेवाक्षमतां च निर्माति । "हरितचैनलस्य सेवाव्याप्तेः व्यापकरूपेण विस्तारं कुर्वन्तु, उद्योगेन क्षेत्रेण च सेवावस्तूनाम् विस्तारं कुर्वन्तु, "रेलमार्गेण" आवेदनार्थं उद्यमानाम् अवरोधं कुर्वन्तु च नगरस्य एकीकृतसुविधासेवाक्षमतानां निर्माणार्थं नगरस्य आँकडा-सीमापार-सुविधा-सूचना-सेवा-मञ्चस्य विकासः, प्रारम्भः च । "सीमापार-आँकडा-प्रवाहस्य सुविधायै बीजिंग-सेवा-मार्गदर्शिकानां" संकलनं वितरणं च, यत्र 100-अधिक-विशिष्ट-सेवानां विवरणं भवति, तथा च उद्योगेन क्षेत्रेण च यथाशीघ्रं नीति-प्रचारं निगम-मार्गदर्शनं च व्यवस्थितं कृत्वा निर्वहन्तु, येन कवरेजं आगमन-दरं च सुधारयितुम् नीतिपरिमाणानि। वर्तमान समये मुक्तव्यापारक्षेत्रस्य नकारात्मकसूची, नगरव्यापी सुविधासेवाप्रबन्धननीतिदस्तावेजाः सेवामार्गदर्शिकाः च आधिकारिकतया "जालसूचना बीजिंग" "ओपन बीजिंग" इत्यादिषु मञ्चेषु प्रारब्धाः सन्ति, कम्पनयः तान् ऑनलाइन ब्राउज् कृत्वा डाउनलोड् कर्तुं शक्नुवन्ति

षट् प्रमुखेषु उद्योगक्षेत्रेषु आँकडानां अनुपालननिर्यातः

ज्ञातं यत् अन्तिमेषु वर्षेषु राष्ट्रियसीमापार-दत्तांशप्रवाहसुरक्षाप्रबन्धनव्यवस्थायाः निरन्तरसुधारेन सुधारेण च बीजिंग-नगरेण सटीकनीतीनां निरन्तरं अनुकूलितसेवानां च पालनम् अभवत्, राष्ट्रव्यापीरूपेण च प्रदर्शनं अग्रणीप्रभावं च निर्मितम् नगरव्यापीं विशेषसमन्वयतन्त्रं स्थापयन्तु, आँकडा-सीमा-पार-नीति-नवीनीकरणाय, उद्यम-सेवा-कार्यस्य च कृते विशेष-वर्गस्य स्थापनां कुर्वन्तु, सीमा-पार-आँकडा-प्रवाह-सुरक्षा-प्रबन्धनस्य कृते एकां पायलट-परियोजनां कर्तुं देशे अग्रणीतां कुर्वन्तु, देशस्य प्रथमा अनुमोदितं आँकडा सीमापारं सुरक्षामूल्यांकनप्रकरणं, तथा च मानकअनुबन्धस्य स्थापनाद्वारा देशस्य प्रथमं कार्यान्वयनम् व्यक्तिगतसूचनानुपालननिर्यातकम्पनीनां प्रकरणाः सर्वे बीजिंगनगरे कार्यान्विताः सन्ति। प्रान्तीयस्तरस्य लेखापरीक्षापूर्वं मूल्याङ्कनपूर्वं च परीक्षणं कुर्वन्तु, तथा च अष्टप्रमुखवस्तूनि तथा च आँकडाबहिः सुरक्षाजोखिमपूर्वमूल्यांकनसूचकानाम् अध्ययनं कृत्वा सूत्रीकरणं कुर्वन्तु। "ग्रीन चैनल" सेवातन्त्रं स्थापितं, यत् ५ उद्योगेषु ११७ उद्यमानाम् आच्छादनं कृतवान्, उद्यमस्य आवेदनस्य अनुमोदनस्य च कुलसमयः प्रायः ५०% न्यूनीकृतः अस्ति सामाजिकसेवाक्षमतानां संवर्धनं मार्गदर्शनं कुर्वन्तु, प्रायः शतजटिलदत्तांशबहिःव्यापारपरिदृश्यानां कृते एकविरामसेवाः प्रदातुं, उद्यमानाम् "व्ययस्य न्यूनीकरणस्य दक्षतासुधारस्य च" अनुपालने सहायतां कुर्वन्ति अधुना यावत् ऑडी, बायर, चाइना मिन्शेङ्ग् बैंकिंग् कार्पोरेशन, नोवार्टिस् इन्टिग्रेटी, हैतीयन रुइक्सियाङ्ग, एलजी च समाविष्टाः ४७ कम्पनयः राष्ट्रियदत्तांशनिर्यातसुरक्षामूल्यांकनं उत्तीर्णं कर्तुं पदोन्नतां प्राप्तवन्तः, तथा च १६७ कम्पनयः व्यक्तिगतसूचनानिर्यातार्थं मानकअनुबन्धदाखिलीकरणं उत्तीर्णं कृतवन्तः , नागरिकविमानन, वाहन, शिक्षा सहितं षट् प्रमुख उद्योगेषु आँकडानां निर्यातः नियमानाम् अनुपालनेन भवति the diversity and pass rate of outbound data rank among the top in the country has वैश्विकदत्तांशस्य सीमापारप्रवाहस्य महत्त्वपूर्णं केन्द्रं भवति ।

दत्तांशस्य सीमापारप्रवाहः विभिन्नदेशान् क्षेत्रान् च संयोजयन् वैश्विकसंसाधनानाम् आवंटनं अनुकूलयन् प्रमुखः कडिः अभवत् । बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् वर्तमान समये बीजिंग इत्यनेन "प्रथम परिदृश्य-आधारितं, क्षेत्र-स्तरीयं आँकडा-निर्यात-नकारात्मक-सूचीं" कोररूपेण कृत्वा अभिनव-नीति-व्यवस्था निर्मितवती, यत् "मुक्त-व्यापार-क्षेत्रस्य पायलट् + नगर-व्यापी सुविधा" इत्यस्य आधारेण अस्ति reform + dynamic evaluation" "अनुकूलनतन्त्रम्" मॉडल् इत्यस्य आधारेण व्यापकप्रबन्धनप्रणाली चिह्नयति यत् बीजिंग इत्यनेन मूलतः एकं आँकडा बहिः सुरक्षाशासनप्रणाली स्थापिता, तथा च सीमापारदत्तांशस्य कृते एकं कुशलं, सुविधाजनकं, सुरक्षितं च "बीजिंग-अभ्यासं" अन्वेषितं, निर्मितं च प्रवाहः।

बीजिंग इन्स्टिट्यूट् आफ् टेक्नोलॉजी लॉ स्कूल् इत्यस्य प्राध्यापकः हाङ्ग यान्किङ्ग् इत्यनेन सूचितं यत् बीजिंग मुक्तव्यापारपायलटक्षेत्रे नकारात्मकसूचीनां उपयोगे प्रबन्धने च कठोरपरिवेषणतन्त्रस्य, मानकीकृतदाखिलप्रबन्धनस्य, वैज्ञानिकजोखिममूल्यांकनस्य, बहुस्तरीयपरिवेक्षणस्य च माध्यमेन तथा सम्पूर्णप्रतिक्रियातन्त्राणि, आँकडानिर्यातस्य सुरक्षायां प्रबन्धनस्य प्रभावशीलतायां च सुधारः। एते नवीनाः उपायाः न केवलं आँकडानिर्यातस्य सुविधां, अनुपालनं, सुरक्षां च सुनिश्चितयन्ति, अपितु मुक्तव्यापारक्षेत्रस्य अन्तर्राष्ट्रीयविकासाय ठोसनीतिसमर्थनं अपि प्रदास्यन्ति, अन्येषु क्षेत्रेषु आँकडाप्रबन्धनार्थं महत्त्वपूर्णं सन्दर्भं सन्दर्भं च प्रदास्यन्ति औद्योगिकविकासस्य प्रवर्धनं कुर्वन्तः एते नवीनाः उपायाः मुक्तव्यापारक्षेत्रस्य अन्तर्राष्ट्रीयकरणस्य आधुनिकीकरणस्य च प्रक्रियायां नूतनजीवनशक्तिं अपि प्रविशन्ति ।

बीजिंग बिजनेस डेली संवाददाता जिन् चाओली तथा प्रशिक्षु संवाददाता वाङ्ग मानलेई

प्रतिवेदन/प्रतिक्रिया