समाचारं

बीजिंग-राज्यस्य क्षिचेङ्ग-नगरस्य दशिलान्-नगरस्य बंगलस्य प्राङ्गणं १५०० सौर-प्रकाशैः प्रकाशितम् अस्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"रात्रौ बहिः गन्तुं बहु सुरक्षितं, सुलभतरं च। दीपाः न प्रज्वलिताः आसन् तदा मम पादयोः मोचनस्य भीतिः आसीत् "आम्, प्राङ्गणं अधिकं उज्ज्वलं भवति, मम हृदयं च बहु उज्ज्वलम् अस्ति।"
अद्यत्वे बीजिंग-नगरस्य क्षिचेङ्ग-मण्डलस्य दशिलन्-वीथि-मार्गेषु गच्छन् अहं सर्वदा एतादृशानि वार्तालापानि श्रोतुं शक्नोमि । अगस्तमासस्य आरम्भे एव वीथिः आवश्यकतावशात् बंगलानां, प्राङ्गणानां च कृते सौरप्रकाशान् पुनः स्थापयितुं आरब्धा । पञ्चवर्षेभ्यः परिश्रमस्य अनन्तरं पुरातनदीपाः गौरवपूर्णतया "निवृत्ताः" अभवन्, १५०० नूतनाः सौरदीपाः च क्रमेण कार्ये स्थापिताः ।
दशिलन-वीथिः ऐतिहासिकः सांस्कृतिकः च मण्डलः अस्ति, यस्य कुलक्षेत्रं १.२६ वर्गकिलोमीटर् अस्ति, पञ्जीकृतजनसंख्या ५०,००० तः अधिका अस्ति, ३,००० तः अधिकाः बंगलाः प्राङ्गणाः च सन्ति, ये केन्द्रीकृताः, तिथियुक्ताः च सन्ति अस्मिन् वर्षे आरम्भे वीथिः निवासिनः सूचनां प्राप्तवती यत् तेषां प्राङ्गणेषु सौरप्रकाशाः पूर्ववत् न उज्ज्वलाः सन्ति, केचन "कार्यं त्यक्तवन्तः" अपि अस्मिन् विषये निवासिनः रात्रौ प्रकाशस्य आवश्यकतां पूरयितुं आधारेण वीथिका न्यायक्षेत्रे बंगला-आङ्गणेषु सौर-प्रकाशानां व्यापकं निरीक्षणं कृतवती।
निरीक्षणे ज्ञातं यत् परिपथवृद्धेः अतिरिक्तं पुरातनदीपेषु बैटरी-प्रदर्शनं दुर्बलं, भागाः अपि लुप्ताः इत्यादयः समस्याः सन्ति । सर्वासु समस्यासु समाधानं कृत्वा तत्क्षणमेव वीथिः रात्रौ यात्रां कुर्वतां निवासिनः सुरक्षां सुविधां च सुनिश्चित्य आवश्यकतावशात् बंगल-आङ्गणेषु सौर-प्रकाशान् पुनः स्थापयितुं परियोजनां आरभ्यत इति निश्चयं कृतवती
कियत् समायोजितव्यम् ? कुत्र स्थापनीयम् ? कथं अभिनयः करणीयः ? ततः अधिकविस्तृतं भ्रमणं आरब्धम् : यत्र पूर्वं सौरप्रकाशाः स्थापिताः आसन्, तत्र पुरातनप्रकाशानां वर्तमानस्थितिः, ब्राण्ड्, विनिर्देशाः, शक्तिः अन्ये च मापदण्डाः विस्तरेण अभिलेखिताः आसन्, यत्र सौरप्रकाशाः न स्थापिताः आसन् निवासिनः आवश्यकताः अवगच्छन्ति स्म। अन्ततः १५०० सौरप्रकाशानां स्थापनायाः निर्णयः अभवत् । विशेषतः बंगला-आङ्गणस्य द्वारे एकं दीपं एकरूपतया स्थापयन्तु;यदि प्राङ्गणक्षेत्रं विशालं भवति तर्हि तस्य स्थापनार्थं सार्वजनिकक्षेत्रे उपयुक्तं स्थानं चिनुत, भिन्न-भिन्न-क्षेत्रानुसारं भिन्न-भिन्न-शक्ति-दीप-मणि-चयनं कुर्वन्तु
अगस्तमासस्य आरम्भे आधिकारिकतया स्थापनाकार्यं प्रारब्धम् अधुना यावत् ५०० सौरप्रकाशाः स्थापिताः सन्ति अन्येषु समुदायेषु स्थापनाकार्यस्य प्रथमः समूहः सम्पन्नः अस्ति सेप्टेम्बरमासस्य समाप्तेः पूर्वं सम्पन्नं भवेत्।
अवगम्यते यत् ऊर्जासंरक्षणस्य पर्यावरणसंरक्षणस्य च अतिरिक्तं नवस्थापितानां सौरप्रकाशानां द्रुतचार्जिंग्, पर्याप्तशक्तिसञ्चयः, उच्चप्रकाशः स्थिरता च भवति, तथा च उत्तमं जलरोधकं तापविसर्जनप्रदर्शनं च भवति, ते क्रमशः त्रीणि वर्षाणाम् सामान्यप्रकाशस्य आवश्यकतां पूरयितुं शक्नुवन्ति दिवसेषु भवति तथा च २६ घण्टापर्यन्तं निरन्तरं उपयोक्तुं शक्यते । न केवलं, प्रत्येकं दीपसमूहः प्रकाशस्य अवधिं समायोजयितुं शक्नोति, चतुर्भिः मोडैः सह: ३ घण्टाः, ५ घण्टाः, ८ घण्टाः, तथा च सर्वदा प्रज्वलितः अन्तिमः मोडः अनन्तरं स्थापनायाः समये निवासिनः मतानाम् आधारेण निर्धारितः भविष्यति
प्रतिवेदन/प्रतिक्रिया