समाचारं

पाश्चात्यमाध्यमेषु लेखः : किं ज़ेलेन्स्की इत्यस्य त्रीणि लक्ष्याणि प्राप्तानि ?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ३१ दिनाङ्के समाचारःअगस्तमासस्य २८ दिनाङ्के स्पेनदेशस्य "अल्बेसा" इत्यस्य जालपुटे "जेलेन्स्की इत्यस्य योजनायाः युद्धस्य समाप्तिः भविष्यति इति अत्यन्तं असम्भाव्यम्" इति लेखः प्रकाशितः । लेखस्य एकः अंशः यथा अस्ति ।
युक्रेन-सेनायाः कुर्स्क-प्रान्तद्वारा रूस-क्षेत्रे आक्रमणं कृत्वा सप्ताहत्रयानन्तरं कीव-देशस्य अस्य कार्यस्य आरम्भस्य त्रयः मूलभूताः उद्देश्याः कियत्पर्यन्तं प्राप्ताः इति सारांशं कर्तुं पूर्वमेव शक्यते प्रथमं लक्ष्यं प्राप्तुं सम्भावना : मास्कोनगरं डोन्बास्-नगरे दबावं न्यूनीकर्तुं बाध्यं करणं सम्भवतः निरस्तम् अस्ति । युक्रेनदेशस्य जोखिमपूर्णैः साहसिकैः च कार्यैः डोनेत्स्क-नगरे रूसीसैनिकानाम् अग्रेसरणस्य गतिः न क्षीणः अभवत् । रूसीसेना स्वस्य अग्रिमस्य त्वरिततां कुर्वती अस्ति, अतः रूसस्य अभियानयोजनायाः सर्वोच्चप्राथमिकता एव डोन्बास्-नगरस्य पूर्णनियन्त्रणं वर्तते इति पुष्टिं करोति ।
द्वितीयं लक्ष्यं : दीर्घकालीनरक्षातः अधिकआक्रामकदृष्टिकोणं प्रति मनोवृत्तिपरिवर्तनं निर्मातुं अपि असह्यरूपेण दृश्यते। प्रारम्भिकं आकस्मिकं आक्रमणं निवारयित्वा रूसीसेना युक्रेनसेनायाः नियन्त्रणं सफलतया कृतवती तस्मिन् एव काले रूसीसेनायाः अन्येषु रूसीप्रदेशेषु आक्रमणस्य प्रयासः अपि नष्टः अभवत् इदानीं कृते कीव्-देशः एतावता प्राप्तानां परिणामानां निर्माणं कर्तुं विचारयितुं न शक्नोति । तस्य स्थाने कुर्स्क्-नगरे स्वस्य नियन्त्रणक्षेत्रं सुदृढं कर्तुं कार्यं कर्तुं शक्नोति, यत् मास्को-नगरं प्रहारार्थं मापितबलस्य उपयोगं कर्तुं शक्नोति । शीघ्रं वा पश्चात् वा अयं क्षेत्रः अद्यापि रूसस्य एव भविष्यति ।
अन्ते युक्रेनदेशस्य तृतीयं मौलिकं लक्ष्यं दृश्यते यत् युद्धस्य समाप्त्यर्थं काल्पनिकशान्तिसम्मेलनस्य कृते स्वस्य वार्ताक्षमतां सुदृढां कर्तुं, यत् स्थायित्वं प्राप्तुं शक्यते। अस्मिन् सन्दर्भे उल्लेखः कर्तुं शक्यते यत् ज़ेलेन्स्की इत्यनेन कीव्-नगरे २७ दिनाङ्के पत्रकारसम्मेलने वक्तव्यं दत्तम् सः एकमासस्य अन्तः बाइडेन्-इत्येतयोः अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारयोः ट्रम्प-हैरिस्-योः कृते प्रस्तावस्य प्रस्तावः कर्तुं स्वस्य अभिप्रायं घोषितवान् रूसदेशेन सह युद्धम्। परन्तु एकपक्षेण आरब्धा उपक्रमत्वेन तस्य सफलतायाः सम्भावना सिद्धान्ततः कृशाः एव ।
पूर्वानुमानेन ज़ेलेन्स्की अमेरिकादेशं स्वस्य परिकल्पितप्रक्रियायां सम्मिलितुं प्रयतते यत् युक्रेनदेशस्य कृते अधिकाधिकं दुष्टं दृश्यते इति युद्धं अनिश्चितकालं यावत् दीर्घं करिष्यति। तस्मिन् एव काले मास्को-नगरेण युक्रेन-देशस्य ऊर्जा-अन्तर्गत-संरचनायाः उपरि नूतनानि आक्रमणानि कृत्वा युक्रेन-देशस्य क्षमतानां नाशस्य रणनीतिः पुनः आरब्धा अस्ति । कुर्स्क इत्यादिषु स्थानेषु आक्रमणैः युक्रेनदेशस्य रक्षाः दुर्बलाः अभवन् । (सु जियावेइ इत्यनेन संकलितः) २.
प्रतिवेदन/प्रतिक्रिया