समाचारं

फिलिपिन्स्-तट-रक्षक-जहाजेन चीन-तट-रक्षक-नौका ५२०५ इति जानीतेव प्रहारः कृतः, चीन-तट-रक्षक-दलेन च वक्तव्यं दत्तम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनतटरक्षकस्य प्रवक्त्रेण फिलिपिन्स्-देशस्य ९७०१-जहाजस्य चीन-तट-रक्षक-जहाजस्य ५२०५-इत्यनेन सह जानी-बुझकर टकरावस्य विषये वक्तव्यं प्रकाशितम्


चीनस्य तट रक्षकस्य प्रवक्ता लियू डेजुन् इत्यनेन उक्तं यत् अगस्तमासस्य ३१ दिनाङ्के ०८:०२ वादने चीनस्य ज़ियान्बिन् रीफ् इत्यत्र अवैधरूपेण अटन् फिलिपिन्स् तट रक्षकजहाजः ९७०१ इति नाम्नः लंगरं उत्थाप्य क्षियान्बिन् रीफ् लैगून इत्यत्र युक्तिं कृत्वा उपद्रवं जनयति स्म चीनीयतटरक्षकजहाजः ५२०५ इत्यनेन कानूनविनियमानाम् अनुसारं चेतावनीनिर्गमनं, ९७०१ क्रमाङ्कस्य जहाजस्य अनुवर्तनं च इत्यादीनि उपायानि कृताः । १२:०६ वादने फिलिपिन्स्-देशस्य ९७०१ क्रमाङ्कस्य जहाजः सामान्यतया अधिकारान् कानूनप्रवर्तनं च प्रवर्तयति स्म इति चीनीयजहाजेन सह जानी-बुझकर अव्यावसायिकरूपेण खतरनाकरूपेण च टकरावं कृतवान्, यस्य परिणामेण टकरावः अभवत् वयं पुनः फिलिपिन्स्-देशं चेतयामः यत् सः वास्तविकतायाः सामनां करोतु, भ्रमान् त्यक्त्वा तत्क्षणमेव स्वयमेव निवृत्तः भवतु इति एकमात्रः सम्यक् उपायः अस्ति यत् स्थितिं दुर्विचारं मा कुरुत, उष्णस्थानानि न निर्मायताम्, अथवा स्थितिं वर्धयतु, अन्यथा फिलिपिन्स् सर्वान् परिणामान् वहति। चीनस्य नान्शाद्वीपेषु निर्विवादं संप्रभुता अस्ति, यत्र ज़ियान्बिन् रीफ्, तस्य समीपस्थजलं च चीनतटरक्षकदलः सर्वान् उल्लङ्घनान् दृढतया विफलं करिष्यति ये उपद्रवं जनयन्ति, उपद्रवं च जनयन्ति, तथा च राष्ट्रियप्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य च दृढतया रक्षणं करिष्यति रुचिः ।

स्रोतः चीन तट रक्षक

प्रतिवेदन/प्रतिक्रिया