समाचारं

विविधाः शैल्याः ! सेप्टेम्बरमासस्य उत्तमाः चलच्चित्राः भवन्तं चलच्चित्रस्य अनावृष्ट्याः उद्धारं करिष्यन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहान्ते जापानीयानां एनिमेटेड् चलच्चित्रेषु "टनल टु समर, गुडबाय एग्जिट्" तथा "रिइन्कार्नेशन बैटल", उत्तर-अमेरिका-देशस्य बक्स्-ऑफिस-अन्धकार-अश्वः "लव् एण्ड्स् हियर", यू ओपेरा-चलच्चित्रं "न्यू ड्रैगन-गेट् इन्", "किङ्ग् आफ् कॉमेडी" स्टीफन् चाउ च कष्टेन निर्मितः क्लासिकः उच्च-स्कोरिंग्-हास्यः "द गॉड आफ् कुकरी" सितम्बर-मासस्य चलच्चित्रस्य ऋतुस्य आरम्भे अग्रणीः भवति ।

सेप्टेम्बरमासस्य आगमनेन मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च समये चलच्चित्रदृश्यस्य नूतनतरङ्गस्य आरम्भं कर्तुं प्रवृत्तः अस्ति। ऑस्कर सिनेमा द्वारा प्रदत्तस्य नवीनतमस्य चलच्चित्रसूच्यानुसारं २०२४ तमस्य वर्षस्य मध्यशरदमहोत्सवे पूर्वमेव जेम्स् मेक्एवोय इत्यनेन अभिनीतं रोमाञ्चकारी चलच्चित्रं "नो इविल्", "द वाण्डरिंग् अर्थ् २" इत्यस्य 3d विशेषसंस्करणं, हृदयस्पर्शी नाटकं "i wish you happiness" इति ", १० तः अधिकाः चलच्चित्राः, यत्र वास्तविकजीवनस्य कथारूपान्तरणं "डिटर्मिनेशन टु रन अवे", हास्यचलच्चित्रं "एवेन्ज्ड्", जर्नी टु द वेस्ट् एनिमेटेड् चलच्चित्रं "द ग्रेट् सेज कन्कर्स् द डेमन्स" तथा च वृत्तचित्रं "द वाण्डरिंग् अर्थ्" च सन्ति २: अन्यत् साहसिकं" देशे सर्वत्र प्रेक्षकान् मिलति।

२० सितम्बर् दिनाङ्के ड्रीमवर्क्स् एनिमेशन इत्यनेन निर्मितं नूतनं कृतिं "वाइल्ड् रोबोट्" तथा च सिमोन याम्, लू यिक्सियाओ च अभिनीतं हृदयस्पर्शी चलच्चित्रं "माय ग्राण्डपा" च तस्मिन् एव दिने प्रदर्शितम् "वाइल्ड बॉडीज" इत्यस्य निर्देशकः क्रिस सैण्डर्स् त्रीणि वाराः आस्कर-पुरस्काराय नामाङ्कितः अस्ति सः "हाउ टु ट्रेनिंग् योर् ड्रैगन" इत्यादीनि चलच्चित्राणि लिखितवान्, निर्देशितवान् च, "द क्रूड्स्" इति चलच्चित्रं पीटर ब्राउनस्य सर्वाधिकविक्रयितपुस्तकात् रूपान्तरितम् अस्ति of the same name.एकान्तद्वीपे रोबोट् रोज् इत्यस्य साहसिकं कार्यम्। "मम पितामहः" एकस्य सेवानिवृत्तस्य सैनिकस्य कथां अभिलेखयितुं साधारणं सरलं च रेखाचित्रं प्रयुङ्क्ते यः अमेरिकी-आक्रामकतायाः प्रतिरोधाय कोरिया-देशस्य साहाय्यार्थं च युद्धस्य बप्तिस्माम् अनुभवति स्म सः कार्याणि परिवर्त्य वृद्धानां परिचर्यायै ताई-पर्वतस्य पादे आगतः बलिदानसहचरानाम् माता, आत्मनिर्भरः पर्वतोत्थापकः च अभवत् ।

२०२४ तमस्य वर्षस्य राष्ट्रियदिवसस्य कार्यक्रमे द्वौ अपि ब्लॉकबस्टर-चलच्चित्रौ योजितौ अस्ति यत् झाङ्ग लुआन् इत्यनेन निर्देशितं तथा च हू हू, जैकी चान्, वी क्षियाङ्ग, शि से, हान यान्बो च अभिनीतं हास्यचलच्चित्रं "पाण्डा प्रोजेक्ट्" इति scheduled to be released on october 1 सितम्बर् २७ दिनाङ्के ट्रांसफॉर्मर्स् इत्यस्य एनिमेटेड् चलच्चित्रं "transformers: origins" इति २७ सितम्बर् दिनाङ्के प्रदर्शितुं निश्चितम् आसीत् ।

पूर्वं राष्ट्रियदिवसस्य कार्यक्रमे निङ्ग हाओ तथा जू लेई इत्यनेन सहनिर्देशितं "द हॉट् शॉट्स्" इत्येतत् संयोजितम् अस्ति तथा च गे यू इत्यनेन अभिनीतम्, यथार्थविषयकं चलच्चित्रं "सुरक्षा" इति लियू जियाङ्गजियाङ्ग इत्यनेन निर्देशितं "संकटमार्गः", एण्डी इत्यस्य प्रथमः सहकार्यः लौ तथा झाङ्ग ज़िफेङ्ग, तथा नृत्यकाव्यनाटकं "केवलं "इदं हरितं", एनिमेटेड् चलच्चित्रं "न्यू बिग हेड सोन् एण्ड् लिटिल् हेड डैड ६: मिनी एडवेञ्चर्", अनेकानि रोमाञ्चकारीणि चलच्चित्राणि, तथा च "स्वयंसेनासेना भागः २", एकः ब्लॉकबस्टरः चलच्चित्रः chen kaige इत्यनेन निर्देशितं war to resist us aggression and aid korea इति चलच्चित्रं राष्ट्रियदिवसस्य समये प्रेक्षकैः सह मिलितुं अपि योजना अस्ति ।

(झेङ्गगुआन न्यूज रिपोर्टर किन हुआ)

प्रतिलिपि अधिकार कथन

अस्य लेखस्य प्रतिलिपिधर्मः (पाठः, चित्राणि, संगीतं, विडियो इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) zhengguan media technology (henan) co., ltd. इत्यस्य अस्ति of zhengguan media technology (henan) co., ltd. , अंश, प्रतिलिपि या दर्पण। यदि भवान् अस्य लेखस्य पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि प्राधिकरणं प्राप्तुं पृष्ठभागेन सह सम्पर्कं कुर्वन्तु, तथा च प्राधिकरणस्य व्याप्तेः अन्तः तस्य उपयोगः करणीयः तस्मिन् एव काले स्रोतः zhengguan news तथा मूललेखकः टिप्पणीं कर्तव्यः, अयं लेखः च न भवितुमर्हति कस्मैचित् तृतीयपक्षाय प्रदत्तम्।

zhengguan media technology (henan) co., ltd. उल्लङ्घकानां कानूनी दायित्वं अनुसरणस्य अधिकारं सुरक्षितं कुर्वन् अस्ति

प्रतिवेदन/प्रतिक्रिया