समाचारं

युन्-२०, जे-१० च प्रथमवारं पिरामिडस्य उपरि उड्डीयत!

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, कैरो, अगस्त २८ (लिउ जिमेई, गाओ सिफेङ्ग) चीनस्य वायुसेनायाः वाई-२०, जे-१० च प्रदर्शनविमानसङ्घटनाः, ये प्रथमे मिस्रस्य वायुप्रदर्शने भागं ग्रहीतुं आमन्त्रिताः आसन्, ते पिरामिडस्य उपरि २८ तमे वर्षे, २०१९ तमे वर्षे उड्डीयन्ते स्म । चीन-मिस्रयोः मैत्रीयाः ऐतिहासिकं साक्षिणं त्यक्त्वा ।
२८ तमे स्थानीयसमये मध्याह्ने चीनीयवायुसेनायाः वाई-२० विमानं वायुसेनायाः बायी एरोबेटिकदलस्य षट् जे-१० विमानाः च पिरामिडस्य उपरि आकाशस्य उपरि उड्डीयन्ते स्म जे-१० विमानेन प्रतीकरूपेण ६ ध्वजाः बहिः आकृष्टाः the colors of the national flags of china and egypt.
"अस्मिन् वर्षे चीन-मिस्र-देशयोः मध्ये व्यापक-रणनीतिक-साझेदारी-स्थापनस्य १० वर्षाणि पूर्णानि सन्ति । एषः वायु-प्रदर्शनः आधुनिक-प्रौद्योगिक्याः ऐतिहासिक-स्मारकयोः च सम्यक् संलयनम् अस्ति, अद्भुत-क्षणाः 'मैत्री-पन्थाः' च त्यक्त्वा" वायु-कप्तानः फोर्स बाय एरोबेटिक टीम ली बिन् उक्त।
वाई-२० इत्यस्य पायलट् पाङ्ग रोङ्गकी इत्यनेन परिचयः कृतः यत् प्रदर्शन्यां आमन्त्रितः वाई-२० आपदा-राहत-सामग्रीणां कृते टोङ्गा-देशं गतः इति मिशन-दलेन १० वारात् अधिकं अन्तर्राष्ट्रीय-मानवतावादी-उद्धार-कार्यं कृतम्, तथा च दक्षिणकोरियादेशे चीनीयजनस्वयंसेनायाः शहीदाः पुनः चीनदेशं प्रति अन्ये प्रमुखकार्यं च .
वायुसेनायाः प्रवक्ता ज़ी पेङ्गः अद्यैव अवदत् यत् वायुसेनायाः बाय एरोबेटिक-दलस्य प्रथमवारं आफ्रिकादेशे प्रदर्शनं कृतम्, अपि च एतत् दलेन विदेशेषु कृतं दीर्घतमं विमानं अपि अस्ति मिशनस्य दलं मार्गे गोबी, हिमाच्छादितपर्वतानां, समुद्राणां, मरुभूमिनां च उपरि उड्डीयत, न केवलं मिशनं कर्तुं क्षमतायाः परीक्षणं कृतवान्, अपितु चीनीयवायुसेनायाः दीर्घदूरपर्यन्तं चलवितरणक्षमतां वास्तविकयुद्धप्रशिक्षणस्तरं च प्रदर्शयति स्म .
अवगम्यते यत् प्रथमः मिस्रस्य वायुप्रदर्शनः सितम्बर् ३ तः ५ पर्यन्तं भविष्यति अस्मिन् काले वाई-२०, जे-१० च प्रदर्शनविमानानि अपि नीलगगने नृत्यं करिष्यन्ति, येन चीनीयानाम् आत्मविश्वासयुक्ता, मुक्तशैली च पूर्णतया प्रदर्शिता भविष्यति वायुसेना।
व्यापकः सिन्हुआ न्यूज एजेन्सी, चीन बग्ले
स्रोतः- जनमुक्तिसेना दैनिक
प्रतिवेदन/प्रतिक्रिया