समाचारं

सबाह-अधिकारी : पर्यटनस्थलं औद्योगिकं "उड्डयनं" प्राप्तुं "चीनीकथा" इत्यस्मात् शिक्षितुं आशास्ति।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, कोटा किनाबालु, अगस्त ३१, शीर्षकम् : सबाहस्य अधिकारिणः : पर्यटनस्थलानि औद्योगिक "उड्डयन" प्राप्तुं "चीनी कथा" इत्यस्मात् शिक्षितुं आशां कुर्वन्ति।
चीनसमाचारसेवायाः संवाददाता चेन् युए
"न कार्यं, न धनम्। सः अवदत् यत् सबाहः पर्यटनस्थलरूपेण चीनीयजनानाम् परिचितः अस्ति, वर्तमानकाले राज्यसर्वकारः साबाहस्य उद्योगस्य पारम्परिककच्चामाल-उद्योगात् विनिर्माण-कच्चामाल-गहन-प्रसंस्करण-उद्योगे परिवर्तनं सक्रियरूपेण प्रवर्धयति, औद्योगिक- "टेक--" प्राप्तुं प्रयतते; दूरे"। “एषः मार्गः चीनदेशः स्वस्य ४० वर्षाणाम् अधिककालस्य सुधारस्य उद्घाटनस्य च कालखण्डे गृहीतवान्, अयं च सफलः अनुभवः कथा च यस्मात् सबाहः शिक्षितुं शक्नोति।”.
फेङ्ग जिन्झे इत्यनेन उक्तं यत् सबाहस्य विनिर्माण-उद्योगस्य विकासं सक्रियरूपेण प्रवर्धयितुं सः तस्य नेतृत्वे विभागः च चीन-देशेन सह आर्थिक-व्यापार-आदान-प्रदानं, सहकार्यं च सुदृढं कर्तुं सबाह-नगरस्य प्रचारं कुर्वन्ति, यत् साबा-देशे निवेशार्थं अधिकानि चीनीय-कम्पनयः आकर्षयितुं आशां कुर्वन्ति |. "अहं चीनदेशस्य जिलिन्-प्रान्ते एव पुनः आगतः। पक्षद्वयं (सबाह-जिलिन्) अतीव सार्थकं सहकार्यं कुर्वन्तौ स्तः।"
फेङ्ग जिन्झे इत्यस्य मतेन सबाह-जिलिन्-योः सहकार्यं सबाह-नगरस्य विशेष-उत्पादानाम् यथा ड्यूरियन-पक्षि-नीडस्य च निर्यातं जिलिन्-नगरं प्रति प्रवर्धयितुं शक्नोति, तथा च सबाह-उद्योगस्य कच्चामाल-उत्पादानाम् निर्यातात् कच्चामालस्य गहन-प्रसंस्करणपर्यन्तं उन्नयनं कर्तुं अपि साहाय्यं कर्तुं शक्नोति यथा, सः अवदत् यत् चीनीयजडीबुटीचिकित्साप्रक्रियाकरणस्य स्वास्थ्यसेवाउत्पादनस्य च क्षेत्रेषु जिलिन्-नगरस्य ठोसः आधारः अस्ति, सबाह-नगरे प्राचीनाः कुमारी-वनानि, समृद्धाः जैवविविधता, अनेके चीनीयजडीबुटी-औषध-वनस्पतयः, उष्णकटिबंधीय-वनस्पतयः च सन्ति, येषां विकासः अधिकः कर्तुं शक्यते फेङ्ग जिन्झे आशास्ति यत् द्वयोः स्थानयोः सहकार्यस्य माध्यमेन सबाह-ब्राण्ड्-स्वास्थ्यसेवा-उत्पादाः चीनीय-जडीबुटी-उत्पादाः च विकसिताः भूत्वा विश्वे आनेतुं शक्यन्ते |.
“जिलिन् प्रान्तस्य अतिरिक्तं सबाहः जियांग्क्सी, अनहुई, गुआंगडोङ्ग इत्यादिभिः चीनप्रान्तैः सह औद्योगिकसहकार्यं अपि कृतवान् अस्ति।” अस्मिन् वर्षे नवम्बर् २२ तः ११ पर्यन्तं मलेशिया-चीनयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापना २४ मार्च दिनाङ्के राजधानी कोटा किनाबालु-नगरे प्रथमं सबाह-चीन-व्यापार-शिखर-सम्मेलनं, सबाह-चीन-एक्सपो च आयोजितम्।
फेङ्ग जिन्झे इत्यनेन उक्तं यत् शिखरसम्मेलने २०० तः अधिकाः बूथाः स्थापिताः भविष्यन्ति, येन चीनीयः कम्पनीः सबाह-देशे निवेशं कर्तुं आकर्षयितुं, सबाह-कम्पनीनां वैश्विकं गन्तुं सहायतां कर्तुं, चीनदेशे अधिकानि सबाह-उत्पादानाम् प्रचारं कर्तुं च आशास्ति। "वयं चीनीयकम्पनीनां प्रदर्शने भागं ग्रहीतुं हार्दिकतया आमन्त्रयामः। प्रदर्शन्याः माध्यमेन ते सबाहस्य सुन्दरं प्राकृतिकं परिदृश्यं, समृद्धं प्राकृतिकसंसाधनं, उत्तमं निवेशवातावरणं, सबाहराज्यसर्वकारस्य विनिर्माणविकासाय दृढनिश्चयं च द्रष्टुं शक्नुवन्ति।
यदा चीनीयकम्पनीषु सबाहस्य आकर्षणस्य विषयः आगच्छति तदा फेङ्ग जिन्झे आत्मविश्वासेन परिपूर्णः अस्ति । सः अवदत् यत् "डाइविंग् पैराडाइज्" इति नाम्ना प्रसिद्धः सेम्पोर्ना, "सर्वतोऽसुन्दरः सूर्यास्तः" इति प्रसिद्धः तंजुङ्ग् आरु-समुद्रतटस्य सूर्यास्तः, प्रसिद्धः "पवित्रपर्वतः" किनाबालु-पर्वतः च सर्वे सबाह-देशस्य दृश्यानि सन्ति ये चीनीयजनानाम् परिचिताः सन्ति जनाः चीनीयमित्राणां दृष्टौ सर्वथा विचित्रं नास्ति” इति । सबाह-नगरे चीन-देशेन सह सुविधाजनक-यान-सम्बन्धः अपि अस्ति चीनीय-उद्यमानां मलेशिया-प्रवेशाय आसियान-विपण्यस्य विकिरणाय च महत्त्वपूर्णं द्वारं भवितुं। "एतेन द्वयोः स्थानयोः मध्ये निकटतरव्यापारस्य, सांस्कृतिकविनिमयस्य, जनानां जनानां आदानप्रदानस्य च ठोसः आधारः स्थापितः अस्ति।"
फेङ्ग जिन्झे इत्यनेन विशेषतया सूचितं यत् मलेशिया-चीन-देशौ क्षेत्रीयव्यापक-आर्थिक-साझेदारी (rcep) इत्यस्य सदस्यौ स्तः, आरसीईपी-रूपरेखायाः अन्तर्गतं प्राथमिकता-शुल्कं चीनीय-कम्पनीनां आकर्षणे सबाह-नगरं अपि अधिकं प्रतिस्पर्धां करोति
फेङ्ग जिन्झे इत्यनेन उक्तं यत्, “सरकार-सर्वकार-विनिमय-व्यापार-व्यापार-आदान-प्रदानयोः माध्यमेन अहं आशासे यत् सबाह-चीन-देशयोः औद्योगिकसहकार्यं सुदृढं भविष्यति, परस्परं लाभं, विजय-विजय-परिणामं च प्राप्स्यति |. (उपरि)
प्रतिवेदन/प्रतिक्रिया