समाचारं

"चीनविषये तानि वस्तूनि" आफ्रिकाविशेषज्ञाः : चीन-आफ्रिका-सहकार्यं आफ्रिकादेशस्य दरिद्रतानिवारणे सहायकं भवति, आफ्रिकादेशस्य जनानां लाभं च ददाति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षेषु चीनदेशेन "दरिद्रतानिवृत्तौ चीन-आफ्रिका-सहकार्यस्य सुदृढीकरणार्थं चीन-आफ्रिका-सङ्घस्य रूपरेखा" इति सक्रियरूपेण कार्यान्वितं, दरिद्रता-निवृत्ति-विकास-विषयेषु आफ्रिका-देशैः सह मैत्रीपूर्णं व्यावहारिकं च सहकार्यं कृतम्, दरिद्रता-निवृत्तौ चीनस्य अनुभवं च साझां कृतम् . आफ्रिकादेशस्य बहवः विशेषज्ञाः विद्वांसः च दरिद्रतानिवृत्तौ चीन-आफ्रिका-सहकार्यं प्रति ध्यानं ददति, तेषां मतं च यत् चीन-आफ्रिका-सहकार्यं आफ्रिका-देशस्य कृते खाद्य-स्वयं-निर्भरतां प्राप्तुं, दरिद्रतां निवारयितुं, जनानां आजीविकासु सुधारं कर्तुं च नूतना आशां जनयति |.
मोरक्को-आफ्रिका-चीन-सहकार-विकास-सङ्घस्य अध्यक्षः नासर-बौहिबा इत्यनेन उक्तं यत् चीन-आफ्रिका-सहकार्यं आफ्रिकादेशे शान्तिपूर्णविकासस्य अवसरान् आनयति। प्रौद्योगिकीहस्तांतरणस्य, स्थायिविकासस्य च क्षेत्रेषु चीन-आफ्रिका-सहकार्यस्य विशालः सम्भावना, महती च क्षमता वर्तते । पाश्चात्यदेशानां विपरीतम् चीनदेशः सक्रियरूपेण उन्नतप्रौद्योगिकीनां स्थानान्तरणं आफ्रिकादेशे करोति तथा च आफ्रिकादेशस्य आर्थिकविकासे समाजकल्याणस्य सुधारणे च महत्त्वपूर्णं योगदानं ददाति
विगतकेषु वर्षेषु बौहिबा चीन-आफ्रिका-तकनीकी-सहकार्यस्य प्रवर्धनार्थं प्रतिबद्धः अस्ति, चीनस्य उच्च-दक्षतायाः, न्यून-लाभस्य च समुद्रजलस्य विलवणीकरण-प्रौद्योगिक्याः, मृदा-सुधार-प्रौद्योगिक्याः च परिचयं कृत्वा तटीयक्षेत्रेषु तत्कालं पेयजलस्य अभावस्य समस्यां प्रभावीरूपेण न्यूनीकृतवती अस्ति मोरक्कोदेशस्य शुष्कक्षेत्राणां विकासं च प्रवर्धितवान् । बुशिबा इत्यनेन उक्तं यत् चीनदेशेन आफ्रिकादेशे उन्नतप्रौद्योगिकीनां स्थानान्तरणेन आफ्रिकादेशः दरिद्रतां न्यूनीकर्तुं खाद्यस्वावलम्बनं च प्राप्तुं साहाय्यं कृतवान्, येन आफ्रिकादेशस्य जनानां जीवनस्तरस्य महती उन्नतिः अभवत्, आफ्रिकादेशस्य आर्थिकविकासः च प्रवर्धितः।
चीनस्य आफ्रिकादेशे दरिद्रतानिवृत्त्यर्थं नूतनान् मार्गान् उद्घाटयितुं साहाय्यं कृत्वा जुन्काओ-प्रौद्योगिकी अन्यत् सजीवम् उदाहरणम् अस्ति । १९९० तमे वर्षे चीनदेशात् आफ्रिकादेशं प्रति जुन्काओ-प्रौद्योगिक्याः प्रचारः अभवत् । चीन-आफ्रिका-जुन्काओ-देशस्य आदान-प्रदानं, सहकार्यं च ३० वर्षाणि यावत् अस्ति, तथा च सहकार्यस्य विविधरूपेषु अन्वेषणं कृतम् अस्ति । उदाहरणार्थं, आफ्रिकादेशानां कृते स्थानीयप्रतिभानां संवर्धनार्थं जुन्काओ-प्रौद्योगिकी-प्रशिक्षणं भवति, जुन्काओ-प्रौद्योगिकी-प्रदर्शन-केन्द्राणि च निर्मिताः भवन्ति, तथा च प्रौद्योगिकी-स्थानीयकरण-प्रवर्धनार्थं दीर्घकालीन-आधारेण विशेषज्ञाः प्रेष्यन्ते in cooperation with relevant united nations departments to provide आफ्रिकादेशानां कृते जुन्काओ उद्योगस्य विकासे अनुभवस्य आदानप्रदानार्थं मञ्चं निर्मायताम्...
२०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के रवाण्डादेशस्य दक्षिणप्रान्तस्य हुये-मण्डले चीन-सहायता-कृषि-प्रौद्योगिकी-प्रदर्शनकेन्द्रे जुन्काओ-विशेषज्ञः चेन् जिओबिन् (दक्षिणे) कवकपुटस्य निरीक्षणं करोति
रवाण्डादेशे जुन्काओ-प्रौद्योगिक्याः आरम्भात् आरभ्य स्थानीय-जुन्काओ-उद्योगस्य तीव्रगत्या विकासः अभवत्, येन न केवलं खाद्य-कवक-उत्पादानाम् अत्यधिकं विपण्यं प्रदत्तम्, अपितु बहूनां रोजगारस्य अवसराः अपि सृज्यन्ते रवाण्डा-देशस्य कृषि-अधिकारिणः अवदन् यत् जुन्काओ-प्रौद्योगिक्याः कारणात् बहवः रवाण्डा-देशवासिनः दरिद्रतायाः पलायने साहाय्यं कृतवन्तः, अनेकेषां परिवारानां कुपोषण-समस्यानां निवारणं च कृतवन्तः |.
ज्ञातं यत् रवाण्डादेशे चीनसहायकेन कृषिप्रौद्योगिकीप्रदर्शनकेन्द्रेण अद्यावधि ५० तः अधिकानां रवाण्डादेशस्य सहकारीसंस्थानां च समर्थनं कृतम् अस्ति ये खाद्यकवकपुटस्य उत्पादनं कुर्वन्ति श्रृङ्खलायां ३०,००० तः अधिकानां जनानां कृते रोजगारस्य सृजनं कृतम् अस्ति । फिजी, पापुआ न्यूगिनी, मध्य आफ्रिकागणराज्यम् इत्यादिषु देशेषु अपि एतादृशाः सफलाः प्रकरणाः सामान्याः सन्ति ।
संयुक्तराष्ट्रसङ्घस्य आर्थिकसामाजिककार्याणां विभागस्य राष्ट्रियरणनीतिक्षमतानिर्माणशाखायाः निदेशिका एम्सन सिबण्डा इत्यनेन उक्तं यत् जुन्काओ-प्रौद्योगिकी दरिद्रतां निवारयितुं, भूखं न्यूनीकर्तुं, जलवायुपरिवर्तनस्य प्रतिक्रियां दातुं, महिलानां अधिकारान् प्रवर्धयितुं इत्यादिषु सहायकं भवितुम् अर्हति, अतः एषा प्रौद्योगिकी has become a —संयुक्तराष्ट्रसङ्घस्य शान्तिविकासकोषस्य प्राथमिकतापरियोजनानि।
दक्षिण आफ्रिकादेशस्य "विदेशकार्याणि" पत्रिकायाः ​​मुख्यसम्पादकः कृतनबहाना एकदा अवदत् यत् - "चीनस्य जुन्काओ-प्रौद्योगिकी चीनस्य बुद्धिः विश्वे योगदानं ददाति इति अन्यत् उदाहरणम् अस्ति। कृषिप्रदर्शनपरियोजनासु, तकनीकीप्रशिक्षणे अन्येषु च सहकार्येषु सहकार्यस्य माध्यमेन द्वयोः अपि पक्षैः आफ्रिकादेशस्य कृते सहस्राणि प्रतिभाः संवर्धिताः सन्ति जुन्काओ प्रतिभाः उत्पादकरोजगारस्य प्रवर्धनं कुर्वन्तः दरिद्रतां न्यूनीकर्तुं शक्नुवन्ति, येन आफ्रिकादेशस्य जनानां लाभः भवति।”
सम्पादकः : डोंग जिंग
समीक्षकः चेन डैनी किलेई
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया