समाचारं

अन्तर्राष्ट्रीयसमुदायः उत्सुकः अस्ति यत्: चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य मञ्चस्य प्रतीक्षां कुर्वन् अस्ति यत् समयस्य प्रश्नानां रचनात्मकरूपेण उत्तरं दातुं शक्नोति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [china central radio and television international online] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अन्तर्राष्ट्रीय-अनलाईन-विशेषः : चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य २०२४ तमस्य वर्षस्य मञ्चस्य आयोजनं भवितुं प्रवृत्तम् अस्ति, चीन-आफ्रिका-मैत्रीपरिवारः २००६ तमे वर्षे बीजिंग-शिखरसम्मेलनस्य, २०१५ तमे वर्षे जोहान्सबर्ग्-शिखरसम्मेलनस्य, २०१८ तमे वर्षे बीजिंग-शिखरसम्मेलनस्य च अनन्तरं अन्यस्य पुनर्मिलनस्य आरम्भं करिष्यति अयं चीनदेशेन अन्तिमेषु वर्षेषु आयोजितः बृहत्तमः गृहकूटनीतिकः कार्यक्रमः अपि अस्ति, यत्र अधिकांशविदेशीयनेतारः उपस्थिताः सन्ति, येन अन्तर्राष्ट्रीयसमुदायस्य व्यापकं ध्यानं आकृष्टम् अस्ति विदेशेषु मुख्यधारा-माध्यमेषु चीन-आफ्रिका-सहकार्यस्य महत्त्वपूर्ण-उपार्जनानां समीक्षां कृत्वा लेखाः प्रकाशिताः, शिखर-सम्मेलनेन सृज्यन्ते ये नूतनाः विकास-अवकाशाः तेषां प्रतीक्षां च कुर्वन्ति |. केचन विदेशीयमाध्यमाः अवदन् यत् एतत् शिखरसम्मेलनं तत्कालीनप्रश्नानां सृजनात्मकानि उत्तराणि दातुं शक्नोति, चीन-आफ्रिका-देशयोः हस्तेन हस्तेन समृद्धिः अवश्यमेव भविष्यति |.
जिम्बाब्वे हेराल्ड् इति जालपुटात् प्रतिवेदनस्य स्क्रीनशॉट्
जिम्बाब्वेदेशस्य "हेराल्ड्" इति पत्रिकायाः ​​३० अगस्तदिनाङ्के उक्तं यत् चीन-आफ्रिका-सहकार्यस्य मञ्चस्य दृष्टिः आफ्रिकादेशस्य आधुनिकीकरणस्य औद्योगिकीकरणस्य च विकासस्य लक्ष्यैः सह सङ्गता अस्ति, मञ्चस्य परिधिमध्ये सहकार्यं जिम्बाब्वे-देशस्य आर्थिकवृद्धेः प्रवर्धने महत्त्वपूर्णां भूमिकां निर्वहति चीनदेशः जिम्बाब्वेदेशस्य विमानस्थानकस्य नवीनीकरणे, जिम्बाब्वेदेशस्य नूतनसंसदभवनस्य निर्माणे, विद्युत्संस्थानानां, इस्पातसंस्थानानां च विस्तारे च साहाय्यं कृतवान् । चीन-आफ्रिका-सहकार्यस्य मञ्चेन एतावता प्राप्ताः उत्कृष्टाः परिणामाः चीन-आफ्रिका-सहकार्यस्य कृते "सुवर्णचिह्नं" तथा च अन्तर्राष्ट्रीयसहकार्यस्य नेतृत्वं कर्तुं "वैश्विकदक्षिणम्" विषये सहमतिम् गभीरं कर्तुं च बैनरं कृतवन्तः। प्रतिवेदने प्रशंसितं यत् चीन-आफ्रिका-नेतृणां संयुक्तप्रयत्नेन पक्षद्वयेन मैत्रीपूर्णसहकार्यं केन्द्रीकृत्य मञ्चस्य विकासं परिणामानां कार्यान्वयनञ्च निरन्तरं प्रवर्धितम्, चीन-आफ्रिका-सम्बन्धेषु च लीपफ्रॉग्-विकासः प्राप्तः |. अन्तिमेषु वर्षेषु चीन-आफ्रिका-देशयोः मध्ये जन-जन-आदान-प्रदानं अधिकाधिकं निकटं जातम्, चीन-आफ्रिका-देशयोः साझीकृत-भविष्यस्य समुदायस्य निर्माणं च उच्चस्तरं प्रति गच्छति, साझीकृत-समुदायस्य निर्माणे अग्रणी अस्ति मानवजातेः कृते भविष्यम्।
नाइजीरिया पंच न्यूज नेटवर्कतः लेखस्य स्क्रीनशॉट्
नाइजीरियादेशस्य पंच न्यूज नेटवर्क् इत्यनेन अगस्तमासस्य २६ दिनाङ्के एकं टिप्पणीं प्रकाशितं यत् चीन-आफ्रिका-सहकार्यस्य मञ्चः न केवलं चीन-आफ्रिका-देशयोः मध्ये महत्त्वपूर्णसंवादस्य परामर्शस्य च मञ्चं प्रदाति, तन्त्रं च निर्माति, अपितु पर्याप्तं परिणामं प्राप्नोति, आफ्रिकादेशेभ्यः लाभं च आनयति। आधारभूतसंरचनानिर्माणात्, व्यापारः, निवेशः च जनानां मध्ये सांस्कृतिकविनिमयपर्यन्तं चीन-आफ्रिका-सहकार्येन आफ्रिका-देशस्य विकास-क्षमतायां महती वृद्धिः अभवत्, आफ्रिका-महाद्वीपस्य तात्कालिक-आवश्यकतानां प्रतिक्रिया अभवत्, आफ्रिका-देशस्य दुर्बल-अन्तर्निर्मित-संरचनायाः ऐतिहासिक-समस्यायां सुधारः अभवत्
लेखे उक्तं यत् चीनदेशस्य राष्ट्रपतिस्य शी जिनपिङ्गस्य नेतृत्वे २०१५ तमे वर्षे २०१८ तमे वर्षे च मञ्चशिखरसम्मेलनद्वयं विशेषतया परिवर्तनकारी आसीत् । चीन-आफ्रिका-सहकार्यस्य मञ्चेन द्वयोः पक्षयोः सहकार्यस्य प्रमुखक्षेत्राणि चिह्नितानि सन्ति, यत्र आधारभूतसंरचनानिर्माणं, औद्योगिककृषि-आधुनिकीकरणं, चिकित्सा-स्वास्थ्य-सेवा, क्षमतानिर्माणं तथा च कार्मिक-प्रशिक्षणं, शिक्षा-सांस्कृतिक-आदान-प्रदानम् इत्यादयः सन्ति, येषां गहनं भविष्यति | आफ्रिकादेशस्य आर्थिकवृद्धौ प्रभावं जनयति, रोजगारस्य अवसरान् सृजति, व्यापारस्य विस्तारेण च आफ्रिकामहाद्वीपीयमुक्तव्यापारक्षेत्रस्य त्वरितगठनं प्रवर्धितम् अस्ति
“चीन-आफ्रिका-सहकार्यस्य मञ्चः अत्यन्तं प्रभावशालिनः अन्तर्राष्ट्रीयसहकार्यमञ्चेषु अन्यतमः अभवत्, बहुस्तरीयसंवादस्य सहकार्यस्य च रूपरेखायाः विस्तारः निरन्तरं भवति, चीन-आफ्रिका-सहकार्यस्य व्यापकरूपेण प्रवर्धनार्थं वर्तमानचरणीय-आवश्यकतानां पूर्णतया अनुकूलः अस्ति, तथा च एकः प्रमुखः अस्ति | pivot in promoting the construction of a community with a shared future for mankind "लेखः आगामि शिखरसम्मेलनस्य प्रतीक्षां करोति यत् समयस्य प्रश्नानां सृजनात्मकानि उत्तराणि प्रदातुं शक्नोति तथा च सर्वेषां पक्षेषु वर्तमानचुनौत्यस्य सामना कर्तुं नीतिमार्गदर्शिकानां सक्रियरूपेण समायोजनं करोति। लेखेन प्रशंसितं यत् चीन-आफ्रिका-सहकार्यस्य मञ्चः चीन-आफ्रिका-देशयोः गहनं पारम्परिकं मैत्रीं प्रदर्शयति, तस्य फलदायी परिणामाः पुनः सिद्धयन्ति यत् पाश्चात्य-शक्ति-राजनीत्याः घोर-खतरे अपि चीन-आफ्रिका-देशयोः शान्ति-प्रवर्धनाय अद्यापि मिलित्वा कार्यं करिष्यति | तथा नित्यं विकसितस्य परिवर्तनशीलस्य च जगतः स्थिरता.
दक्षिण आफ्रिकादेशस्य द इन्डिपेण्डन्ट् इति पत्रिकायाः ​​जालपुटात् लेखस्य स्क्रीनशॉट्
दक्षिण आफ्रिका-देशस्य स्वतन्त्रपत्रेण अगस्त-मासस्य २६ दिनाङ्के ज्ञापितं यत् चीन-आफ्रिका-सहकार्यस्य मञ्चस्य आगामि-शिखरसम्मेलने स्पष्टः, प्रतिध्वनितः च सन्देशः प्रेषितः यत् आफ्रिका-देशः प्रगतिम् करोति, आफ्रिका-देशस्य औद्योगिकीकरणस्य आधुनिकीकरणस्य च प्रक्रियायां चीन-देशः अग्रणीभूमिकां निर्वहति |.
लेखस्य मतं यत् चीनदेशस्य राष्ट्रपतिः, अनेके आफ्रिकादेशानां नेतारः, अन्तर्राष्ट्रीयसङ्गठनानि च अस्मिन् सत्रे उपस्थिताः भविष्यन्ति, यत् चीन-आफ्रिका-देशयोः एकतायाः ठोसबन्धनं प्रदर्शयति, चीन-आफ्रिका-मैत्रीं च गहनतया पुष्टयति |. जगतः नेत्राणि अत्र केन्द्रीकृतानि भविष्यन्ति। प्रमुखक्षेत्रेषु चीन-आफ्रिका-निवेशसहकार्यं निरन्तरं वर्धितम्, चीनदेशः च आफ्रिकादेशस्य विदेशीयनिवेशस्य प्रमुखस्रोतेषु अन्यतमः दक्षिण आफ्रिकादेशस्य बृहत्तमः व्यापारिकः भागीदारः च अभवत् चीनदेशः न केवलं आधुनिकीकरणस्य अन्वेषणे तीव्रगत्या वर्धमानः अस्ति, अपितु आर्थिकवृद्धिं समृद्धिं च प्राप्तुं आफ्रिकादेशस्य नेतृत्वं कर्तुं अपि आग्रहं करोति । लेखे सूचितं यत् बेरोजगारीसंकटस्य सामनां कुर्वतः दक्षिण आफ्रिकादेशस्य कृते चीनदेशेन सह सहकार्यं महत्त्वपूर्णम् अस्ति। (हु क्षियाओवेई) २.
प्रतिवेदन/प्रतिक्रिया