समाचारं

अयं बृहत् देशः प्रतिबन्धं कृतवान्, मस्कः च क्रुद्धः अभवत्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः लु ज़ी
मासान् यावत् विवादानाम् अनन्तरं ब्राजीलस्य सर्वोच्चन्यायालयस्य न्यायाधीशेन दक्षिण अमेरिकायाः ​​बृहत्तमे देशे मस्कस्य सामाजिकमाध्यममञ्चस्य x इत्यस्य कार्याणि स्थगयितुं अगस्तमासस्य ३० दिनाङ्के आदेशः दत्तः। ततः कस्तूरी क्रुद्धः प्रतिक्रियाम् अददात् ।
मस्क डेटा मानचित्र स्रोत: मस्क एक्स खाता
एएफपी-अनुसारं मस्कः पापुआ न्यूगिनीदेशे एक्स प्लेटफॉर्म इत्यनेन कानूनीप्रतिनिधिं नियुक्तुं आवश्यकं आदेशं न अनुसृत्य ब्राजीलस्य सर्वोच्चन्यायालयस्य न्यायाधीशः अलेक्जेण्डर् डी मोरैस् इत्यनेन फरमानं जारीकृतं यत् एक्स प्लेटफॉर्म इत्यनेन ब्राजील्देशे स्वसञ्चालनसेवाः स्थगितव्याः इति।
ततः मस्कः क्रोधेन डी मोरेस् इत्यस्य उपरि आरोपं कृतवान् यत् सः "ब्राजील्देशे लोकतन्त्रस्य नाशं कर्तुं प्रयतते" इति । अरबपतिः लिखितवान्
पक्षद्वयस्य विग्रहः कतिपयान् मासान् यावत् प्रचलति। पूर्वं डी मोरेस् इत्यनेन एक्स मञ्चे मिथ्यासूचनाः प्रसारयन्तः खातानां समूहः प्रतिबन्धः करणीयः इति आदेशः दत्तः यत् एते खाताः ब्राजीलस्य पूर्वराष्ट्रपतिस्य जैर् बोलसोनारो इत्यस्य समर्थकानां सन्ति, २०२२ तमे वर्षे ब्राजीलस्य निर्वाचनस्य विषये मिथ्यासूचनाः प्रकाशितवन्तः इति शङ्का आसीत् तथापि x पूर्णतया सहकार्यं न कृतवान् । अस्मिन् वर्षे एप्रिलमासे डी मोरैस् इत्यनेन मस्क इत्यस्य अन्वेषणस्य आदेशः दत्तः, यत्र एक्स इत्यनेन केचन प्रतिबन्धिताः खाताः पुनः सक्रियः इति आरोपः कृतः ।
अस्मिन् मासे प्रारम्भे मस्कः ब्राजील्देशे एक्स-कार्यालयानाम् बन्दीकरणस्य घोषणां कृतवान् तथा च डी मोरैस् इत्यनेन आरोपः कृतः यत् सः ब्राजील्-देशे एक्स-मञ्चस्य कानूनीप्रतिनिधिं गृहीतुं धमकीम् अयच्छत् यत् सः "सैन्सर्शिप्-आदेशस्य" अनुपालनाय बाध्यः भवेत्
२८ तमे स्थानीयसमये डी मोरैस् इत्यनेन सबपोना-पत्रे हस्ताक्षरं कृतम् यत् प्लेटफॉर्म एक्स इत्यनेन २४ घण्टानां अन्तः ब्राजील्-देशे नूतनं कानूनी-प्रतिनिधिं नियुक्तं कर्तव्यम्, अन्यथा ब्राजील्-देशे मञ्चस्य सेवाः स्थगिताः भविष्यन्ति
२९ तमे दिनाङ्के मस्कस्य स्वामित्वेन स्थापितः उपग्रह-अन्तर्जाल-सञ्चालकः स्टारलिङ्क् इत्यनेन उक्तं यत् डी मोरैस् इत्यस्मात् आदेशः प्राप्तः, ब्राजील्-देशे तस्य खाताः स्थगिताः सन्ति, ब्राजील्-देशे वित्तीयव्यवहारं कर्तुं निषिद्धम् इति "स्टारलिङ्क्" इत्यनेन उक्तं यत् एषः आदेशः "x इत्यस्य उपरि आरोपितस्य दण्डस्य उत्तरदायी 'स्टारलिङ्क्' इति निराधारनिर्णयस्य आधारेण अस्ति" इति ।
३० तमे दिनाङ्के ब्राजीलस्य राष्ट्रपतिः लूला अपि अस्याः घटनायाः विषये स्वस्य स्थितिं प्रकटितवान् । सः मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् मस्कः ब्राजील-अधिकारिणः अपराधं न कर्तव्यः, ब्राजील्-देशे कोऽपि निवेशकः ब्राजील-देशस्य नियमानाम् अधीनः अस्ति इति।
प्रतिवेदन/प्रतिक्रिया