समाचारं

नेटिजन्स् "लव इन द रेन्" इत्यस्मिन् लु जेन्हुआ इत्यस्य उपहासं कृतवन्तः यत् सः "भोजनं न उद्धर्तुं असमर्थः" इति, अभिनेता च तस्य दृश्यस्य पुनः अभिनयं कृत्वा प्रतिक्रियाम् अददात्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"लव इन द रेन्" इति टीवी-श्रृङ्खला ८०-९०-दशकेषु जन्मजातानाम् अनेकेषां हृदयेषु एकः क्लासिकः अस्ति, नाटकस्य बहवः दृश्याः च नेटिजनैः निरन्तरं "पुनः निर्मिताः" उष्ण-मीम-रूपेण च अभवन् तेषु लु झेन्हुआ, यः रूपिङ्गादिनां पितुः भूमिकां निर्वहति, सः एकस्मिन् दृश्ये, यतः भोजनमेजः अतिदीर्घः आसीत्, पात्राणि मेजस्य मध्ये स्थापितानि आसन् सः दूरतमस्य अन्ते उपविष्टः आसीत्। "एतावत् दूरं उपविश्य मार्गे बाधां प्राप्तुं न शक्यते।"
"लव इन द रेन्" इत्यस्मिन् नेटिजनैः उपहासितदृश्यानां चित्राणि: कौ झेन्हाई इत्यस्य विडियोतः स्क्रीनशॉट्
३० अगस्तदिनाङ्के लु जेन्हुआ इत्यस्य भूमिकां निर्वहन् अभिनेता कौ झेन्हाई इत्यनेन एकं भिडियो स्थापितं यस्मिन् सः स्वपरिवारेण सह दीर्घभोजनमेजस्य उपरि उपविश्य भोजनमेजस्य मध्ये व्यञ्जनानि स्थापयित्वा नाटके दृश्यस्य प्रतिकृतिं कृतवान्
सः अवदत्- "अहं श्रुतवान् यत् अहं शाकं न उद्धर्तुं शक्नोमि इति जनाः चिन्तिताः सन्ति। तत् कथं सम्भवति?" शाकं उद्धृत्य ।" ततः सः हंसस्य हस्तं प्रसारितवान्। , तस्मात् दूरतमं केकस्य खण्डं हंसयित्वा गर्वेण अवदत्: "मया प्राप्तम्।"
भिडियायाः अन्ते कौ झेन्हाई दीर्घहस्तयुक्तं हंसम् उत्थाप्य अवदत् यत्, "पश्यतु, भविष्ये भवता मम चिन्ता न कर्तव्या" इति ।
भिडियो दृष्ट्वा नेटिजनाः क्रमेण स्मृतिषु पतित्वा सन्देशान् त्यक्तवन्तः यत् "पुराणाः अभिनेतारः भिन्नाः सन्ति, मूलस्वरः टीवी-श्रृङ्खलां पश्यन्ति इव ध्वन्यते" "सेनापतिः, अहं प्रायः त्रिंशत् वर्षीयः अस्मि, भवता किमर्थं स्वरूपं न परिवर्तितम् "... अपि च केचन नेटिजनाः कथानकस्य अनुकरणं कृत्वा सन्देशं त्यक्तवन्तः यत् "पिता, वर्षा भवति अहं पश्चात् जीवनव्ययस्य कृते आगमिष्यामि।"
सम्पादक ज़ेंग क्यूई
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया