समाचारं

वाङ्ग यिबो "नवक्षेत्राणां अन्वेषणम्" इति बहिः अन्वेषणकार्यक्रमे सम्मिलितः भवति: अहं अधिकं रोचकं रोमाञ्चकं च जीवनं जीवितुं इच्छामि

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर यांग लिआंगजी) वाङ्ग यिबो इत्यस्य बहिः अन्वेषणस्य वृत्तचित्रकार्यक्रमः "डिस्कवरिंग् न्यू टेरिटोरीज" इति वार्नर ब्रदर्स डिस्कवरी इत्यनेन निर्मितः डिस्कवरी चैनलस्य अन्तर्राष्ट्रीयनिर्माणदलेन निर्मितः च प्रत्येकं शनिवासरे अगस्तमासस्य ३१ दिनाङ्कात् आरभ्य tencent video इत्यत्र विशेषरूपेण प्रसारितः भविष्यति। कतिपयदिनानि पूर्वं वाङ्ग यिबो मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् यथा यथा समयः गच्छति तथा तथा एतानि कार्याणि (अत्यन्तक्षेत्रस्य अन्वेषणं) अधिकाधिकं सार्थकं भविष्यति इति सः अनुभविष्यति। "अधिकं द्रष्टुं अधिकं च अनुभवितुं शक्नोमि। अहं अनुभवामि यत् मम केवलम् एकं जीवनम् अस्ति, अहं च अधिकं रोचकं रोमाञ्चकं च जीवनं जीवितुं इच्छामि।"
अन्वेषणवृत्तचित्रकार्यक्रमस्य "नवक्षेत्राणां अन्वेषणम्" इत्यस्य मीडियाप्रीमियरसमये अतिथिनां समूहचित्रम्।
"नवक्षेत्राणां खोजः" इति कार्यक्रमे वाङ्ग यिबो डिस्कवरी चाइना अन्वेषकैः सह झोउ फाङ्ग्, झोउ पेङ्ग्, ज़िंग् एन्क्सुए, वाङ्ग हाओ, वु सिन्लेइ इत्यादीनां सह मिलित्वा हिमपर्वताः, मरुभूमिः, द्वीपाः, उष्णकटिबंधीयवर्षावनानि इत्यादीनां दुर्गमप्राकृतिकवातावरणानां अन्वेषणं करिष्यति अज्ञातसौन्दर्यस्य तालान् उद्घाटयितुं। प्रथमे प्रकरणे गिबन्-वृक्षस्य लेशान् अन्वेष्टुं वाङ्ग यिबो, अन्वेषकः ज़िंग् एन्क्स्वे च नूतनं अन्वेषणं आरभ्य बावाङ्गलिंग् राष्ट्रियवननिकुञ्जं आगतवन्तौ वाङ्ग यिबो इत्यस्य मते डिस्कवरी चैनल् इत्यनेन सह तस्य सहकार्यं वर्षद्वयात् पूर्वं आरब्धम् । तस्मै बहिः क्रीडाः अतीव रोचन्ते स्म, सः च सहभागिनं अन्वेष्टुम् इच्छति स्म यत् सः स्वेन सह केचन नूतनाः कार्याणि प्रयत्नशीलः, किमपि कर्तुम् इच्छति स्म । अस्याः यात्रायाः सज्जतायै चीनस्य शीर्षस्थानां जीवितस्य तथा बहिःस्थविशेषज्ञानाम् कठोरप्रशिक्षणं प्राप्तवान् शारीरिकसुष्ठुतातः मनोविज्ञानपर्यन्तं कौशलात् ज्ञानपर्यन्तं प्रत्येकं कडिः उपेक्षितुं न शक्यते।
वाङ्ग यिबो "एक्सप्लोरिंग् न्यू टेरिटोरीस्" इत्यस्य सम्पूर्णस्य चलच्चित्रप्रक्रियायाः लाइव समीक्षां कृतवान् ।
"एक्सप्लोरिंग् न्यू टेरिटोरीस्" इत्यस्य सम्पूर्णं चलच्चित्रप्रक्रियाम् अवलोक्य वाङ्ग यिबो इत्यस्य मनसि आसीत् यत् स्वस्य बृहत्तमः परिवर्तनः अस्ति यत् सः बहु चर्मकृतः अभवत्, "अहं पूर्वं कदापि एतावत् अन्धकारमयः न अभवम्" इति तस्मिन् एव काले अहं शिलारोहणं, गोताखोरी, विविधानि पाशकौशलानि च इत्यादीनि अनेकानि नवीनकौशलानि अपि अस्मिन् क्रमे ज्ञातवान् । अस्याः अन्वेषणयात्रायाः अनन्तरं सः शिलारोहणक्रीडायां निरन्तरं धैर्यं धारयितुं, उन्नतिं कर्तुं च योजनां करोति ।
सम्पादक वू longzhen
झाओ लिन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया