समाचारं

चाओबाई-नद्याः प्रथमः जलमार्गः आधिकारिकतया नौकायानस्य कृते उद्घाटितः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः पर्यटकाः चाओबाई-नद्याः पार्श्वे नील-हरितयोः परस्परं सम्बद्धस्य सुन्दरस्य दृश्यस्य, जलस्य, नगरस्य च सामञ्जस्यस्य च आनन्दं प्राप्तुं नौकायानं कृतवन्तः अस्माकं संवाददाता wu yibin इत्यस्य छायाचित्रम्

कालः शुन्यी चाओबाई नदीनौकायानपरियोजना आधिकारिकतया जनसामान्यस्य कृते उद्घाटिता, फेङ्गबोसेतुः हेनान् कुन्झासेतुः च परितः, प्रायः ६ किलोमीटर् दीर्घं सुन्दरं पाशं निर्मितवती। आगन्तुकाः नौकायाः ​​सवारीं कर्तुं शक्नुवन्ति, नीलतरङ्गानाम् उपरि विरलेन शटलं कर्तुं शक्नुवन्ति, जलनगरस्य शान्तिं, सामञ्जस्यं च अनुभवितुं शक्नुवन्ति, चाओबाई-नद्याः उभयतः सुन्दरदृश्यानि, शुन्यी-नगरस्य अद्वितीयनगरीयदृश्यानि च प्रशंसितुं शक्नुवन्ति

घाटः १ शुन्यीमण्डलस्य बिन्हे वननिकुञ्जे स्थितः अस्ति । घाटस्य सम्मुखे लघुचतुष्कोणे विशेषाणि ताम्रप्लेट्-तल-टाइल्स् विशेषशब्दैः उत्कीर्णाः सन्ति, येन विभिन्नेषु ऐतिहासिककालेषु चाओबाई-नद्याः परिवर्तनं कथ्यते "प्रथमः मार्गः आधिकारिकतया नौकायानस्य कृते उद्घाटितः अस्ति। वयं शुन्यीमण्डलात् २० उन्नतान् आदर्शान् प्रथमक्रूजं ग्रहीतुं विशेषातिथिरूपेण आमन्त्रितवन्तः।" is a highlight of the construction of the grand canal cultural belt in beijing the grand canal cultural belt” इति ।

शीतलवायुना सह प्राचीनचित्रनौका शुन्यी वन उद्यानस्य प्रथम घाटतः शनैः शनैः बहिः प्रस्थिता । क्रूज-जहाजस्य पार्श्वे बिन्हे-वन-उद्यानस्य हरित-हरितवर्णं, नगरीय-उद्यान-समुदायस्य उत्तम-सौन्दर्यं, चाओबाई-नद्याः उभयतः आकर्षक-दृश्यानि च द्रक्ष्यन्ति

चाओबाई-नद्याः नौकायान-परियोजनायाः नियोजितः मार्गः चाओबाई-नद्याः उपरि फेङ्गबो-सेतुतः लिउगेझुआङ्ग्-सेतुपर्यन्तं खण्डः अस्ति । अस्मिन् स्तरे केवलं अपस्ट्रीममार्गः एव उद्घाटितः अस्ति, अर्थात् प्रथमक्रमाङ्कस्य जलपरिवहनस्थानकात् आरभ्य फेङ्गबोसेतुः हेनान् कुन्झासेतुः च परितः गमिष्यति, यस्य कुलदीर्घता प्रायः ६ किलोमीटर्, अवधिः च प्रायः ४० निमेषाः . अधःप्रवाहमार्गाणां सर्वेषां मार्गाणां च उद्घाटनं स्थगितम् भविष्यति।

स्रोतः - बीजिंग दैनिक

संवाददाता : वाङ्ग केक्सिन्, वू यिबिन्

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया