समाचारं

"i opened a supermarket in ancient times" इति सूक्ष्म-लघुनाटकं सर्वेभ्यः ऑनलाइन-भण्डारेभ्यः निष्कासितम् अस्ति! "सहकार्यस्य समाप्तिः" ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "i opened a supermarket in ancient times" इति सूक्ष्म-लघुनाटकं ध्यानं आकर्षितवान्, तथा च केचन कथावस्तुः नेटिजनैः "तुच्छाः" "सामग्रीषु अश्लीलाः" च इति मन्यन्ते स्म ३० अगस्तदिनाङ्के नण्डु-सञ्चारकर्तृभिः तस्य निर्माणकम्पनीतः ग्वाङ्गक्सी शान्हाई ज़िंग्चेन् कल्चर मीडिया कम्पनी लिमिटेड् इत्यस्मात् ज्ञातं यत् समीक्षायाः अनन्तरं सूक्ष्म-लघु-नाटके वास्तवमेव अश्लील-अशोभनीय-सामग्री अन्ये च उल्लङ्घनानि सन्ति इति ज्ञातम्, कम्पनीयाः च अभवत् तत्क्षणमेव सम्पूर्णजालतः निष्कास्य स्थायिरूपेण सीलीकरणस्य उपायाः कृताः उपचारस्य उपायाः।
"i opened a supermarket in ancient times" इति अलमारयः ऑनलाइन-रूपेण निष्कासितम् अस्ति ।
अधुना एव "i opened a supermarket in ancient times" इति सूक्ष्मलघुनाटकं ध्यानं आकर्षितवान् अस्ति । नाटकस्य मुख्यविषयः अस्ति यत् एकः युवकः सुपरमार्केटं गृहीत्वा प्राचीनकालस्य यात्रां कृत्वा प्राचीनजनानाम् आधुनिकपदार्थानाम् विक्रयं करोति । पक्षद्वयस्य सूचना-अन्तरेण उत्पन्नं हास्य-कथानकं ध्यानं आकर्षितवान् । परन्तु केचन कथावस्तुषु नेटिजनैः उष्णविमर्शः क्रियते। यथा, सम्राट् एकेन युवकेन विक्रीतवती "नीलगोली" गृहीतवान् ततः परं सः अवदत् यत् "अन्ततः अहं तत् कर्तुं शक्नोमि! मम पूर्ववैभवं पुनः प्राप्तुं मम साहाय्यं कृत्वा अमरः धन्यवादः नेटिजनाः अवदन् यत् एतादृशाः षड्यन्त्राः " इति शङ्किताः सन्ति! धारदार" तथा "अश्लील"।
२९ अगस्त दिनाङ्के सूक्ष्म-लघुनाटकस्य निर्माणकम्पनी गुआङ्ग्क्सी शान्हाई ज़िंग्चेन् कल्चर मीडिया कम्पनी लिमिटेड् इत्यनेन घोषणा कृता । घोषणायाम् उक्तं यत् गुआङ्ग्क्सी रेडियो-दूरदर्शन-ब्यूरो-इत्यस्य सुधारण-आवश्यकतानां अनुरूपं कम्पनी "i opened a supermarket in ancient times" इति सूक्ष्म-लघु-नाटकस्य व्यापकसमीक्षां कृतवती यत् ऑनलाइन-प्रसारणं जातम्, तथा च ज्ञातं यत् वास्तवमेव सन्ति अश्लील-अशोभनीय-सामग्री इत्यादीनि उल्लङ्घनानि, येन सामाजिकसमस्याः अभवन् । कम्पनी अवदत् यत् अस्य विषये सा गभीरं उत्तरदायी इति अनुभवति, सर्वेभ्यः वर्गेभ्यः, नेटिजनेभ्यः च निश्छलतया क्षमायाचनां कृतवती, तत्क्षणमेव सुधारं करिष्यति च।
विशिष्टा सुधारणस्थितिः निम्नलिखितरूपेण अस्ति : "प्राचीनकाले मया सुपरमार्केटं उद्घाटितम्" इति विषये कम्पनी तत्क्षणमेव सम्पूर्णजालतः निष्कास्य स्थायिरूपेण सीलीकरणस्य उपायान् कृतवती, आत्मपरीक्षणस्य आत्मसुधारस्य च कार्यं व्यापकरूपेण कृतवती तस्मिन् एव काले कम्पनी आन्तरिकपरिवेक्षणं सुदृढं कर्तुं प्रतिज्ञां कृतवती यत् सर्वाणि ऑनलाइनकार्यं राष्ट्रियकायदानानां नियमानाञ्च सामाजिकनीतिशास्त्रस्य च अनुपालनं करोति इति सुनिश्चितं कर्तुं, तथा च "ऑनलाइनसूक्ष्म-शॉर्ट्स् सामग्रीसमीक्षानियमानाम्" सख्तरूपेण सामग्रीप्रबन्धनं सुदृढं कर्तुं च।
घोषणायाम् एतदपि उक्तं यत् कम्पनी स्वस्य निगमीयदायित्वं सख्तीपूर्वकं निर्वहति, सामग्रीनिर्माणप्रबन्धनं सुदृढां करिष्यति, तथा च कम्पनीयाः आन्तरिकदलस्य सदस्यानां उत्तरदायित्वजागरूकतां कानूनीजागरूकतां च सुदृढां करिष्यति तथा च सामग्रीनिर्माणपरियोजनासमीक्षाप्रक्रियाप्रबन्धनं नियन्त्रणं च, कार्मिकप्रशिक्षणं अन्यतन्त्रं च सुदृढं करिष्यति निर्माणं, मुख्यसम्पादकदायित्वव्यवस्थां सुदृढं कर्तुं, प्रसारणपूर्वं च त्रिसमीक्षाव्यवस्थायाः अन्यप्रणालीनां च कार्यान्वयनम् अवैध-अनलाईन-सूक्ष्म-लघु-नाटकानाम् अलमारयः निष्कास्य स्थायिरूपेण सीलीकरणं भवति। तत्सह, वयं सम्प्रति चलच्चित्रं क्रियमाणानां प्रासंगिकनाटकानां विषये व्यापकं आत्मपरीक्षां करिष्यामः, पटकथायाः व्यक्तिगतपटकथालेखकेन सह सहकारीसम्बन्धं तत्क्षणमेव समाप्तं करिष्यामः, सहकार्यसूचिकातः अपि निष्कासयिष्यामः प्रभारी सामग्रीव्यक्तिः, प्रभारी निर्माणव्यक्तिः, निर्देशकः च शो इत्यस्य समीक्षकाय आन्तरिकचेतावनी दत्ता ।
नन्दू-सञ्चारकर्तृभिः ज्ञातं यत् सूक्ष्म-लघु-नाटकानां अराजकतायाः सम्मुखीकरणं प्रथमवारं न भवति । पूर्वं "return to the life of the richest man in 1990" तथा "return to the domineering life of 1990" इत्यादिषु सूक्ष्म-लघुनाटकेषु अश्लीलसामग्री, मूल्य-उन्मुखविचलनानि च इत्यादीनि समस्यानि आसन् सम्पूर्णे जालपुटे स्ट्रीमिंग् प्रतिषिद्धं च।
चीन-अन्तर्जाल-श्रव्य-दृश्य-सङ्घः बहुसंख्यक-अनलाईन-श्रव्य-श्रव्य-मञ्चानां, निर्मातृणां, प्रसारकाणां च आह्वानं करोति यत् ते राष्ट्रिय-कायदानानां विनियमानाञ्च सख्यं पालनम् कुर्वन्तु, सचेतनतया हानिकारक-सामग्रीणां बहिष्कारं कुर्वन्तु, मैनुअल्-समीक्षां सुदृढां कुर्वन्तु, अवैध-सूक्ष्म-लघु-नाटकानाम् उपरि दमनं सुदृढं कुर्वन्तु च। तस्मिन् एव काले वयं नेटिजन्स् इत्यस्मै अपि आह्वानं कुर्मः यत् ते शीघ्रमेव अवैधसामग्रीम् आविष्कृत्य सक्रियरूपेण प्रतिवेदनं कुर्वन्तु येन संयुक्तरूपेण ऑनलाइन-श्रव्य-दृश्य-बाजारस्य स्वास्थ्यं समृद्धिं च निर्वाहयितुं शक्यते |.
प्रतिवेदन/प्रतिक्रिया