समाचारं

चीन-आफ्रिका-सहकार्यस्य मञ्चः|समाचारपत्रम् : चीनीयकुङ्गफू-विषये एकस्य कैमरून-युवकस्य “स्वप्नस्य अनुसरणं”

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, याउण्डे, ३० अगस्त (रिपोर्टरः वाङ्ग ज़े ओउयांग् जियिंग) "चीनी कुङ्ग फू मां गभीरं मोहयति तथा च व्यक्तिगतशक्तिः अनन्तसंभावनाः द्रष्टुं शक्नोति।" यौण्डेनगरे न्यूज एजेन्सी संवाददातारः तस्य कुङ्गफू "स्वप्नस्य अनुसरणं" कथायाः विषये।
रोग्गे इत्यस्य जन्म पश्चिमे कैमरूनदेशस्य बाफौसाम्-नगरे अभवत् सः बाल्ये चीनीयकुङ्गफू-चलच्चित्रेषु बहु रोचते स्म, ब्रूस् ली-इत्येतत् स्वस्य मूर्तिं च मन्यते स्म । "अहं स्वप्नं पश्यामि यत् एकस्मिन् दिने मम मूर्तिः ब्रूस् ली इव चलचित्रपटले दृश्यते। अहं वृद्धः सन् चीनदेशं गन्तुं निश्चितः अस्मि।"
रोग्गे इत्यनेन उक्तं यत् बाफौस्साम्-नगरे कुङ्गफू-क्लबः नास्ति, अतः स्वस्य कुङ्गफू-स्वप्नस्य साकारीकरणाय सः अन्येषु स्थानेषु विद्यालयं गतः "तत्र युद्धकला-क्लबः अस्ति इति ज्ञात्वा अहं हर्षितः अभवम्, अविचलिततया च सम्मिलितवान् । एट् तस्मिन् क्षणे मम स्वप्नः मम अतीव समीपे आसीत्” इति ।
अगस्तमासस्य २ दिनाङ्के कैमरूनदेशस्य युवकः रोड्रीगो टैलिंग् (चीनीनाम रोग्गे) इत्यनेन सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददातृभ्यः याउण्डे इत्यत्र स्वस्य कुङ्गफू "ड्रीम् चेसिंग्" इत्यस्य विषये उक्तम् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो कोप्सो द्वारा)महाविद्यालये स्थित्वा रोग्गे चीनदेशस्य कुङ्गफू इत्यस्य अध्ययनं, अभ्यासं च यत्नपूर्वकं कृतवान् । स्नातकपदवीं प्राप्त्वा सः याउण्डे-नगरं गत्वा स्वस्य कुङ्गफू-क्लबस्य स्थापनां कृतवान्, यत् कैमरून-देशे युद्धकला-उत्साहिनां युवानां पीढीं संवर्धयितुं समर्पितं आसीत् एकस्य प्रशिक्षणस्य समये यौण्डे द्वितीयविश्वविद्यालयस्य कन्फ्यूशियससंस्थायाः चीनीनिदेशकः अकस्मात् भ्रमणं कृतवान्, चीनीयसंस्कृतेः विषये तेषां उत्साहेन सः अतीव भावविह्वलः अभवत्
रोग्गे इत्यनेन उक्तं यत् तया आदानप्रदानेन पारम्परिकचीनीसंस्कृतेः विषये अधिकं ज्ञातुं तस्य रुचिः प्रेरिता ततः परं सः कन्फ्यूशियससंस्थायाः नित्यं आगन्तुकः अभवत्, आधिकारिकतया २०१० तमे वर्षे कन्फ्यूशियससंस्थायाः छात्रः अभवत्
कतिपयवर्षेभ्यः अनन्तरं उत्कृष्टस्नातकानाम् एकः इति नाम्ना रोग्गे चीनदेशे स्वस्य अध्ययनं अधिकं कर्तुं चीनसर्वकारस्य छात्रवृत्तिम् अवाप्तवान् । झेजियांग नॉर्मल् विश्वविद्यालयात् अन्यभाषाभाषिभ्यः चीनीभाषाशिक्षणविषये स्नातकोत्तरपदवीं प्राप्त्वा सः स्वस्य "कुङ्गफूस्वप्नं" निरन्तरं कृतवान्, शङ्घाईक्रीडाविश्वविद्यालयात् पारम्परिकजातीयक्रीडायां डॉक्टरेट्पदवीं च प्राप्तवान्
चीनदेशे अध्ययनकाले कुङ्गफू-मास्टरानाम् सावधानीपूर्वकं मार्गदर्शनेन रोग्गे इत्यस्य पारम्परिक-चीनी-संस्कृतेः, युद्धकलानां च अवगमनं गभीरं जातम् । सः मन्यते यत् कुङ्गफू एकं सांस्कृतिकं प्रतीकं यत् पारम्परिकचीनीचिकित्सायाः शारीरिकसुष्ठुतायाः च अवधारणाः उत्तराधिकाररूपेण प्राप्नोति, चीनीयसंस्कृतेः अद्वितीयं आकर्षणं च दर्शयति
"युद्धकला आत्मसंवर्धनस्य कला अस्ति। एषा अस्मान् आत्मसंयमस्य प्रयोगं कथं कर्तव्यमिति शिक्षयति" इति रोग्गे अवदत्।
अधुना ३८ वर्षीयः रोग्गे स्वप्नस्य साकारीकरणाय केवलं एकं पदं दूरम् अस्ति । तस्य नायकस्य रूपेण "कुङ्ग फू ड्रीम्स्" इति वृत्तचित्रं चीनदेशस्य सिनेमागृहेषु शीघ्रमेव प्रदर्शितं भविष्यति। अस्य चलच्चित्रस्य निर्माणं झेजियांग-सामान्यविश्वविद्यालयस्य आफ्रिका-अध्ययन-संस्थायाः कृतम्, तथा च रोग्गे, यः झेजियांग-सामान्य-विश्वविद्यालयस्य आफ्रिका-अध्ययन-संस्थायाः आफ्रिका-चलच्चित्र-दूरदर्शन-केन्द्रस्य कार्यकारी-निदेशकः अस्ति, सः सह-निर्देशकरूपेण कार्यं कृतवान्
रोग्गे इत्यनेन उक्तं यत् सः तस्य दलेन सह अन्यचरित्रचलच्चित्रेषु अपि समानकथायुक्तानां चरित्रचलच्चित्रेषु शूटिंग् कर्तुं सज्जः अस्ति, तथा च आफ्रिका-चीन-चलच्चित्रसहकार-परियोजनानां अधिकानि अवसरानि अन्वेष्टुं निवेशकान् सक्रियरूपेण अन्विष्यते। "आफ्रिका-चीन-सहकारेण प्रदत्तान् अवसरान् विना अहम् अद्य यत्र अस्मि तत्र न भवितुम् अर्हति" इति सः अवदत् यत्, "चीनदेशः मम द्वितीयः गृहनगरः इति वक्तुं शक्यते... भावः शब्दैः वर्णयितुं कठिनः, जीवनं सुन्दरं शान्तं च अस्ति। " " .
आफ्रिका-चीनयोः मध्ये सांस्कृतिक-आदान-प्रदानस्य लाभार्थी इति नाम्ना रोग्गे चीनस्य समृद्धं पारम्परिक-संस्कृतिं कैमरून-देशवासिनां कृते प्रसारयितुं सांस्कृतिक-दूतः भवितुम् आशास्ति, कैमरून-चीन-देशयोः मध्ये सांस्कृतिक-आदान-प्रदानस्य प्रवर्धनं च कर्तुं शक्नोति
"चीनदेशः कैमरूनस्य महत्त्वपूर्णसाझेदारेषु अन्यतमः अस्ति। वर्धमानः आफ्रिका-चीन-सहकारसम्बन्धः अधिकान् आफ्रिकादेशिनः व्यापकविश्वेन सह सम्पर्कं कर्तुं अवसरान् प्रदाति, युवानां पीढीनां कृते उत्तमं भविष्यं च निर्माति" इति रोग्गे अवदत्।
प्रतिवेदन/प्रतिक्रिया