समाचारं

आफ्रिका-माध्यमाः : २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलने फलप्रदं परिणामं प्राप्स्यति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

china youth daily client news (china youth daily·china youth daily china covid-19 trainee reporter zhao anqi) चीन-आफ्रिका-सहकार-शिखर-सम्मेलनस्य २०२४ तमस्य वर्षस्य मञ्चस्य आयोजनं बीजिंग-नगरे सितम्बर-मासस्य चतुर्थे दिनाङ्कात् ६ दिनाङ्कपर्यन्तं भविष्यति। चीनदेशेन हालवर्षेषु आयोजितस्य बृहत्तमस्य गृहकूटनीतिरूपेण च अधिकांशविदेशीयनेतृभिः सहभागितायां चीनदेशस्य आफ्रिकादेशस्य च नेतारः "संयुक्तरूपेण आधुनिकीकरणं प्रवर्तयितुं तथा च साझाभविष्ययुक्तस्य उच्चस्तरीयस्य चीन-आफ्रिकासमुदायस्य संयुक्तरूपेण निर्माणं" इति विषये केन्द्रीभवन्ति मैत्रीं प्रकटयन्तु, सहकार्यस्य चर्चां कुर्वन्ति, भविष्यस्य विषये च चर्चां कुर्वन्ति। आफ्रिकादेशस्य अनेकेभ्यः देशेभ्यः मीडिया-रिपोर्ट्-पत्रेषु सूचितं यत् २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-सम्मेलनस्य महत्त्वं महत् अस्ति, तस्य फलप्रदं परिणामं च प्राप्स्यति |.
अगस्तमासस्य २८ दिनाङ्के बीजिंग-नगरे २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य प्रचार-पोस्टरः "चीन-आफ्रिका-देशयोः साधारणं भाग्यं वर्तते, सहकार्यं च नूतनयात्राम् आरभते" इति बीजिंग-नगरस्य वीथिषु प्रादुर्भूतम् छायाचित्रं विजुअल् चाइना इत्यस्य सौजन्येन
तंजानिया-देशस्य "दैनिक-समाचारः" इति जालपुटे उक्तं यत् चीन-आफ्रिका-सम्बन्धः परस्पर-सम्मानः, समानता, परस्पर-लाभः, विजय-विजय-परिणामेषु च आधारितः अस्ति , सहकार्यं प्रवर्धयन्ति तथा च आफ्रिकादेशे सततविकासाय एकं मञ्चम्। अपेक्षा अस्ति यत् २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलने चीन-आफ्रिका-मैत्रीं सुदृढं करिष्यति, चीन-आफ्रिका-सहकार्यं प्रवर्धयिष्यति, साझीकृत-भविष्यस्य चीन-आफ्रिका-समुदायस्य निर्माणे नूतनं अध्यायं लिखिष्यति च |.
तंजानियादेशस्य राजनैतिकविश्लेषकः नोवाटस् इगोशा इत्यनेन प्रतिवेदने उक्तं यत् २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-सम्मेलनेन फलदायी परिणामाः प्राप्य चीन-आफ्रिका-सम्बन्धाः अधिकं गभीराः भविष्यन्ति इति अपेक्षा अस्ति। दक्षिण आफ्रिकादेशस्य डरबन् प्रौद्योगिकीविश्वविद्यालयस्य निगमकार्याणां वरिष्ठनिदेशकः एलनखानः अवदत् यत् शिखरसम्मेलनेन चीन-आफ्रिका-देशयोः मध्ये शिक्षा, आधारभूतसंरचनानिर्माणं, चिकित्सासेवा, प्रौद्योगिकी च क्षेत्रेषु सहकार्यं गभीरं भविष्यति, चीनस्य च... आफ्रिकादेशाः।चीन-आफ्रिका-मैत्रीसम्बन्धं उच्चस्तरं प्रति नेतुम्। एलन खानस्य मतं यत् चीन-आफ्रिका-सहकार्यस्य मञ्चः चीन-आफ्रिका-सम्बन्धानां कृते महत् लाभप्रदः भविष्यति। चीन-आफ्रिका-सहकार्यस्य मञ्चस्य परिधिमध्ये चीनेन आफ्रिकादेशे मार्ग-रेलमार्ग-बन्दरगाह-निर्माणेषु बृहत्-परिमाणेन निवेशः कृतः, येन अनेकेषु आफ्रिका-देशेषु व्यापारः, वस्तु-गतिशीलता च वर्धिता तदतिरिक्तं चिकित्सासेवायाः हरितप्रौद्योगिक्याः च क्षेत्रेषु चीन-आफ्रिका-सहकार्यं आफ्रिका-देशस्य जनानां जीवनस्य गुणवत्तां सुधारयितुम्, आफ्रिका-देशे स्थायि-विकासाय च महत्त्वपूर्णम् अस्ति
घानादेशस्य समाचारजालस्थले "ghana.com" इति लेखः प्रकाशितः यत् चीन-आफ्रिका-सहकार्यस्य मञ्चः आफ्रिकादेशस्य आर्थिकविकासाय, आधारभूतसंरचनानिर्माणाय च महत्त्वपूर्णः अस्ति। अन्तिमेषु वर्षेषु चीन-आफ्रिका-निवेशसहकार्यं निरन्तरं वर्धितम्, चीन-आफ्रिका-व्यापारस्य परिमाणं च नूतनं उच्चतमं स्तरं प्राप्तवान्, एतेन आफ्रिका-अर्थव्यवस्थायाः विकासः प्रवर्धितः, आफ्रिका-देशस्य कृते बहवः रोजगारस्य अवसराः च सृज्यन्ते समाचारजालस्थलेन सूचितं यत् चीन-आफ्रिका-सहकार्यस्य मञ्चेन परस्परं अवगमनस्य सम्मानस्य च कूटनीतिकसंवादः, आर्थिकवृद्धिं प्रोत्साहयति इति व्यापारः निवेशः च, अवसरैः, जीवनशक्तिभिः च परिपूर्णं विपण्यं च आनयत्। प्रत्येकं अन्तरक्रियायां प्रत्येकं परियोजना च चीन-आफ्रिका-देशयोः व्यावहारिकसहकार्यस्य साक्षी अभवत् ।
"घाना डॉट कॉम" इत्यनेन अपि प्रतिवेदने दर्शितं यत् चीन-आफ्रिका-सहकार्यस्य मञ्चस्य वास्तविकः प्रभावः अस्ति तथा च सः यथार्थतया परिवर्तनकारी सहकार-तन्त्रः अस्ति यस्य चीन-आफ्रिका-देशयोः बहु लाभः अभवत् तथा च आफ्रिका-देशस्य स्थायिविकासः प्रवर्धितः। चीनदेशेन सह साझेदारीसहकार्यतन्त्राणि आफ्रिकामहाद्वीपस्य भविष्याय महत्त्वपूर्णानि सन्ति ।
युगाण्डायाः "नवीनदृष्टिः" अद्यैव ज्ञापितवती यत् २०२४ तमे वर्षे चीन-आफ्रिका-सहकार्यस्य विषये मञ्चः शिखरसम्मेलनं महत् महत्त्वपूर्णं भविष्यति । वृत्तपत्रेण दर्शितं यत् आफ्रिकादेशस्य कृषिआधुनिकीकरणस्य समर्थनार्थं चीनदेशेन ५०० तः अधिकाः कृषिविशेषज्ञाः आफ्रिकादेशं प्रेषिताः, प्रायः ९,००० कृषिप्रतिभाः प्रशिक्षिताः च। तदतिरिक्तं चीनदेशः १५ वर्षाणि यावत् क्रमशः आफ्रिकादेशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति । २०२३ तमे वर्षे चीन-आफ्रिका-देशयोः व्यापारस्य परिमाणं २८२.१ अब्ज अमेरिकी-डॉलर् यावत् भविष्यति । चीन-आफ्रिका-सम्बन्धानां प्रवर्धनार्थं २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनं महत्त्वपूर्णम् अस्ति इति अपेक्षा अस्ति यत् अस्मिन् शिखरसम्मेलने अर्थव्यवस्था, व्यापारः, स्थायिविकासः इत्यादिषु पक्षेषु चीन-आफ्रिका-सहकार्यं प्रवर्धयिष्यति।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया