समाचारं

सूडानस्य सशस्त्रसङ्घर्षस्य पक्षद्वयं आपत्कालीनमानवतावादीनां सहायतामार्गाणां विस्तारं कर्तुं बहवः पक्षाः आह्वयन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घः, आफ्रिकासङ्घः, संयुक्तराज्यसंस्था, स्विट्ज़र्ल्याण्ड्, सऊदी अरब, मिस्र, संयुक्त अरब अमीरात् च निर्मितः, युद्धविरामवार्तालापेषु भागं गृहीतवान्, सूडानदेशे शान्तिप्रवर्धनार्थं नागरिकानां रक्षणार्थं च गठबन्धनम् सूडानदेशे सशस्त्रसङ्घर्षविषये संयुक्तवक्तव्यं प्रकाशितवान्,सूडान-सशस्त्र-सङ्घर्षस्य द्वयोः पक्षयोः आह्वानं करोति यत् आपत्कालीन-मानवता-सहायता-मार्गाणां विस्तारं कुर्वन्तु, नागरिकानां रक्षणं सुदृढं कुर्वन्तु, अन्तर्राष्ट्रीय-मानवता-कानूनस्य, जेद्दाह-घोषणायां निर्धारित-दायित्वस्य च पालनम् कुर्वन्तु |.

वक्तव्ये सूडानसशस्त्रसेनाभ्यः द्रुतसमर्थनसेनाभ्यः च आह्वानं कृतम् यत् ते द्वयोः महत्त्वपूर्णयोः मानवीयगलियारयोः सुचारुप्रवाहं सुनिश्चितं कुर्वन्तु, अधिकानि सीमापाराणि उद्घाटयन्तु येन आवश्यकतावशात् सूडानदेशस्य जनानां कृते मानवीयसहायता सुचारुतया प्रदातुं शक्यते।

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खारतूम-नगरे सूडान-सशस्त्रसेनायाः द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत्, तदनन्तरं अन्येषु क्षेत्रेषु अपि प्रसृतः अद्यपर्यन्तं च अस्ति २०२३ तमस्य वर्षस्य मे-मासे द्वन्द्वस्य पक्षद्वयेन सऊदी-लालसागरस्य बन्दरगाहनगरे जेद्दाह-नगरे युद्धविराम-वार्तालापः कृतः, "जेद्दाह-वक्तव्ये" च हस्ताक्षरं कृतम्, यत्र नागरिकानां जीवनस्य रक्षणं, नागरिकानां हानिकारकं किमपि सैन्य-कार्यक्रमं परिहरितुं, समर्थनं च दातुं प्रतिज्ञा कृता सूडानदेशे मानवीयक्रियाकलापानाम् कृते रक्षणं प्रदातव्यम्। सूडानदेशे सशस्त्रसङ्घर्षविषये युद्धविरामवार्तालापस्य नूतनः दौरः स्विट्ज़र्ल्याण्ड्देशस्य जेनेवानगरे अगस्तमासस्य १४ तः २३ पर्यन्तं आयोजितः, परन्तु युद्धविरामादिविषयेषु किमपि सहमतिः न अभवत् (मुख्यालयस्य संवाददाता झाओ युआनफाङ्गः)

स्रोतः : cctv news client

प्रतिवेदन/प्रतिक्रिया