समाचारं

बेजोस्, सिकोइया च स्विस-रोबोटिक्स-कम्पनीयां निवेशं कर्तुं मिलितवन्तौ

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव मूर्तरूपेण कृत्रिमबुद्धिकम्पनी “स्विस-माइल” इत्यनेन वित्तपोषणस्य २२ मिलियन अमेरिकीडॉलर्-रूप्यकाणां बीज-परिक्रमस्य समाप्तेः घोषणा कृता । द्रष्टव्यं यत्वित्तपोषणस्य अस्य दौरस्य सहनेतृत्वं सेकोइया कैपिटलः जेफ् बेजोस् च बेजोस् एक्सपेडिएशन्स् इत्यस्य माध्यमेन कृतवन्तः, अमेजन औद्योगिकनवाचारकोषस्य, आर्माडा इन्वेस्टमेण्ट् इत्यस्य, विद्यमानस्य निवेशकस्य रेखीय कैपिटलस्य च निरन्तरं सहभागिता अभवत्

"स्विस्-माइल" इत्यस्य स्थापना २०२३ तमस्य वर्षस्य एप्रिलमासे अभवत्, सा मूर्तबुद्धिमान् रोबोट्-अनुसन्धानं विकासं च केन्द्रीक्रियते । कम्पनी रोबोट्-इत्यस्य अन्तरक्रियाशीलतां सामान्यीकरणं च निर्मातुम् आशास्ति यत् रोबोट्-इत्येतत् सार्वभौमिकतां प्राप्तुं शक्नोति, जनान् तुच्छ-गृहकार्यात्, दैनन्दिन-कार्यात् च मुक्तिं कर्तुं साहाय्यं कर्तुं शक्नोति

"swiss-mile" इत्यस्य समर्थनं eth zurich इत्यस्य robotics systems laboratory इत्यनेन कृतम् अस्ति तथा च विद्यालयस्य सहायकसंस्था अस्ति । “स्विस्-माइल” इत्यस्य स्थापनात् पूर्वं संस्थापकः मार्को बेलोनिकः व्यवस्थितरूपेण रोबोट् बुद्धिः, चक्रपदयुक्तानां रोबोट् च विषये शोधं कृतवान् ।

ईटीएच-ज्यूरिच्-विद्यालये डॉक्टरेट्-छात्रत्वेन मार्कोः पूर्वं एकस्मिन् एव विद्यालये प्रोफेसर-मार्को हटर-स्टेलियन-कोरोस्-इत्यनेन सह, म्यासाचुसेट्स्-प्रौद्योगिकी-संस्थायाः (एम.आइ.टी.) प्राध्यापक-साङ्गबा-किम्-इत्यनेन सह व्यवस्थित-अध्ययनं कृतवान् आसीत्

मार्को मुख्यतया रोबोट्-इत्यस्य डिजाइनस्य, गतिशीलतायाः, स्वायत्ततायाः, नियन्त्रणस्य च अध्ययनं करोति, तथा च कृत्रिम-तंत्रिका-जाल-सम्बद्धानां प्रयोगशालायाः शोध-परिणामानां चतुष्पद-चक्रयुक्त-रोबोट्-मध्ये एकीकृत्य रोबोट्-इत्यस्य विशिष्टकार्यं उत्तमरीत्या प्राप्तुं समर्थः भवति

सम्प्रति "स्विस्-माइल" इत्यनेन विकसितः चतुष्पदः रोबोट् द्वौ पादौ स्थित्वा गन्तुं शक्नोति, चक्रयुक्तः रोबोट् च स्वायत्ततया चालयितुं, संकुलं ग्रहीतुं च शक्नोति

"स्विस्-माइल" स्वतन्त्रतया रोबोट्-इत्येतत् पर्यावरणस्य अनुकूलतायै प्रशिक्षयति, क्षमतायाः न्यायं च करोति, तथा च रोबोट्-इत्यस्य पर्यावरणस्य विषये जागरूकाः भवितुं अनुमतिः अपि तेषां कृते प्रथमं सोपानम् अस्ति यत् ते अन्ते गृहे आचार्यारूपेण प्रवेशं कुर्वन्ति

कम्पनी सुदृढीकरणशिक्षणं पर्यवेक्षितशिक्षणं च एकीकृते एआइ प्रशिक्षणरूपरेखायां एकीकृत्य रोबोट् स्वायत्तरूपेण पर्यावरणीयदत्तांशं शुद्धतः शिक्षितुं शक्नोति तथा च विशिष्टवातावरणानुसारं शिक्षणप्रगतिं निरन्तरं समायोजयितुं शक्नोति

एतादृशी शिक्षणपद्धत्या रोबोट् पर्यावरणात् निरन्तरं नूतनं ज्ञानं ज्ञातुं, जनानां सेवायाः मार्गं निरन्तरं पुनरावृत्तिं कर्तुं, गृहकार्यस्य नवीनात् गृहकार्यविशेषज्ञपर्यन्तं रोबोट् इत्यस्य प्रशिक्षणं क्रमेण कर्तुं शक्नोति

बहुकार्यात्मकः एआइ-रूपरेखा यः रोबोट्-तः स्वतन्त्रः अस्ति, सः एआइ-मस्तिष्कैः सुसज्जितान् सर्वान् रोबोट्-इत्येतत् स्मार्ट-आज्ञाकारीं च कर्तुं शक्नोति । केवलं एकस्मिन् सप्ताहे "स्विस्-माइल" इत्यनेन कम्पनीद्वारा विकसितं एआइ-मस्तिष्कं भिन्न-भिन्न-रोबोट्-हार्डवेयर्-मध्ये सफलतया अनुकूलितं कृत्वा तेभ्यः नूतनं तंत्रिका-जालं दत्तम् ।

अस्य यन्त्रस्य बैटरी आयुः चार्जिंगस्य अनन्तरं प्रायः ५ घण्टाः भवति, पेलोड् क्षमता च प्रायः ६० किलोग्रामः भवति ।

सम्प्रति "स्विस-माइल" इत्यस्य अनुप्रयोगपरिदृश्यानि मुख्यतया निगरानीयता-रसद-क्षेत्रेषु केन्द्रीकृतानि सन्ति, येन कूरियर-जनाः अन्तिम-माइल-वितरण-समस्यायाः समाधानं कर्तुं साहाय्यं कुर्वन्ति

निवेशकस्य टिप्पणीः : १.

सेकोइया कैपिटल इत्यस्य साझेदारः कैरोलिन् फू इत्यस्याः कथनमस्ति यत्, "स्विस्-माइल इत्यस्य अत्याधुनिक-एल्गोरिदम्-व्यापकसमाधानयोः गहनसञ्चयस्य उद्योगस्य च ज्ञानम् अस्ति । कम्पनीयाः प्रौद्योगिकी-प्रगतिं दृष्ट्वा वयं उत्साहिताः स्मः तथा च विश्वासः अस्ति यत् एषा प्रमुखा भूमिकां निर्वहति the transformation of intelligent industries play a leading role." सिकोइया कैपिटल अमेरिकी-डॉलर-कोषस्य माध्यमेन निवेशं करोति, यत् बहुराष्ट्रीय-एल.पी.

लाइनियर कैपिटलस्य संस्थापकः मुख्यकार्यकारी च हैरी वाङ्गः अवदत् यत् "स्विस्-माइल विश्वस्य प्रमुखेषु मूर्तरूपेषु एआइ कम्पनीषु अन्यतमम् अस्ति, यस्याः स्थापना अस्य प्रवृत्तेः नेतृत्वं कुर्वन्तः अग्रगामिनः सन्ति। स्विस-माइलस्य विषये मम सर्वाधिकं रोमाञ्चकं यत् अस्ति तत् अस्ति यत् ते with an international and ग्राहक-केन्द्रित-मानसिकतायाः, ते भौतिकशास्त्रस्य ए.आइ.