समाचारं

samsung galaxy s24 fe मोबाईलफोनस्य वास्तविकं अमेरिकीसंस्करणं दृश्यते: 9w रिवर्स वायरलेस् चार्जिंग्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन अगस्तमासस्य ३१ दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन mysmartprice इत्यनेन कालमेव (३० अगस्त) ज्ञापितं यत् samsung galaxy s24 fe मोबाईलफोनस्य अमेरिकीसंस्करणं fcc प्रमाणीकरणं उत्तीर्णं जातम्, मॉडलसङ्ख्या sm-721u इत्यनेन सह, परीक्षणाधीनस्य वास्तविकस्य फ़ोनस्य छायाचित्रं च प्रकाशितम्।

it house इत्यनेन अगस्तमासस्य २४ दिनाङ्के ज्ञापितं यत् galaxy s24 fe इत्यस्य अन्तर्राष्ट्रीयसंस्करणं fcc प्रमाणीकरणं उत्तीर्णं जातम्, यत् दर्शयति यत् एतत् eb-bs721abe / eb-bs721aby बैटरी इत्यनेन सुसज्जितम् अस्ति तथा च चार्जर मॉडल् ep-ta800 इत्यस्य उपयोगं करोति, यत् 25w चार्जरः अस्ति

galaxy s24 fe प्रमाणीकरणदस्तावेजस्य अमेरिकीसंस्करणं अधिकविवरणं दर्शयति, यत् सूचयति यत् यन्त्रं wi-fi 6e संयोजनं समर्थयति तथा च 9w पर्यन्तं रिवर्स वायरलेस् चार्जिंग् प्रौद्योगिकी समर्थयति।

तदतिरिक्तं प्रमाणीकरणदस्तावेजे परीक्षणस्थितौ दूरभाषस्य छायाचित्रम् अपि साझां कृतम्, येन सीधापर्दे गोलधारस्य डिजाइनं च पुष्टीकृतम् । fcc फाइलिंग् इत्यस्य अनुसारं अस्य यन्त्रस्य मापः १६२ x ७७.३ मि.मी. (उच्चता, विस्तारः च) अस्ति ।