समाचारं

एनआईओ : es6 तथा ec6 इति द्वयोः suv मॉडलयोः संचयी वितरणं 300,000 यूनिट् यावत् भवति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन अगस्तमासस्य ३१ दिनाङ्के सूचना दत्ता यत् nio इत्यनेन गतरात्रौ घोषितं यत् तस्य "6 series" suv मॉडल् - es6 तथा ec6 इत्यनेन कुलम् ३,००,००० यूनिट् वितरितानि, येषु nio es6 इत्यनेन कुलम् २२०,८७७ यूनिट् वितरितानि, nio ec6 इत्यनेन कुलम् ७९,१२३ यूनिट् ।

अस्मिन् वर्षे मेमासे एनआईओ इत्यनेन घोषितं यत् ईएस६ इत्यस्य सञ्चितवितरणं २,००,००० यूनिट् यावत् अभवत्, येन ब्राण्ड् इत्यस्य "विक्रयदायित्वं" अभवत् ।

it home इत्यनेन द्वयोः मॉडलयोः मुख्यसूचनाः निम्नलिखितरूपेण सारांशिताः सन्ति ।

वर्तमान es6 (द्वितीयपीढी) मूल्यं ३३८,००० युआन् इत्यस्मात् आरभ्यते अस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४८५४/१९९५/१७०३ मि.मी., तथा च चक्रस्य आधारः २९१५ मि.मी तथा विस्तारः ३० मि.मी. अधिकं भवति , ऊर्ध्वता ५५ मि.मी., चक्रस्य आधारः १५ मि.मी.

कारस्य अन्तःभागः नवीकरणीय-रतन-काष्ठेन, hapetx जैव-आधारित-सिंथेटिक-चर्मणा च आच्छादितः अस्ति, एतत् पारम्परिक-क्रोम-सज्जायाः स्थाने समान-वर्णस्य मृदु-प्रकाश-सज्जा-भागैः अपि सज्जीकृतम् अस्ति विसर्जनात्मकध्वनिः, एआर/वीआर आभासीयवास्तविकताप्रौद्योगिकी इत्यादीनां विन्यासः।

es6 अग्रे पृष्ठे च द्वयमोटरस्य उपयोगं करोति अग्रे मोटरस्य अधिकतमशक्तिः १५० किलोवाट् भवति तथा च पृष्ठीयमोटरस्य अधिकतमशक्तिः २१० किलोवाट् भवति ०-१००कि.मी./घण्टा त्वरणसमयः ४.५ सेकेण्ड् भवति । कारः भिन्नक्षमतायाः शक्तिबैटरीपैक् चयनं कर्तुं शक्नोति अस्मिन् ५०० कि.मी.सीएलटीसीसह्यतायुक्तेन मानकसहिष्णुताबैटरीपैक् (७५किलोवाटघण्टा), ६२५ कि.मी ९३० कि.मी.

एनआईओ ईसी६ वाहनस्य मूल्यं ३५८,००० युआन् तः आरभ्यते व्यापकः टोर्क् 700n·m, 100 किलोमीटर् त्वरणसमयः 4.4 सेकण्ड् अस्ति । अस्य कारस्य ७५किलोवाट्/१०० किलोवाटघण्टा/१५०किलोवाट् बैटरी अपि उपलभ्यते, यत्र सीएलटीसी-परिधिः क्रमशः ५०५कि.मी., ६३०कि.मी., ९३५कि.मी.