समाचारं

पुनः मोबाईल-फोन-विपण्यं प्रफुल्लितम् अस्ति! किं एआइ-फोनः अन्ततः फलं प्राप्नोति ?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव अन्तर्राष्ट्रीयसंशोधनसंस्था idc इत्यनेन स्वस्य नवीनतमं प्रतिवेदनं प्रकाशितं यत् प्रतिवेदने उल्लेखितम् अस्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे वैश्विकमोबाईलफोनविपणनस्य स्पष्टपुनरुत्थानं दृष्ट्वा २०२४ तमस्य वर्षस्य मोबाईलफोनवितरणस्य पूर्वानुमानस्य वृद्धिः घोषिता।अनुमानं भवति यत् अस्मिन् वर्षे मोबाईल-फोन-वितरण-मात्रायां वर्षे वर्षे ५.८% वृद्धिः भविष्यति, तथा च वितरण-मात्रा-अनुमानं १.२३ अर्ब-एकक-पर्यन्तं वर्धितं भविष्यति, यत् पूर्व-अनुमानं १.२१ अर्ब-एककम् आसीत्, वर्षे वर्षे ४% वृद्धिः ।

स्रोतः - आईडीसी

प्रमुखानां मोबाईलफोननिर्मातृणां कृते आईडीसी इत्यस्य प्रतिवेदनं निःसंदेहं शुभसमाचारः अस्ति यत् २०२३ तमे वर्षे मोबाईलफोनबाजारे व्यापकमन्दीम् अनुभवित्वा २०२४ तमे वर्षे अन्ततः पुनर्प्राप्तेः दौरस्य आरम्भः भविष्यति।

मोबाईलफोनविक्रये पुनः उछालः, २.

एआइ मोबाईलफोनाः मूलचालकशक्तिः भवन्ति

विगतत्रिमासिकद्वयस्य आँकडानां आधारेण २०२४ तमे वर्षे मोबाईल-फोन-विपण्यं वर्षस्य आरम्भे अपेक्षितापेक्षया अधिकं शीघ्रं पुनः स्वस्थतां प्राप्स्यति काउण्टरपॉइण्ट्-द्वारा प्रकाशितस्य प्रथमत्रिमासे प्रतिवेदने वैश्विक-स्मार्टफोन-शिपमेण्टः वर्षे वर्षे २९६.९ मिलियन-यूनिट्-पर्यन्तं प्राप्तवान् .वृद्धिः ६% यावत् अभवत् ।

काउण्टरपॉइण्ट् इत्यस्य द्वितीयत्रिमासे प्रतिवेदने दत्ताः आँकडा: २८९ मिलियन यूनिट् आसन् यद्यपि प्रथमत्रिमासे अपेक्षया समग्ररूपेण प्रेषणस्य मात्रा किञ्चित् न्यूना आसीत् तथापि वर्षे वर्षे वृद्धिः ६.५% यावत् अभवत्, यत् प्रथमत्रिमासे वृद्धिदरं अतिक्रान्तवती त्रैमासिकवृद्ध्या अपि विपण्यां अधिकं विश्वासः अभवत् ।

स्रोतः प्रतिबिम्बः

अस्मिन् समये idc इत्यनेन वार्षिकं मोबाईलफोन-प्रेषणं वर्धितम्, तस्य कारणं च दत्तं यत् "चीनदेशे एण्ड्रॉयड्-यन्त्राणां प्रबलवृद्ध्या, उदयमानविपण्येषु च चालितम्" इति विदेशीय-आँकडानां आधारेण २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे केवलं चीनीय-विपण्ये ७१.५८ मिलियन-स्मार्टफोनाः निर्यातिताः, यत् वर्षे वर्षे ८.९% वृद्धिः अभवत्, यत् वैश्विक-बाजार-वृद्धि-दरात् महत्त्वपूर्णतया अतिक्रान्तम्

ज्ञातव्यं यत् idc द्वारा दत्ते पूर्वानुमानप्रतिवेदने, एण्ड्रॉयड्-यन्त्राणां वृद्धि-दरः ios-यन्त्राणां वृद्धि-दरः महत्त्वपूर्णतया अतिक्रान्तवान्, ७.१% यावत् अभवत्, यदा तु ios-यन्त्राणां वृद्धि-दरः केवलं ०.८% आसीत्, यत् प्रायः ९ गुणानां अन्तरम् आसीत् पूर्वदत्तांशतः न्याय्यं चेत्, ios-वृद्धेः मन्दतायाः मुख्यकारणं चीनदेशे तस्य विपण्यभागस्य महती न्यूनता अस्ति ।

२०२४ तमे वर्षे द्वितीयत्रिमासे एप्पल् केवलं ९.५ मिलियन यूनिट् निर्यातितवान्, वर्षे वर्षे ३.१% न्यूनता, तस्य विपण्यभागः १३.८% यावत् न्यूनीभूतः, चीनीयविपण्ये शीर्षपञ्चभ्यः बहिः पतितः, विपण्यभागस्य दृष्ट्या प्रथमवारं । उदयमानविपण्येषु उच्चमूल्यानां अन्यकारणानां च कारणेन ios-यन्त्राणां वृद्धि-दरः एण्ड्रॉयड्-यन्त्राणां अपेक्षया दूरं मन्दः भवति ।

स्रोतः - आईडीसी

परन्तु २०२५ तमे वर्षे एप्पल्-कम्पन्योः वृद्धि-दरस्य विषये आईडीसी आशावादी अस्ति ।एआइ-आदि-नवीन-विशेषतानां प्रभावेण आगामिवर्षे ios-यन्त्राणां वृद्धि-दरः ४% यावत् भविष्यति इति अपेक्षा अस्ति नूतनविशेषतानां अतिरिक्तं दीर्घकालं यावत् उजागरितं iphone se 4 इत्येतत् बहुसंख्यया उन्नयनेन न्यूनमूल्येन च ios-यन्त्राणां वृद्ध्यर्थं नूतनं चालकशक्तिं भविष्यति इति अपेक्षा अस्ति

तदतिरिक्तं यथा प्रमुखाः मोबाईलफोननिर्मातारः प्रमुखमोबाइलफोनेषु एआइ-कार्यं एकीकृत्य समग्रविक्रये एआइ-मोबाइलफोनानां अनुपातः महतीं वर्धितः अस्ति आईडीसी इत्यस्य भविष्यवाणी अस्ति यत् २०२४ तमस्य वर्षस्य अन्ते यावत् जनरेटिव् एआइ स्मार्टफोन्स् ३४४% विस्फोटकवृद्धिं प्राप्नुयुः, तथा च मार्केट्-भागः १८% यावत् भविष्यति ।

अस्मिन् वर्षे नूतनपीढीयाः स्मार्टफोनस्य मूलविक्रयबिन्दुरूपेण नूतनपुराणफोनयोः जननात्मक-एआइ-प्रदर्शने स्पष्टः अन्तरः अस्ति तेषु पुरातनमोबाईलफोनाः पुरातनमाडलप्रोसेसरानाम् अपर्याप्तेन एआइ-गणनाशक्त्या सीमिताः सन्ति, तथा च प्रायः केवलं क्लाउड् एआइ-माध्यमेन केचन कार्याणि कार्यान्वितुं शक्नुवन्ति तथापि एआइ-मोबाइलफोनस्य नूतनपीढीयां पर्याप्तस्थानीय-गणनाशक्तिः भवति, ते च स्थानीय-एआइ-माडल-नियोजनं कर्तुं शक्नुवन्ति .मोबाइलफोनस्य अन्तर्निहितकार्यं प्रति आह्वानं साक्षात्करोतु।

स्रोतः वीर

यद्यपि इदं प्रतीयते यत् अत्र बहु ​​अन्तरं नास्ति, तथापि वास्तविक-अनुभवे महत्त्वपूर्णः अन्तरः अस्ति प्रथमं, स्थानीयतया नियोजितं ai-प्रतिरूपं उपयोक्तुः उपयोग-अभ्यासानां आधारेण व्यक्तिगत-ai-सहायकान् प्रदातुं शक्नोति, उपयोक्तृभ्यः व्यक्तिगत-सेवा-समर्थनं प्रदातुं शक्नोति cloud ai models प्राप्तुं कठिनं भवति (अथवा व्ययः अत्यधिकः अस्ति) ।

तदतिरिक्तं स्थानीय-एआइ-प्रतिमानाः स्थानीय-प्रणाली-सेवाभिः सह गहनं एकीकरणं अपि प्राप्तुं शक्नुवन्ति, येन उपयोक्तारः स्वर-इशार-आदि-माध्यमेन भिन्न-भिन्न-कार्यं सेवां च शीघ्रं आह्वयितुं शक्नुवन्ति यथा, vivo just use the camera इति ।

बृहत् एआइ मॉडल् इत्यस्य पाठस्य दृश्यप्रक्रियाक्षमतायाः च लाभं गृहीत्वा एआइ मोबाईलफोनस्य नूतना पीढी हार्डवेयरव्ययस्य महत्त्वपूर्णं वृद्धिं विना अधिकसुलभकार्यं प्राप्तुं शक्नोति एतेन मोबाईलफोननिर्मातृभ्यः एआइ मोबाईलफोनेभ्यः पारम्परिकमोबाइलफोनेभ्यः सर्वथा भिन्नः अनुभवः अपि प्रदातुं शक्यते, अनुभवे एआइ मोबाईलफोनैः आनयितस्य नवीनतायाः कारणात् आगामिद्वये एआइ मोबाईलफोनप्रतिस्थापनस्य तरङ्गं प्रदास्यति इति अपेक्षा अस्ति वर्षाः।

घरेलुब्राण्ड् यन्त्रसमुद्ररणनीतिसङ्ख्यां वर्धयन्ति,

विदेशेषु भागस्य महती वृद्धिः अभवत्

अस्मिन् वर्षे आरम्भात् घरेलुमोबाइलफोनब्राण्ड्-उत्पादप्रक्षेपणस्य संख्यायां महती वृद्धिः अभवत् तस्मिन् एव काले xiaomi, vivo, oppo इत्यादीनां निर्मातृणां विदेशेषु विपण्यभागेषु अपि महती वृद्धिः अभवत्

काउण्टरपॉइण्ट् रिसर्च इत्यस्य आँकडानुसारं शाओमी यूरोपीयविपण्ये तृतीयस्थानं प्राप्तवान्, एप्पल्, सैमसंग इत्येतयोः पृष्ठतः एतत् अपि यूरोपीय-अमेरिकन-बाजारेषु एकेन घरेलुनिर्मातृणा प्राप्तं सर्वोत्तमम् परिणामम् अस्ति तेषु xiaomi mi 14 श्रृङ्खला विदेशेषु डिजिटलजालस्थलेभ्यः समीक्षासु उत्तमसमीक्षां प्राप्तवान् अस्ति ।

xiaomi इत्यस्य वार्षिकस्य डिजिटल-प्रमुख-श्रृङ्खलायाः रूपेण xiaomi mi 14 इत्यनेन न केवलं विदेशेषु xiaomi इत्यस्य बहूनां आदेशाः प्राप्ताः, अपितु आन्तरिकरूपेण अपि उत्तमं प्रदर्शनं कृतम्, प्रमुख-विपण्य-भागस्य विक्रयस्य च दृष्ट्या सर्वोत्तमानां मध्ये स्थानं प्राप्तवान् उत्पादस्य दृष्ट्या, xiaomi mi 14 श्रृङ्खलायाः सफलतायाः मुख्यकारणद्वयम् अस्ति: प्रथमं, मानकसंस्करणस्य हार्डवेयर-मापदण्डेषु प्रायः कोऽपि दोषः नास्ति, यतः प्रमुख-बाजारे एकमात्रः लघु-आकारस्य प्रत्यक्ष-पर्दे फ़ोनः अस्ति; तया महिलाप्रयोक्तृणां बहुसंख्या आकृष्टा अस्ति ।

स्रोतः - प्रतिबिम्बसंशोधनम्

केचन जनाः मन्यन्ते यत् xiaomi mi 14 श्रृङ्खला लघु-आकारस्य प्रत्यक्ष-पर्दे डिजाइनेन मूलतः iphone इत्यस्य बहु विपण्यभागं हृतवती, अपि च तया मोबाईल-फोन-निर्मातृभ्यः लघु-आकारस्य विपण्यमागधायां ध्यानं दत्तम् अपि प्रत्यक्ष-पर्दे मोबाईल-फोनाः। अतः अद्यतनकाले उजागरितानां बहूनां प्रमुखानां मोबाईलफोनानां मध्ये ओप्पो, विवो इत्यादयः निर्मातारः अस्य डिजाइनस्य अनुसरणं कृत्वा नूतनश्रृङ्खलायां लघु-आकारस्य संस्करणं योजितवन्तः

यद्यपि xiaomi प्रमुखं मोबाईल-फोन-बाजारे विक्रये प्रथमस्थाने अस्ति तथापि मध्य-निम्न-अन्त-बाजारे तस्य प्रदर्शनं किञ्चित् न्यूनम् अस्ति redmi k70 श्रृङ्खलायाः प्रतिष्ठा पूर्ववर्षेभ्यः तुलने किञ्चित् न्यूनीभूता अस्ति तदतिरिक्तं, vivo, iqoo , realme इत्यादयः ब्राण्ड्-संस्थाः अस्मिन् मूल्य-परिधिषु मोबाईल-फोनानां समुद्रं प्रारब्धवन्तः, येन बहुधा मार्केट्-भागः चोरितः ।

अस्मिन् वर्षे मध्य-निम्न-विपण्ये स्पर्धा पूर्ववर्षाणाम् अपेक्षया दूरतरं तीव्रा इति वक्तुं शक्यते । विवो, यः q2 त्रैमासिके मालवाहनस्य दृष्ट्या प्रथमस्थानं प्राप्तवान्, केवलं विगत 3 मासेषु न्यूनातिन्यूनं 5 नवीनं उत्पादं प्रारब्धवान्, यत्र लक्षितं नवीनं उत्पादं 1,000-3,000 युआन् मूल्यपरिधिषु अस्ति। तदतिरिक्तं, विवो x100 ultra मे मासे प्रमुख-उत्पाद-पङ्क्तौ पूरकत्वेन प्रारम्भः अभवत्, येन अन्य-ब्राण्ड्-अपेक्षया q2-त्रिमासे vivo-इत्यस्य लदानं महत्त्वपूर्णतया अधिकम् अभवत्

स्रोतः - लेई प्रौद्योगिकी

विवो इत्यस्य मोबाईल-फोन-रणनीतिः प्रभावी अभवत्, केचन ब्राण्ड्-संस्थाः अपि तस्य अनुसरणं कर्तुं आरब्धाः सन्ति, पूर्वं वेइबो-इत्यत्र एकः नेटिजनः प्रकटितवान् यत् realme-इत्यनेन १० भिन्न-भिन्न-उत्पादानाम् योजना कृता, येषां प्रारम्भः अस्मिन् वर्षे चतुर्थे त्रैमासिके प्रथम-द्वितीये च इति अपेक्षा अस्ति quarters of next year released, यदि वार्ता सत्या अस्ति तर्हि यन्त्राणां समुद्रानां च युद्धे सम्मिलितुं एषः द्वितीयः ब्राण्डः भविष्यति।

अधिकविभागितानां उत्पादपङ्क्तयः माध्यमेन वयं उपभोक्तृभ्यः तेषां आवश्यकतानां पूर्तिं कुर्वन्तः मोबाईल-फोनाः प्रदातुं शक्नुमः यदि मध्य-निम्न-अन्त-विपण्यस्य भागः विवो इत्यादि-ब्राण्ड्-प्रति झुकति एव | अनुमानितम् यत् xiaomi इत्यादयः ब्राण्ड् अपि अस्मिन् युद्धे सम्मिलितुं विचारयिष्यन्ति।

उपभोक्तृणां कृते निर्मातृणां मध्ये तीव्रस्पर्धा अस्मान् अधिकविकल्पान् अपि प्रदाति, अपि च वयं स्वस्य कार्यात्मकापेक्षानुसारं अधिकानि उपयुक्तानि उत्पादनानि चिन्वितुं शक्नुमः अपि च, यथा यथा मध्यतः निम्नपर्यन्तं विपण्यां स्पर्धा तीव्रा भवति तथा तथा उच्चप्रदर्शनयुक्तानां मोबाईलफोनानां औसतमूल्ये अपि महती न्यूनता अभवत्

उदाहरणार्थं, पूर्वं redmi द्वारा विमोचितं redmi turbo 3 तृतीय-पीढीयाः snapdragon 8s चिप् इत्यस्य उपयोगं करोति यत् द्वितीय-पीढीयाः snapdragon 8 इत्यस्य अत्यन्तं समीपे अस्ति, तथा च समर्थक-हार्डवेयर-मापदण्डाः अपि अत्यन्तं दृष्टिगोचराः सन्ति अधुना मूल्यं न्यूनीकृतम् अस्ति to about 1,500 yuan , द्वितीय-पीढीयाः snapdragon 8 इत्यस्य उपयोगेन उप-प्रमुख-फोनानां अपेक्षया दूरम् ।

वर्तमानस्थितेः आधारेण आगामिवर्षे मध्यतः निम्नपर्यन्तं विपण्यां स्पर्धा अस्मिन् वर्षे अपेक्षया अपि अधिका तीव्रा भवितुम् अर्हति रेडमी निश्चितरूपेण अन्यैः ब्राण्ड्भिः स्वस्य विपण्यभागस्य नरभक्षणं न पश्यति। यथा यथा मध्यतः निम्नपर्यन्तं विपण्यां मोबाईलफोन-उत्पादानाम् बलं वर्धते तथा तथा अधिकाः उपयोक्तारः स्वस्य मोबाईल-फोनस्य उन्नयनं करिष्यन्ति इति अपेक्षा अस्ति, अपि च आगामिवर्षे मोबाईल-फोन-विपण्यस्य पुनर्प्राप्त्यर्थं अधिकं समर्थनं दास्यति |.

समग्रतया वैश्विकमोबाईलफोनबाजारः २०२४ तमे वर्षे महत्त्वपूर्णं पुनरुत्थानं अनुभवति, विशेषतः चीनेन उदयमानबाजारैः च चालितः अस्ति। तेषु एआइ-मोबाइल-फोनस्य उदयः अस्य पुनर्प्राप्तेः दौरस्य मुख्यविषयः अभवत् , यथा यथा एआइ-प्रौद्योगिकी परिपक्वा भवति तथा तथा भविष्ये एआइ-मोबाइलफोनानां विपण्यभागः महतीं वृद्धिं प्राप्स्यति ।