समाचारं

टेस्ला रोबोटाक्सी आगच्छति! १० अक्टोबर् दिनाङ्के बैटमैन् एण्ड् फ्रेण्ड्स् इत्यस्य चलच्चित्रस्थानं चयनितम् ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लूमबर्ग् इत्यस्य अनुसारं टेस्ला इत्यस्य योजना अस्ति यत् १० अक्टोबर् दिनाङ्के वार्नर् ब्रदर्स डिस्कवरी इत्यस्य चलच्चित्रस्टूडियो इत्यत्र एकस्मिन् कार्यक्रमे स्वस्य बहुप्रतीक्षितं रोबोटाक्सी इत्यस्य प्रदर्शनं कर्तुं शक्नोति।

अयं कार्यक्रमः अमेरिकादेशस्य कैलिफोर्निया-देशस्य लॉस एन्जल्स-नगरस्य बर्बैङ्क्-नगरे स्थितः अस्ति, अस्य क्षेत्रफलं ११० एकर्-भूमिः अस्ति, अत्र २९ स्टूडियो-स्थानानि सन्ति ।

२०१६ तमे वर्षे मस्कः टेस्ला-संस्थायाः सौर-छत-उत्पादानाम् अपि प्रदर्शनं हॉलीवुड्-स्टूडियो-मध्ये कृतवान्, यत् प्रसिद्धस्य अमेरिकन-टीवी-श्रृङ्खलायाः "desperate housewives" इत्यस्य सेट्-मध्ये आसीत् ।

टेस्ला २०२१ तमस्य वर्षस्य डिसेम्बर्-मासे स्वस्य मुख्यालयं टेक्सास्-देशस्य ऑस्टिन्-नगरं स्थापितवान्, परन्तु तस्य डिजाइन-स्टूडियो अद्यापि लॉस-एन्जल्स-क्षेत्रे कैलिफोर्निया-देशस्य हॉथर्न्-नगरे स्थितः अस्ति ।

टेस्ला-क्लबस्य मुख्यकार्यकारी मस्कः टिप्पणीं कर्तुं अनुरोधस्य प्रतिक्रियां न दत्तवान् । वार्नर् ब्रदर्स् इत्यस्य प्रवक्ता अपि तत्कालं किमपि टिप्पणीं न कृतवान् । लॉस एन्जल्सनगरे भवितुं शक्नुवन्तः आयोजने मस्कः रोबोटाक्सि इत्यस्य विषये अधिकविवरणं दास्यति इति अपेक्षा अस्ति।

रोबोटाक्सी अनावरणकार्यक्रमः मूलतः अगस्तमासस्य ८ दिनाङ्के निर्धारितः आसीत्, परन्तु मस्केन अनुरोधितस्य डिजाइनपरिवर्तनस्य कारणेन तथा च कम्पनीयाः प्रदर्शनार्थं आदर्शरूपनिर्माणार्थं अधिकसमयस्य आवश्यकता आसीत् इति कारणतः टेस्ला इत्यनेन जुलैमासे आयोजनं स्थगितम् अस्मिन् वर्षे जुलैमासे अर्जनस्य आह्वानस्य समये मस्कः अपि पुष्टिं कृतवान् यत् रोबोटाक्सी इत्यस्य योजनाकृतं विमोचनं अक्टोबर् १० दिनाङ्कं यावत् स्थगितम् भविष्यति।

मस्कः स्वायत्तवाहनचालनस्य कृत्रिमबुद्धेः च प्राथमिकताम् अददात्, क्रमेण टेस्ला-संस्थायाः मूलविद्युत्वाहनव्यापारात् दूरं गच्छति । टेस्ला विशेषरूपेण डिजाइनं कृतानां रोबोटेक्सिस्-वाहनानां, मानवचालकानाम् आवश्यकतां न विद्यमानानाम् वाहनानां च बेडानां चालितं स्वामित्वयुक्तं राइड-हेलिंग् एप् अपि निर्माति

यदा अस्मिन् वर्षे जुलैमासे स्वस्य वित्तीयप्रतिवेदनं प्रकाशितवान् तदा टेस्ला इत्यनेन उक्तं यत् रोबोटाक्सी-नियोजनस्य समयः प्रौद्योगिकी-प्रगतेः नियामक-अनुमोदनस्य च उपरि निर्भरं भवति तस्य विशाल-संभाव्य-मूल्यं दृष्ट्वा कम्पनी सक्रियरूपेण एतत् अवसरं गृह्णाति एआइ-सॉफ्टवेयर-हार्डवेयर-विषये टेस्ला-संस्थायाः उल्लेखः अस्ति यत् स्वायत्त-वाहनचालनस्य, रोबोटाक्सी-सेवानां च कृते सॉफ्टवेयर-हार्डवेयर-विकासे निरन्तरं प्रगतिः भवति टेस्ला इत्यस्य अपेक्षा अस्ति यत् रोबोटाक्सी-उत्पादाः स्वस्य क्रान्तिकारीं “अनबॉक्स्ड्” निर्माण-रणनीतिं निरन्तरं अनुसृत्य भविष्यन्ति ।

वालस्ट्रीट् सामान्यतया मन्यते यत् टेस्ला इत्यस्य भविष्यस्य वृद्धिः मुख्यतया एआइ परियोजनानां निष्पादनात् भविष्यति, विशेषतः रोबोटाक्सी तथा मानवरूपस्य रोबोट् ऑप्टिमस इत्यस्य च कारणम् अस्ति यत् टेस्ला इत्यस्य स्टॉकमूल्यं दुर्बलविद्युत्कारविक्रयणस्य मध्यं समर्थितम् अस्ति

शुक्रवासरे टेस्ला-संस्थायाः शेयर-मूल्यं ३.८% वर्धितम्, अमेरिकी-शेयर-बजारात् अधिकं प्रदर्शनं कृतवान् ।