समाचारं

४२,००० "राष्ट्रीयस्तरीयाः" सृजनात्मकविचाराः चीनीयमहाविद्यालयस्य छात्राणां कल्पनाः कियत् विशालाः सन्ति?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य महाविद्यालयस्य छात्राणां कल्पना कियत् विशाला भवितुम् अर्हति इति भवन्तः जानन्ति वा?

पेकिंग् विश्वविद्यालयस्य छात्रः स्वस्य प्रेमिकां liu zhenhui इत्यनेन chatexcel इति "कार्यकर्ता व्यक्तिः" इति आर्टिफैक्ट् निर्मितम् यत् केवलं ग्रामेषु यात्रायाः समस्यायाः समाधानार्थं जटिल-एक्सेल-कार्यं चालयितुं शक्नोति सिङ्घुआ विश्वविद्यालयस्य एकः छात्रः, जियांग्सी प्रान्ते नान्टाङ्ग-नगरे मोबाईल-फोनस्य निर्माणस्य योजनां करोति, हुआङ्गवु-ग्रामे एकः सेतुः प्रत्यक्षतया 3d मुद्रितः आसीत् ।

अधुना प्रमुखाः महाविद्यालयाः विश्वविद्यालयाः च पुनः उद्घाटयितुं आरब्धाः सन्ति । महाविद्यालयस्य समये लियू-वाङ्गयोः इव उत्कृष्टं नवीनं परियोजनां कथं निर्मातव्यम् इति विषयेषु अन्यतमः अस्ति यस्य विषये बहवः छात्राः चिन्तिताः सन्ति। अस्य कारणात् अनेके विश्वविद्यालयस्य “छात्राः” “राष्ट्रीयमहाविद्यालयस्य छात्रनवाचारः उद्यमशीलताप्रशिक्षणकार्यक्रमः” (“राष्ट्रीयउद्यमकार्यक्रमः” इति उच्यते) इत्यस्य दृष्टिः स्थापिताः सन्ति

योजनायाः आरम्भः २००७ तमे वर्षे शिक्षामन्त्रालयेन कृतः आसीत्, यत्र नवीनताप्रशिक्षणपरियोजना, उद्यमिताप्रशिक्षणपरियोजना, उद्यमिताभ्यासपरियोजना च इति त्रयः वर्गाः सन्ति अस्य उद्देश्यं महाविद्यालयस्य छात्राणां अभिनवक्षमतां वर्धयितुं उच्चस्तरीयप्रतिभानां संवर्धनं च अस्ति यत् अभिनवदेशस्य निर्माणस्य आवश्यकतां पूरयति। २०२३ तमे वर्षे "राष्ट्रीयनवाचारयोजनायाः" अन्तर्गतं अनुमोदितानां परियोजनानां कुलसंख्या ४२,७०० यावत् अभवत्, यत्र उपरि उल्लिखितौ लियू झेन्हुई, वाङ्ग मिंग्यु इत्येतयोः रचनात्मकपरियोजनाद्वयं च अस्ति

"कन्फ्यूशियसस्य एनालेक्ट्स्" इति एकदा उक्तवान् यत् "यदा भवन्तः कञ्चन बुद्धिमान् पश्यन्ति तदा भवन्तः तस्य विषये चिन्तयन्ति।" "राष्ट्रीयनवाचारपरियोजनायाः" माध्यमेन वयं चीनीयछात्राणां रोमाञ्चकारीतमस्य "मस्तिष्कविक्षेपस्य" प्रशंसा कर्तुं शक्नुमः।

△चित्रं लियू झेन्हुई इत्यनेन तस्य दलेन विकसितस्य chatexcel पृष्ठस्य स्क्रीनशॉट् अस्ति यत् "सखीनां आवश्यकताः 'नवीन-उत्पादकता' चालयन्ति" (चित्रं पेकिंग विश्वविद्यालयस्य उन्नत अध्ययनसंस्थायाः) इति ।

【१】अत्र १३०० तः अधिकाः रोबोट् विचाराः सन्ति

१९८० तमे दशके "गणितं भौतिकशास्त्रं रसायनशास्त्रं च सम्यक् शिक्षन्तु, विश्वयात्रायाः भयं न भविष्यति" इति बहुप्रसिद्धः नारा आसीत् । यदि "राष्ट्रीयनवीनीकरणयोजनायां" एतत् वाक्यं प्रयुक्तं भवति तर्हि "गणितं, भौतिकशास्त्रं, रसायनशास्त्रं च सम्यक् शिक्षन्तु, रचनात्मकपरियोजना सर्वाधिकं बृहत्" इति परिवर्तयितुं शक्यते

२०२३ तमे वर्षे "राष्ट्रीयनवाचारयोजनां" दृष्ट्वा अस्मिन् १३ प्रमुखविषयाणि ११८ प्रमुखविषयाणि च समाविष्टानि सन्ति । अनुशासनवितरणस्य दृष्ट्या अभियांत्रिकी, विज्ञानं, चिकित्साकार्यक्रमाः शीर्षत्रयेषु स्थानं प्राप्नुवन्ति । अभियांत्रिकी परियोजनानां संख्या दूरं पुरतः अस्ति, यत्र कुलम् १८,५०० परियोजनानि ४०% अधिकाः सन्ति ।

अतः "राष्ट्रीयनवाचारयोजनायां" भागं गृह्णन्तः अधिकाः छात्राः विज्ञानस्य अभियांत्रिकी-प्रमुखस्य च आगच्छन्ति । २०२३ तमे वर्षे सङ्गणकसम्बद्धाः परियोजनाः "क्लिफ्-सदृशाः" अग्रणीः सन्ति, यत्र ३,३६५ परियोजनाः अनुमोदिताः सन्ति । गतवर्षे "राष्ट्रीयनवाचारयोजनायां" एकमेव प्रमुखम् अपि अस्ति यत्र ३००० तः अधिकाः परियोजनाः अनुमोदिताः सन्ति । यांत्रिक-विद्युत्-सूचनाः द्वितीय-तृतीय-स्थानं प्राप्तवन्तः, गतवर्षे अनुमोदितानां परियोजनानां संख्या अपि द्विसहस्राधिका अभवत् ।

एतेषु त्रयेषु प्रमुखेषु अधिकांशः सृजनशीलता कृत्रिमबुद्धिः (ai), बुद्धिमान् रोबोट्, विविधाः एल्गोरिदम् च परितः परिभ्रमति । कृषिरोबोट्, औद्योगिकरोबोट्, चिकित्सारोबोट् इत्यादीनि बहवः क्षेत्राणि समाविष्टानि विविधप्रकारस्य रोबोट्-इत्यस्य १३५२ यावत् सृजनात्मकानि डिजाइनाः सन्ति कृत्रिमबुद्धेः कृते प्रायः शतं सृजनात्मकाः परियोजनाः सन्ति ।

एतेषां परियोजनानां पृष्ठतः विज्ञानस्य अभियांत्रिकी-छात्राणां च आश्चर्यजनकाः “मस्तिष्काः” सन्ति :

चीनस्य ओशनविश्वविद्यालयस्य वाङ्ग जेहाओ इत्यनेन तस्य दलेन सह बहुक्षेत्रीयं टोड् समुद्री ककड़ी मत्स्यपालनरोबोट् विकसितम् - "nowhere to hide cucumber", यत् समुद्री ककड़ी मत्स्यपालनस्य दक्षतायां बहु सुधारं कर्तुं शक्नोति तथा च हस्तगतमत्स्यपालनस्य कारणेन उत्पद्यमानं सुरक्षां न्यूनीकर्तुं शक्नोति अस्याः परियोजनायाः २०२३ तमे वर्षे राष्ट्रियमहाविद्यालयस्य छात्ररोबोट्प्रतियोगितायां प्रथमं पुरस्कारं, २०२३ तमे वर्षे चीनयुवानवाचारोद्यमप्रतियोगितायां च रजतपदकं प्राप्तम्

शीआन् जियाओटोङ्ग विश्वविद्यालयस्य २२ कक्षायाः छात्रः कौ यिकुन् इत्यनेन कंगारू-आधारितस्य बायोनिक-कंगारू-रोबोट्-निर्माणस्य परियोजना स्थापिता अस्ति; gua sha robot" यत् पारम्परिक चीनीयचिकित्सायाः स्क्रैपिंग-तकनीकानां अनुकरणार्थं यांत्रिक-संरचनायाः उपयोगं करोति; दक्षिणपश्चिम-चीन-जिआओटोङ्ग-विश्वविद्यालये 22-श्रेणी-छात्रस्य li yixi इत्यस्य अतीव "गृहस्थः" विचारः अस्ति - सः आशास्ति यत् सः एकं डम्पलिंग-रोबोट् विकसितुं शक्नोति यत् स्वयमेव "निर्माणं कर्तुं शक्नोति पकौड़ी"।

△ऊर्ध्वं चित्रं २०२३ तमे वर्षे "राष्ट्रीयनवाचारयोजना" इत्यस्मिन् केषाञ्चन रोबोट् परियोजनानां स्क्रीनशॉट् अस्ति (चित्रं राष्ट्रियमहाविद्यालयस्य छात्रनवाचारप्रशिक्षणकार्यक्रममञ्चात् आगतं अस्ति)

कृत्रिमबुद्धिविचारानाम् मध्ये उपरि उल्लिखितं पेकिङ्ग् विश्वविद्यालयस्य छात्रैः निर्मितं chatexcel (cool table) एकं आदर्शम् अस्ति । २०२३ तमस्य वर्षस्य फरवरीमासे पेकिङ्ग् विश्वविद्यालयस्य शेन्झेन् स्नातकविद्यालयस्य लियू झेन्हुइ इत्यनेन तस्य शिक्षकेन सह chatexcel इति एआइ कार्यालयसहायकसाधनं विकसितम्, यत् पाठचर्चाद्वारा एक्सेलस्य अन्तरक्रियाशीलनियन्त्रणं साक्षात्कर्तुं शक्नोति गतवर्षस्य फरवरी-मासस्य २८ दिनाङ्के chatexcel इत्यस्य बीटा-संस्करणं केवलं अर्धमासे एव सार्वजनिक-बीटा-जालपुटस्य दैनिक-सक्रिय-उपयोक्तृणां शिखरं ११०,००० यावत् अभवत्, अद्वितीय-ip-भ्रमणस्य सञ्चित-संख्या च २० लक्षं अतिक्रान्तवती २०२३ तमस्य वर्षस्य मार्चमासस्य १ दिनाङ्के अस्य विमोचनं झीहु-उष्णसूचौ अपि आहतवान् ।

[2] “राष्ट्रीयनवीनीकरणयोजनायां” शीआन्-नगरस्य विज्ञान-इञ्जिनीयरिङ्ग-ठेकेदाराः शीर्षत्रयम् ।

२०२३ तमे वर्षे देशस्य ९९४ महाविद्यालयानाम् विश्वविद्यालयानाञ्च छात्राः विज्ञान-इञ्जिनीयरिङ्ग-विषये "राष्ट्रीय-नवीनीकरण-योजनायां" भागं गृह्णन्ति ।

सर्वाधिकपरियोजनायुक्ताः शीर्षत्रयविश्वविद्यालयाः सर्वे क्षियान्-नगरे सन्ति । ते उत्तरपश्चिमबहुतकनीकीविश्वविद्यालयः, क्षियान् इलेक्ट्रॉनिकविज्ञानप्रौद्योगिकीविश्वविद्यालयः, क्षियान् जियाओटोङ्गविश्वविद्यालयः च सन्ति । प्रथमस्थाने स्थितस्य नॉर्थवेस्टर्न् पोलिटेक्निकल् विश्वविद्यालयस्य गतवर्षे विज्ञान-इञ्जिनीयरिङ्ग-क्षेत्रे २९५ "राष्ट्रीय-नवाचार-योजनाः" आसन्, यत् द्वितीयस्थाने स्थितस्य शीआन्-विश्वविद्यालयस्य इलेक्ट्रॉनिक-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य अपेक्षया प्रायः एकतृतीयाधिकाः सन्ति

एनपीयू इत्यस्य विषये वदन् अस्माभिः तस्य एरोस्पेस् मेजर इत्यस्य उल्लेखः कर्तव्यः, यः एनपीयू इत्यस्य “सुवर्णब्राण्ड्” अपि अस्ति । रुआन्के इत्यनेन प्रकाशितस्य "२०२४ चीनीयविश्वविद्यालयस्य प्रमुखक्रमाङ्कनस्य" अनुसारं एनपीयू अस्मिन् प्रमुखे देशे द्वितीयस्थाने अस्ति, सिङ्घुआविश्वविद्यालयस्य पश्चात् द्वितीयस्थाने अस्ति । जे-२० मुख्य डिजाइनरः याङ्ग वी, युन्-२० मुख्य डिजाइनरः ताङ्ग चांगहोङ्ग, झी-२० मुख्य डिजाइनरः डेङ्ग जिंगहुई च सर्वे एनपीयू-संस्थायाः सुप्रसिद्धाः पूर्वविद्यार्थिनः सन्ति ।

अतः एनपीयू-संस्थायाः "राष्ट्रीय-नवीनीकरण-योजनायां" वयं द्रष्टुं शक्नुमः यत् अत्र बहवः छात्राः सर्वविध-विलक्षण-विमानानाम् कल्पनां कुर्वन्ति: कीट-प्रेरिताः भृङ्ग-सदृशाः फडफडाः विमानाः सन्ति ” ड्रोन् ये रीफद्वीपान् अथवा उष्ट्रपर्वतान् परितः उच्छ्वासं कर्तुं शक्नुवन्ति । एनपीयू-संस्थायाः २०२२ तमे वर्षे छात्रः जू वेन्जी इत्यनेन अपि मंगलग्रहस्य अन्वेषणार्थं बुद्धिमान् मानवरहितवाहनप्रणालीं परिकल्पयितुं विकसितुं च परियोजना आरब्धा ।

जिउपाई न्यूज इत्यस्य संवाददातृणां आँकडानि ज्ञातवन्तः यत् २०२३ तमे वर्षे "राष्ट्रीयनवाचारयोजना" इत्यस्मिन् राष्ट्रव्यापिरूपेण ४१८ एयरोस्पेस् परियोजनाः सन्ति, यत्र एनपीयू इत्यस्य ६०% अधिकं भागः अस्ति केवलं ३३ प्रकाराः ड्रोन्, उड्डयनशतरंजप्रकल्पाः च सन्ति ।

△अक्टोबर् २०२३ तमे वर्षे नॉर्थवेस्टर्न पोलिटेक्निकल् विश्वविद्यालयस्य छात्राः बायोनिकविमानस्य परीक्षणं कुर्वन्ति (चित्रं cctv news इत्यस्मात् गृहीतम्)

गतवर्षे अनुमोदितानां विज्ञान-इञ्जिनीयरिङ्ग-परियोजनानां संख्यायां द्वितीयस्थानं प्राप्तवान् शीआन्-विश्वविद्यालयः इलेक्ट्रॉनिक-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयः इलेक्ट्रॉनिक-सूचना-प्रमुखे स्वस्य सामर्थ्यं पूर्णतया प्रतिबिम्बयति ज़िडियनस्य "राष्ट्रीयनवाचारयोजनया" गतवर्षे कुलम् २०८ परियोजनानि अनुमोदितानि, येषु ११० इलेक्ट्रॉनिकसूचनाप्रमुखे आसन्, संख्यायां देशे प्रथमस्थानं प्राप्तवती

एतेषु बहवः परियोजनाः सामान्यजनानाम् जीवनं परिवर्तयितुं प्रौद्योगिक्याः उपयोगे केन्द्रीभवन्ति । यथा, क्षिडियान् विश्वविद्यालयस्य २१ कक्षायाः छात्रः माओ क्षियाङ्ग्यु इत्यनेन मस्तिष्कविद्युत्नियन्त्रितस्य स्मार्ट-व्हीलचेयर-यन्त्रस्य निर्माणस्य परियोजना आरब्धा एतत् प्रथमवारं न यत् ज़िडियन इत्यनेन इलेक्ट्रॉनिकसूचनाप्रौद्योगिक्याः उपयोगेन स्मार्टव्हीलचेयरस्य निर्माणं कृतम् अस्ति तस्मात् पूर्वं क्षिडियान् इत्यनेन नेत्रगोलकनियन्त्रणाधारितं स्मार्ट् होम व्हीलचेयरं निःशुल्कं दानं कृतम् आसीत्, यः १९९० तमे दशके जन्म प्राप्य प्रथमः व्यक्तिः आसीत् यः हुआशान् पर्वतस्य आरोहणं कृतवान्

तृतीयस्थाने स्थितः क्षियान् जियाओटोङ्ग विश्वविद्यालयः इति नाम्ना अत्र विज्ञानस्य अभियांत्रिकीशास्त्रस्य च छात्राः विस्तृतपरियोजनासु भागं गृह्णन्ति । विज्ञानस्य अभियांत्रिकीशास्त्रस्य च २३ प्रमुखविषयान् आच्छादयति । उदाहरणार्थं, xi'an jiaotong विश्वविद्यालयस्य केचन छात्राः कृषिजन्यपदार्थानाम् कृते नवीनं गैर-तापीय-नसबन्दी-प्रौद्योगिक्याः विकासं कर्तुं आशां कुर्वन्ति, तथा च केचन छात्राः सेवानिवृत्त-लिथियम-बैटरी-पुनःप्रयोगस्य समाधानस्य विशेषज्ञतां प्राप्नुवन्ति नवीनता योजना" २०२३ तमे वर्षे ।

【3】उदारकलाछात्राणां ६६७ विचाराः महत्त्वपूर्णसांस्कृतिकविरासतपरियोजनासु चयनिताः

अधुना "उदारकला" इति क्षेत्रे अस्माकं दृष्टिकोणं प्रेषयामः ।

२०२३ तमे वर्षे "राष्ट्रीयनवाचारयोजनायां" कुलम् २,६१५ कलासम्बद्धाः परियोजनाः सन्ति, ये "उदारकला"विषयेषु प्रथमस्थानं प्राप्नुवन्ति । साहित्यं, विधिः च निकटतया अनुसरणं कुर्वन्ति, यत्र क्रमशः २,२३७, १,९८१ च सन्ति, अन्येषु अर्थशास्त्रं, शिक्षा, इतिहासः, दर्शनं च अन्तर्भवति ।

यद्यपि "राष्ट्रीयनवीनीकरणयोजनानां" दृष्ट्या, उदारकलापरियोजनाः सामान्यतया विज्ञानस्य अभियांत्रिकीयाश्च अपेक्षया न्यूनाः सन्ति, यदि वयं केवलं महाविद्यालयेषु विश्वविद्यालयेषु च "राष्ट्रीयनवाचारयोजनानां" संख्यायाः श्रेणीं पश्यामः तर्हि अनहुई वित्त-अर्थशास्त्रविश्वविद्यालयस्य क कुलम् ३७६ परियोजनानि, देशे प्रथमस्थानं प्राप्तवन्तः ।

विषयचयनसृजनशीलतायाः दृष्ट्या उदारकलाक्षेत्रे छात्राः सांस्कृतिकविरासतां, ग्रामीणपुनरुत्थानम् इत्यादिषु विषयेषु महत् ध्यानं ददति। आँकडानि दर्शयन्ति यत् गतवर्षस्य "राष्ट्रीयनवीनीकरणयोजनायां" उदारकलाक्षेत्रे सामाजिकोपक्रमस्य सांस्कृतिकविरासतस्य च क्षेत्रेषु कुलम् ६६७ परियोजनानि आसन्, अपि च अन्ये १९५ परियोजनानि आसन् येषु नगरीयग्रामीणशासनं ग्रामीणपुनरुत्थानं च सम्मिलितम् आसीत्

गुआङ्ग्क्सी-नगरे रामरोड्-बटन-चिम्-इत्येतत् झुआङ्ग-जातीय-समूहस्य पारम्परिकं वाद्ययन्त्रम् अस्ति यस्य दीर्घः इतिहासः गहनः सांस्कृतिकविरासतः च अस्ति । परन्तु भौगोलिक-ऐतिहासिक-बाधायाः कारणात् उत्तराधिकारस्य विकासस्य च आव्हानानां सामना भवति । गुआङ्ग्क्सी कलासंस्थायाः 22 कक्षायाः छात्रः डेङ्ग जियासेन् आधुनिकसङ्गीतस्य रामरोड्-चिम्स्-इत्यस्य अनुप्रयोगस्य नवीनतायाः च अन्वेषणं करोति, तेषां अद्वितीयध्वनिकलक्षणानाम् अन्वेषणं करोति, आधुनिकसङ्गीतशैल्या सह नूतनानां टुकडानाम् निर्माणं च करोति

△मे २०२४ तमे वर्षे गुआंगक्सी कलासंस्थायाः डेङ्गेन प्रस्तावितं "नवं झुआङ्ग संगीत·जिंगझुआङ्ग संगीत" इति लघुविडियो मञ्चे अपलोड् कृतम् (चित्रं गुआंगक्सी कलासंस्थायाः आधिकारिक डौयिन् खातेन गृहीतम् अस्ति)

हेबेइ-नगरे हेबेइ-बाङ्गजी-नगरं पारम्परिक-ओपेरा-प्रकारेषु विशिष्टेषु अन्यतमम् अस्ति । यथा यथा आधुनिकसमाजस्य मनोरञ्जनरूपाः अधिकविविधतां प्राप्नुवन्ति तथा तथा प्रेक्षकाणां ओपेरा-विषये रुचिः क्रमेण न्यूनीभूता अस्ति । हेबेई नॉर्मल् विश्वविद्यालयस्य २० कक्षायाः छात्रः जू वेन्क्सिन् इत्यस्य योजना अस्ति यत् हेबेई बाङ्गजी इत्यस्य "बटरफ्लाई कप" "झोङ्ग कुई" इत्यादीनां क्लासिक ओपेरा-गीतानां पुनः एनिमेशनरूपेण पुनः जनदृष्ट्या आनेतुं शक्नोति

हुनान्-नगरे हुनान-विश्वविद्यालये 21-श्रेणी-स्नातक-शिक्षकः चेन् रुन्जिउ इत्ययं आशास्ति यत् लाइव-स्ट्रीमिंग्-इत्यनेन सामान्य-समृद्धिं कथं सशक्तं कर्तुं शक्यते इति। सः सहपाठिभिः सह शोधदलस्य निर्माणं कृत्वा देशस्य मध्यपश्चिमभागयोः १२ काउण्टीषु कुल ६७ कृषिउत्पाद ई-वाणिज्यस्वामिनः, ९८६ ई-वाणिज्यकर्मचारिणः, ४,८३७ कृषकाणां च विषये प्रश्नावली, भ्रमणं, दूरभाषं च कृत्वा विस्तृतं शोधं कृतवान् साक्षात्कारं कृतवान्, अन्ते च निर्मितवान् प्रतिवेदनस्य भागः राज्यपरिषदः विकाससंशोधनकेन्द्रे प्रकाशितः अभवत् तथा च अनेकेषां माध्यमानां ध्यानं आकर्षितवान्। 【उपरि】

written by: जिउपाई न्यूज रिपोर्टर फू काङ्ग्

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया