समाचारं

"डिजिटल एक्स्पो·दशवर्षम्" गुइयाङ्ग्, गुइआन् च विश्वे अति-बृहत्-दत्तांशकेन्द्राणां सर्वाधिकसान्द्रतायुक्तेषु क्षेत्रेषु अन्यतमं जातम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रङ्गिणः गुइझोउ नेट न्यूज (अस्माकं संवाददाता चेङ्ग शी) अगस्त २८ दिनाङ्के २०२४ तमस्य वर्षस्य चीन अन्तर्राष्ट्रीयस्य बिग डाटा उद्योगस्य एक्स्पो इत्यस्य उद्घाटनसमारोहात् संवाददातारः ज्ञातवन्तः यत् गुइयाङ्ग गुइआन् इत्यत्र २२ बृहत् अपि च ततः उपरि आँकडा केन्द्राणि सन्ति, येन सुपर- बृहत् दत्तांशकेन्द्राणि उच्चतमक्षेत्रेषु अन्यतमम्।
२०२४ चीन-अन्तर्राष्ट्रीय-बिग्-डाटा-उद्योग-प्रदर्शनी गुइयाङ्ग-नगरे उद्घाटिता
२०१५ तमे वर्षे आरम्भात् आरभ्य गुइझोउ-नगरे क्रमशः नव डिजिटल-एक्स्पो-कार्यक्रमाः आयोजिताः, अस्मिन् वर्षे च दशमवर्षे प्रवेशः भवति । विगतदशवर्षेषु गुइझोउ इत्यनेन “पूर्वस्य डिजिटलीकरणं पश्चिमस्य च गणना” इति राष्ट्रियरणनीतिकावसरः गृहीतः, अङ्कीय-अर्थव्यवस्थायाः रणनीत्याः कार्यान्वयनस्य नूतनावकाशान् च ग्रहीतुं प्रयत्नः कृतः प्रान्तस्य डिजिटल-अर्थव्यवस्थायाः विकासेन उत्तमः प्रवृत्तिः दर्शिता
डिजिटल आधारभूतसंरचनानिर्माणस्य दृष्ट्या गुइझोउ इत्यनेन राष्ट्रिय एकीकृतगणनाजालस्य राष्ट्रिय (गुइझोउ) हब नोड् इत्यस्य सशक्ततया निर्माणं कृतम् अस्ति, तस्य कम्प्यूटिंग् शक्तिः, भण्डारणक्षमता, वाहनक्षमता च महत्त्वपूर्णतया सुधारिता अस्ति प्रान्तस्य कुलगणनाशक्तिपरिमाणं ४० एफ्लोप्स् अस्ति, तथा च बुद्धिमान् कम्प्यूटिंग् ९०% अधिकं भागं धारयति, गुइझोउ देशस्य सशक्ततमानां बुद्धिमान् कम्प्यूटिंगक्षमतानां क्षेत्रेषु अन्यतमः अभवत् सम्पूर्णे प्रान्ते ४७ प्रमुखदत्तांशकेन्द्राणि निर्माणाधीनानि कार्यरतानि च सन्ति । अन्तर्जालमेरुदण्डस्य प्रत्यक्षसंयोजनबिन्दवः देशस्य ३८ नगरैः सह प्रत्यक्षतया सम्बद्धाः सन्ति, तथा च प्रान्ते ३ मिलीसेकेण्ड्, गुआङ्गडोङ्ग, हाङ्गकाङ्ग, मकाओ च १० मिलीसेकेण्ड्, याङ्गत्से नदी डेल्टा तथा बीजिंग-तियानजिन्- इत्यत्र २० मिलीसेकेण्ड् विलम्बवृत्तं च हेबेइ स्थापिता अस्ति।
अङ्कीय-उद्योगस्य विकासस्य दृष्ट्या पञ्चवर्षेषु बृहत्-आँकडा-इलेक्ट्रॉनिक-सूचना-उद्योगस्य वार्षिक-उत्पादन-मूल्यं दुगुणं जातम्, सॉफ्टवेयर-सूचना-प्रौद्योगिकी-सेवा-उद्योगस्य वार्षिक-आयः अष्टवर्षेषु त्रिगुणं जातम्, अङ्कीय-अर्थव्यवस्थायाः वृद्धि-दरः च अभवत् नववर्षेभ्यः क्रमशः देशस्य शीर्षस्थानेषु स्थानं प्राप्तवान् । गुइयाङ्ग बिग डाटा एक्सचेंज इत्यत्र सहस्राणि व्यापारिकबाजारसंस्थाः सन्ति ।
अङ्कीय-अनुप्रयोग-परिदृश्यानां विस्तारस्य दृष्ट्या "दशसहस्र-उद्यमानां एकीकरणम्" सशक्तीकरण-कार्याणि कार्यान्वितम्, येन ३०,००० तः अधिकाः उद्यमाः "मेघं" गत्वा "मेघस्य" उपयोगं कर्तुं प्रेरिताः गुइयांगस्य “नगरमस्तिष्कं” सर्वकारीय, वाणिज्यिक-नागरिक-उपयोगाय १०० तः अधिकानि व्यापार-व्यवस्थानि एकत्र आनयति langma 39ai general practitioner इत्यस्य अनुसरणं कृत्वा अनेके बृहत् उद्योगस्य मॉडल् राष्ट्रियपञ्जीकरणं उत्तीर्णाः सन्ति "big data + tourism" इत्यनेन यात्रा अधिका सुलभा भवति यदा भवान् "village super" तथा "village ba" इत्यस्य अनुभवाय guizhou -नगरं गच्छति तदा केवलं मुखं स्वाइप् कृत्वा मेट्रो-स्थानकेषु, रेलस्थानकेषु, विमानस्थानकेषु च प्रवेशं निर्गन्तुं च शक्नोति
डिजिटल अर्थव्यवस्थायाः समुच्चयविकासस्य दृष्ट्या गुइयाङ्ग-गुइआन्-नगरे २२ बृहत्-उपरि च आँकडा-केन्द्राणि सन्ति, येन विश्वे अति-बृहत्-आँकडा-केन्द्राणां सर्वाधिक-सान्द्रतायुक्तेषु क्षेत्रेषु अन्यतमः अस्ति गुइयांग् बिग डाटा साइंस एण्ड टेक्नोलॉजी इनोवेशन सिटी सहस्राणि बिग डाटा तथा सम्बद्धानि कम्पनीनि एकत्रयति, तथा च डिजिटल अर्थव्यवस्थायां उच्चस्तरीयप्रतिभानां सङ्ग्रहणं त्वरितम् अस्ति "चीनस्य डिजिटल घाटी" इति नगरस्य व्यापारपत्रं उज्ज्वलं भवति।
अग्रिमे चरणे गुइझोउ कम्प्यूटिंगशक्तेः कृते सहकारिविकासतन्त्रस्य निर्माणे केन्द्रीभवति तथा च कृत्रिमबुद्ध्या चालितस्य बुद्धिमान् कम्प्यूटिंगविकासस्य नूतनप्रतिरूपस्य संवर्धनं करिष्यति यत् एतत् डिजिटलबुद्धिप्रौद्योगिकीसशक्तिकरणतन्त्रं सुदृढं करिष्यति तथा च वास्तविकस्य गहनं एकीकरणं प्रवर्धयिष्यति अर्थव्यवस्था तथा डिजिटल अर्थव्यवस्था अङ्कीय-उद्योगे नवीनतां निरन्तरं करिष्यति तन्त्राणां विकासं करिष्यति तथा च अत्यन्तं प्रतिस्पर्धात्मकं डिजिटल-उद्योग-समूहं निर्मातुं प्रयतते।
प्रतिवेदन/प्रतिक्रिया