समाचारं

एषा घटना पश्चिमदेशं आश्चर्यचकितं कृत्वा उज्बेकिस्तानदेशाय महतीं आघातं कृतवती

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सैन्येन अगस्त-मासस्य २९ दिनाङ्के पुष्टिः कृता यत् देशे पाश्चात्य-सहयोगिभिः सह एफ-१६-युद्धविमानं रूस-देशस्य प्रति-आक्रमणस्य अभियानस्य समये दुर्घटितम् अभवत् तस्मिन् समये विमानस्य चालकः युक्रेन-देशस्य एकः इक्का-विमानचालकः मृतः पाश्चात्यजनमतं आश्चर्यचकितं कृतवती, प्रथमस्य एफ-१६ युद्धविमानानाम् समूहस्य युक्रेनदेशे आगमनस्य सप्ताहाभ्यन्तरे एव एषा घटना अभवत् । युक्रेनदेशे सम्प्रति षट् एफ-१६ युद्धविमानानि सन्ति इति विश्वासः अस्ति ।
वालस्ट्रीट् जर्नल् इति पत्रिकायां उक्तं यत् युक्रेनदेशस्य कतिपयेषु एफ-१६ युद्धविमानेषु एकं दुर्घटितम् अभवत्, ततः एकः प्रसिद्धः विमानचालकः मृतः । युक्रेनदेशः सर्वदा आशां कुर्वन् अस्ति यत् उन्नतपाश्चात्ययुद्धविमानाः युक्रेनसेनायाः कृते युद्धक्षेत्रस्य लाभं आनेतुं शक्नुवन्ति, विशेषतः रूसीक्षेपणास्त्रं निपातयितुं, अग्रपङ्क्तिसैनिकानाम् रक्षणं च दातुं शक्नुवन्ति। परन्तु युक्रेनदेशेन प्राप्ताः बहवः एफ-१६ युद्धविमानाः दशकशः उड्डयन-इतिहासयुक्ताः द्वितीयहस्तवस्तूनि सन्ति, एते युद्धविमानाः एव रूसीविमानविरोधीक्षेपणास्त्रैः आक्रमिताः भवितुम् अर्हन्ति, ते च "उच्चमूल्यानां आक्रमणलक्ष्याणि" सन्ति
अमेरिकन "फोर्ब्स्" इति जालपुटे टिप्पणी कृता यत् एकस्य इक्का-विमानचालकस्य मृत्योः कारणात् विमानस्य दुर्घटनायाः अपेक्षया अधिकं हानिः अभवत् । ३० तमे दिनाङ्के युक्रेनदेशे एफ-१६ विमानस्य दुर्घटनायाः कारणानि विश्लेषयन्तः लेखाः प्रकाशिताः अनेके माध्यमाः प्रकाशिताः । युक्रेनदेशस्य सैन्यं युद्धविमानं "शत्रुक्षेपणास्त्रेण न आहतम्" इति बोधयति स्म । युक्रेनदेशस्य साहाय्यार्थं अमेरिकादेशेन प्रयुक्तेन "पैट्रियट्" इति क्षेपणास्त्रविरोधी प्रणाल्याः युद्धविमानं पातितम् इति अपि वार्ता अस्ति ।
ऐस् पायलट् म्रियते
अगस्तमासस्य २६ दिनाङ्के रूसदेशेन युक्रेनदेशे बहुविधसैन्यऊर्जामूलसंरचनानां लक्ष्याणां विरुद्धं बृहत्प्रमाणेन वायुप्रहारः कृतः । कुर्स्क-आक्रामक-रक्षात्मक-युद्धस्य विषये रूस-युक्रेन-देशयोः सैन्यसङ्घर्षस्य निरन्तरं वर्धमानस्य सन्दर्भे रूसीसेनायाः एतादृशाः बृहत्-प्रमाणेन वायु-आक्रमणाः आदर्शाः अभवन् रूसीमाध्यमानां समाचारानुसारं युक्रेनदेशे एफ-१६-विमानस्य दुर्घटनायाः विषये प्रथमवारं २६ तमे दिनाङ्के रूसीसेना आक्रमणं कृत्वा आगता, परन्तु शीघ्रमेव विलोपिता
वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​समाचारः अस्ति यत् युक्रेनदेशस्य वायुसेना २९ दिनाङ्के एकं वक्तव्यं प्रकाशितवती यत्र २६ तमे दिनाङ्के अमेरिकीनिर्मितं एफ-१६ युद्धविमानं दुर्घटितम् अभवत्, चालकस्य मृत्योः च पुष्टिः कृता वक्तव्ये उक्तं यत् युक्रेनदेशे रूसस्य बृहत्प्रमाणेन क्षेपणास्त्राक्रमणस्य प्रतिक्रियारूपेण युद्धविमानं उड्डीयमानम् अस्ति। युक्रेनसेनायाः जनरल् स्टाफ् इत्यनेन उक्तं यत् एफ-१६ युद्धविमानं एकं लक्ष्यमिशनं सम्पन्नं कृत्वा अग्रिमलक्ष्यं प्रति उड्डीय गच्छन् सम्पर्कं त्यक्तवान् प्रारम्भिकाः सूचनाः सूचयन्ति यत् युद्धविमानं "शत्रुअग्निना न निपातितम्" । युक्रेन-सैन्यस्य समीपस्थः स्रोतः अवदत् यत् दुर्घटनायाः कारणम् अज्ञातम् अस्ति, अन्वेषणं च प्रचलति।
मृतस्य विमानचालकस्य नाम ओलेक्सी मैस् आसीत् सः प्रथमेषु युक्रेन-देशस्य विमानचालकेषु अन्यतमः आसीत् यः एफ-१६ युद्धविमानस्य प्रशिक्षणं प्राप्तवान् आसीत्, सः च अत्यन्तं प्रसिद्धः आसीत् । वालस्ट्रीट् जर्नल् पत्रिकायां प्रकाशितं यत् "चन्द्रमत्स्य" इति उपनामयुक्तः मैक्सः पूर्वं बहुवारं मीडियामध्ये प्रकटितः अस्ति, युक्रेनदेशाय युद्धविमानं प्रदातुं अमेरिकादेशस्य प्रचारार्थं लॉबिंग् कार्ये भागं ग्रहीतुं अमेरिकादेशं गतः अमेरिकी-काङ्ग्रेस-सदस्यः किन्जिङ्गर्-महोदयः २०२२ तमे वर्षे मैक्स-इत्यनेन सह अन्येन प्रसिद्धेन युक्रेन-देशस्य पायलट्-पिर्श्किकोव-इत्यनेन च सह मिलितवान् । २९ तमे दिनाङ्के किन्जिङ्गर् सामाजिकमाध्यमेषु प्रकाशितवान् यत् यदा ते मिलितवन्तः तदा "मम अशुभभावना आसीत् यत् ते अस्मिन् युद्धे न जीविष्यन्ति" इति । २०२३ तमे वर्षे विमानप्रशिक्षणदुर्घटने पिर्श्किकोवस्य मृत्युः अभवत् ।
म्याक्सस्य अन्त्येष्टिः २९ दिनाङ्के अभवत् । ब्रिटिश-प्रसारणनिगमेन (bbc) युक्रेन-सैन्यस्य वक्तव्यस्य उद्धृत्य उक्तं यत्, म्याक्सः स्वस्य मृत्योः पूर्वं एफ-१६ युद्धविमानं उड्डीय त्रीणि रूसी-क्षेपणानि, एकं ड्रोन् च नष्टवान् सः मृत्योः अनन्तरं कर्णेलपदवीं प्राप्तवान् अस्ति ।
"फोर्ब्स्" इति जालपुटे उक्तं यत् २६ दिनाङ्के दुर्घटितं एफ-१६ युद्धविमानं डेन्मार्कदेशेन प्रदत्तम् । अमेरिकादेशः प्रत्यक्षतया यूक्रेनदेशाय एफ-१६ युद्धविमानं न प्रदत्तवान्, परन्तु यदा अमेरिकीराष्ट्रपतिः बाइडेन् गतवर्षस्य अगस्तमासे युक्रेनदेशं युद्धविमानं प्रदातुं सहमतः अभवत् तदा अमेरिकीनाटो-सहयोगिनः डेन्मार्क-बेल्जियम-नेदरलैण्ड्-नॉर्वे-देशाः युक्रेनदेशं प्रदातुं प्रतिज्ञां कृतवन्तः ८५ तः अधिकाः एफ-१६ युद्धविमानाः । अस्य मासस्य आरम्भे युद्धविमानानाम् प्रथमः समूहः युक्रेनदेशम् आगतः । विमानदुर्घटनायाः अपेक्षया विमानचालकस्य मृत्योः अधिकं क्षतिः अभवत् इति समाचाराः। युक्रेनदेशस्य दर्जनशः विमानचालकाः सम्प्रति एरिजोना-रोमानिया-देशयोः प्रशिक्षणं कुर्वन्ति । यथा यथा अधिकानि एफ-१६ युद्धविमानानि वितरन्ति तथा तथा अधिकाः विमानचालकाः युक्रेनदेशं प्रति आगमिष्यन्ति । प्रतिवेदने उक्तं यत् - "एफ-१६ युद्धक्षतिः अपरिहार्यः, परन्तु प्रथमे युद्धमिशनस्य एफ-१६ इत्यस्य हानिः वस्तुतः दुःखदः अस्ति।"
दुर्घटनाकारणविषये भिन्नाः मताः सन्ति ।
विगतदिनेषु अस्य एफ-१६-विमानस्य दुर्घटनायाः कारणस्य विषये विविधाः अनुमानाः अभवन् । ब्रिटिश "गार्जियन" इत्यनेन उक्तं यत् वर्तमान उल्लेखाः मुख्यतया पायलट्-सञ्चालन-दोषेषु, यांत्रिक-विफलतासु च केन्द्रीभवन्ति ।
सीएनएन इत्यनेन उक्तं यत् युक्रेनदेशस्य विमानचालकाः गतपतने अमेरिकादेशे एफ-१६ विमानस्य प्रशिक्षणं प्राप्तुं आरब्धवन्तः। "एफ-१६ उड्डयनकौशलं पूर्णतया निपुणतां प्राप्तुं कतिपयवर्षेभ्यः समयः भवति, परन्तु मैक्स इत्यादयः अर्धवर्षे एव प्रशिक्षणं सम्पन्नवन्तः।" युद्धविमानानि यदि रूसस्य उन्नतविमानैः सह विमानद्वन्द्वयुद्धं भवति तर्हि ते पराजिताः भविष्यन्ति इति मम भीतिः अस्ति।
वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​अपि युक्रेनदेशस्य विमानचालकानाम् "अपर्याप्तप्रशिक्षणस्य" समस्यायाः वर्णनार्थं बहु स्थानं समर्पितं । समाचारानुसारं अमेरिकी-अधिकारिणः अनुभवहीनान् एफ-१६-विमानचालकानाम् युद्धाय प्रेषणस्य खतराणां विषये चेतावनीम् अददुः । मैस् इत्यादयः यूक्रेनदेशस्य विमानचालकाः ये एफ-१६ विमानं चालयन्ति स्म, ते पूर्वं सोवियतनिर्मितयुद्धविमानानाम् उड्डयनं कर्तुं प्रवीणाः अभवन् । समाचारानुसारं नवनियुक्तः अमेरिकन-एफ-१६-विमानचालकः प्रायः प्रशिक्षणं समाप्त्वा कतिपयान् मासान् यावत् युद्धे भागं न लभते, परन्तु सैनिकैः सह आन्तरिकरूपेण उड्डयनं कुर्वन् अधिकं समयं यापयति अन्यः अमेरिकी-अधिकारी अवदत् यत् युक्रेन-विमानचालकानाम् कृते f-16-प्रशिक्षणपाठ्यक्रमाः "मानकाः न सन्ति" तथा च तस्य स्थाने युद्धे तेषां सम्मुखीभवितुं शक्नुवन्ति इति विशिष्टकार्यं केन्द्रीकृतम्, यत् "प्रत्यक्षतया, जोखिमपूर्णम्" आसीत्
अस्याः घटनायाः विषये रूसदेशः अपि ध्यानं ददाति । ३० तमे दिनाङ्के मोस्कोव्स्की कोम्सोमोलेट्स् इत्यत्र प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीसैन्यविशेषज्ञः किरिल् फेडोरोवः मन्यते यत् युक्रेनदेशस्य एफ-१६ विमानस्य दुर्घटनायाः त्रीणि सम्भाव्यकारणानि सन्ति प्रथमं, विमानं भूमौ स्थित्वा रूसीक्षेपणास्त्रैः अथवा ड्रोनैः नष्टम् अभवत् युक्रेन-अधिकारिणः घटनायाः सत्यतां गोपयन्ति स्म -विमानस्य क्षेपणास्त्रं आकस्मिकतया आहतम्। युक्रेन-अधिकारिभिः प्रकाशितसूचनायां उक्तं यत् एफ-१६-विमानं रडारात् अन्तर्धानात् पूर्वं रूसीसेनायाः आगच्छन्तं क्षेपणास्त्रं, ड्रोन् च अवरुद्धं कुर्वन् आसीत्, अतः तृतीया सम्भावना अधिका अस्ति
युक्रेनदेशस्य वर्खोव्ना राडा (संसद) इत्यस्य सदस्या, राष्ट्रियसुरक्षारक्षाविषयसमितेः उपाध्यक्षा च मारियाना बेजुग्लाया २९ दिनाङ्के सामाजिकमञ्चे "टेलिग्राम" इत्यत्र पोस्ट् कृतवती यत् तस्याः समीपे यत् सूचना आसीत् तदनुसारं एफ-१६ इति युक्रेन-सैन्यस्य कारणात् आसीत्, तयोः मध्ये समन्वयस्य समस्या आसीत्, अकस्मात् "देशभक्त"-विमानविरोधी-क्षेपणास्त्रेण आहतः, दुर्घटना च अभवत् । अनेन युद्धविमानं मित्रबलैः यदृच्छया आहतम् इति सिद्धान्तस्य प्रसारः अधिकं वर्धितः ।
एकः सैन्य-ब्लॉगरः यः पूर्व-रूसी-युद्ध-बम्ब-विमानचालकः इति प्रमाणितः अस्ति, सः "टेलिग्राम" इत्यत्र एकं लेखं स्थापितवान् यत् युद्धविमानं विकारं करोति वा वायुतले केनचित् वस्तुभिः सह टकरावं करोति वा, पायलटः सामान्यतया बहिः निर्गन्तुं शक्नोति पलायनार्थं वा प्रत्यक्षतया बाधां नाशयितुं वा शक्नोति। यतः "पैट्रियट्" इति विमानविरोधी क्षेपणास्त्रं उपरितः विमानं आहतवान्, तस्मात् विमानचालकस्य निष्कासनस्य अवसरः नासीत् । ब्लोगरस्य मतं यत् अमेरिकादेशेन "पैट्रियट्" वायुरक्षाक्षेपणास्त्रेषु अथवा एफ-१६ युद्धविमानेषु परिचयमित्रशत्रुप्रणाली न स्थापिता।
३० तमे दिनाङ्के रूसीस्पुतनिकजालस्य प्रतिवेदनानुसारं युक्रेनविषयेषु प्रभारी रूसीविदेशमन्त्रालयस्य राजदूतः रोडिओन् मिरोश्निकः व्यङ्ग्यपूर्वकं उक्तवान् यत् युक्रेनदेशस्य एफ-१६ युद्धविमानं आकस्मिकतया निपातितम् "देशभक्त" क्षेपणास्त्रविरोधी प्रणाली, यस्याः उपयोगः युक्रेनियनैः संयुक्तराज्यस्य "विस्मयशस्त्रस्य" उपयोगाय कृतः आसीत्, तस्य आरम्भः उत्तमः अभवत्: अमेरिकनक्षेपणास्त्राः अमेरिकनविमानानाम् उपरि आघातं कृतवन्तः।
"कः प्रथमं निमिषं करोति?"
अमेरिकी पञ्चदशपक्षः सम्प्रति प्रासंगिकानां अनुमानानाम् पुष्टिं कर्तुं नकारयति केवलं अनामस्रोताः एव मीडियाभ्यः अवदन् यत् तत्र सम्मिलितं एफ-१६ युद्धविमानं रूसेन न आहतम्। पञ्चदशसङ्घस्य प्रवक्ता अपि अवदत् यत् युक्रेनदेशः दुर्घटनायाः अन्वेषणे भागं ग्रहीतुं अमेरिकादेशं न आमन्त्रितवान्।
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन २९ तमे दिनाङ्के प्रकाशितं यत् युक्रेनदेशेन अस्मिन् सप्ताहे प्रथमवारं युद्धे रूसीक्षेपणास्त्रं निपातयितुं एफ-१६ युद्धविमानानाम् उपयोगः कृतः। "फोर्ब्स्" न्यूज नेटवर्क् इत्यनेन उक्तं यत् दुर्घटनायाः कारणात् युक्रेनदेशे वायुयुद्धस्य तीव्रता प्रकाशिता अस्ति । रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य युक्रेन-वायुसेना ९० तः अधिकानि विमानानि हारितवती, यत् द्वन्द्वस्य प्रारम्भात् पूर्वं युक्रेन-वायुसेना-विमानानाम् २/३ भागं भवति यथा यथा युद्धं प्रचलति तथा तथा युक्रेन-वायुसेना प्रतिमासं अनेकानि विमानानि नष्टानि भविष्यन्ति इति अनुमानं भवति, भविष्ये अधिकानि एफ-१६-युद्धविमानानि दुर्घटितानि वा निपातितानि वा इति अपरिहार्यम्
रूसस्य रक्षामन्त्रालयेन ३० तमे दिनाङ्के उक्तं यत् गतसप्ताहे रूसीसैन्येन युक्रेनदेशस्य प्रमुख ऊर्जासुविधासु विमानस्थानकसुविधासु च बृहत्प्रमाणेन आक्रमणं कर्तुं "डैगर"-क्षेपणास्त्रादिशस्त्राणां उपयोगः कृतः, १४ समूहप्रहाराः च कृताः
राष्ट्रीयप्रसारणनिगमेन (nbc) ३० तमे दिनाङ्के एकः लेखः प्रकाशितः यत् पाश्चात्यगुप्तचर-अधिकारिणा उक्तं यत् रूस-युक्रेन-देशयोः "प्रथमं को निमिषं कर्तुं शक्नोति इति क्रीडां क्रीडन्ति इव युक्रेन-सेनायाः कुर्स्क-क्षेत्रे प्रवेशात् सप्ताहत्रयं गतम्, परन्तु रूस-देशः युक्रेन-सेनायाः निष्कासनार्थं आवश्यकं सैनिकं न प्रेषितवान्, परन्तु पूर्वीय-युक्रेन-देशे अग्रे गच्छति अधुना, उभौ सैन्यदलौ शत्रुक्षेत्रे युद्धे प्रगतिः च केन्द्रीकृतौ दृश्यन्ते, यद्यपि तस्य अर्थः स्वस्य पृष्ठाङ्गणेषु द्वारं उद्घाटितं त्यक्तुं भवति कुर्स्क्-नगरे युक्रेन-सेनायाः भाग्यं रूस-सर्वकारस्य विचारेषु पूर्वदिशि युद्धस्य च उपरि निर्भरं भवति ।
रूसदेशे ग्लोबल टाइम्स् विशेषसंवाददाता सुई ज़िन् ग्लोबल टाइम्स् विशेषसंवाददाता जेन् क्षियाङ्ग
प्रतिवेदन/प्रतिक्रिया