समाचारं

“२४ घण्टाभिः अन्तः युक्रेन-सेना ३८० तः अधिकाः सैन्यकर्मचारिणः नष्टाः अभवन् ।”

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य बेल्गोरोड्-प्रदेशस्य राज्यपालः ग्लाड्कोवः ३० तमे दिनाङ्के अवदत् यत् तस्मिन् दिने युक्रेन-सशस्त्रसेनाभिः राज्ये आक्रमणं कृतम् ।मृतानां संख्या ५, अन्ये ३७ जनाः घातिताः च अभवन्

चित्रस्य स्रोतः : cctv news client

ग्लाड्कोवः सामाजिकमाध्यममञ्चेषु अवदत् यत् ३० तमे दिनाङ्के सायं कालस्य २०१९ तमे वर्षे ।युक्रेन-देशस्य सशस्त्रसेनाः "वैम्पायर्" इति बहुविध-रॉकेट-प्रक्षेपकानाम् उपयोगेन क्लस्टर-गोलाबारूदानां प्रहारं कृतवन्तः, राज्यस्य राजधानी बेल्गोरोड्-नगरे, बेल्गोरोड्-मण्डले च आक्रमणं कृतवन्तः. एम्बुलेन्सस्य आगमनात् पूर्वं एकस्याः महिलायाः चत्वारः पुरुषाः च तेषां चोटैः स्थले एव मृताः, येषु १० जनाः गम्भीररूपेण घातिताः, येषु ३ बालकाः अपि क्षतिग्रस्ताः अभवन्

ग्लाड्कोव् इत्यनेन पूर्वं उक्तं यत् बेल्गोरोड्-नगरस्य बेल्गोरोड्-मण्डलस्य च उपरि रूसी-वायु-रक्षा-व्यवस्था सक्रियः अभवत्, नगरस्य समीपं गच्छन् बहु-वायु-लक्ष्याणि च निपातितानि

रूसी आपत्कालीनस्थितिमन्त्रालयस्य सूचनानीतिविभागस्य उपनिदेशकः शारोवः तस्मिन् दिने पत्रकारसम्मेलने अवदत् यत्युक्रेन-सेना कुर्स्क-प्रान्तस्य सीमाक्षेत्रेषु नागरिकानां उपरि "अविवेकी" आक्रमणानि कृतवती. आक्रमणेन भवति क्षतिः, हानिः च न्यूनीकर्तुं रूसी आपत्कालीनस्थितिमन्त्रालयस्य खननविच्छेदनविशेषज्ञाः प्रतिदिनं युक्रेनसेनायाः आवासीयक्षेत्रेषु पातितानां विस्फोटकानाम् विच्छेदनं नष्टं च कर्तव्यम् विगत २४ घण्टेषु मन्त्रालयस्य विस्फोटक-आयुध-निष्कासन-तकनीकी-विशेषज्ञाः सीमा-बस्तीद्वये षट् विस्फोटक-द्रव्याणि निष्क्रियं कृतवन्तः ।

रूसस्य रक्षामन्त्रालयेन तस्मिन् एव दिने घोषितं यत्,विगत २४ घण्टेषु युक्रेन-सेना कुर्स्क-दिशि ३८० तः अधिकाः सैन्यकर्मचारिणः हारितवती, २२ बख्रिष्टयुद्धवाहनानि अन्ये च शस्त्राणि उपकरणानि च, यत्र टङ्कः अपि अस्ति । एतावता युक्रेन-सेनायाः कुर्स्क-दिशि ७८०० तः अधिकाः सैनिकाः हारिताः सन्ति, येषु ७५ टङ्काः, शतशः पदाति-युद्धवाहनानि, तोप-आदीनि गुरुशस्त्राणि, उपकरणानि च सन्ति

(स्रोतः चीनसमाचारसेवा)

प्रतिवेदन/प्रतिक्रिया