समाचारं

फ्रान्सदेशेन सह बहुविधसम्झौतानां हस्ताक्षरं सर्बियादेशस्य सेना प्रथमवारं पाश्चात्यनिर्मितैः युद्धविमानैः सुसज्जिता भविष्यति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्बिया-देशस्य राजधानी बेल्ग्रेड्-नगरे २९ तमे दिनाङ्के सर्बिया-फ्रांस्-देशयोः मध्ये नागरिकपरमाणुऊर्जा, कृषिः, आधारभूतसंरचनानिर्माणम् इत्यादीनि क्षेत्राणि सन्ति सर्बियादेशाय १२ फ्रांसदेशस्य राफेल्-युद्धविमानानि क्रेतुं तस्मिन् एव दिने द्वयोः देशयोः सम्झौता अपि अभवत् ।
अगस्तमासस्य २९ दिनाङ्के सर्बियादेशस्य राजधानी बेल्ग्रेड्-नगरे सर्बियादेशस्य राष्ट्रपतिः वुसिच् (दक्षिणे) फ्रांसदेशस्य राष्ट्रपतिना मैक्रोन् इत्यनेन सह वार्ताम् अकरोत् । स्रोतः - सिन्हुआ न्यूज एजेन्सीफ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् २९ तमे दिनाङ्के द्विदिनात्मकं राज्यभ्रमणार्थं सर्बियादेशं प्रति उड्डीय गतः । सर्बियादेशस्य राष्ट्रपतिना वुचिच् इत्यनेन सह वार्तालापं कृत्वा मैक्रोन् वुचिच् च संयुक्तरूपेण द्वयोः देशयोः सर्वकारयोः उद्यमयोः च मध्ये दशाधिकसम्झौतानां हस्ताक्षरं दृष्टवन्तौ
तदनन्तरं पत्रकारसम्मेलने उक्तवान् यत् सर्बियादेशे नागरिकपरमाणुऊर्जायाः विकासे आशयपत्रे हस्ताक्षरं करणं द्वयोः पक्षयोः कृते महत् महत्त्वम् अस्ति, विशेषतः सर्बियादेशस्य योजनायाः सन्दर्भे सर्बियादेशस्य भविष्यस्य विद्युत् आवश्यकताः सुनिश्चित्य परमाणुशक्तिः महत्त्वपूर्णा अस्ति विद्युत्वाहनानां विकासाय।
वुचिच् इत्यनेन उक्तं यत्, द्वयोः पक्षयोः सर्बियादेशस्य कृते अपि एकस्मिन् दिने १२ फ्रांसदेशस्य राफेल्-युद्धविमानानि क्रेतुं सम्झौता कृता, यस्य कुलमूल्यं २.७ अब्ज-यूरो-रूप्यकाणि अस्ति अयं सम्झौता "प्रथमवारं सर्बिया-सेना पाश्चात्यनिर्मितैः युद्धविमानैः सुसज्जिता भविष्यति" इति ।
मैक्रों इत्यनेन उक्तं यत् एतेषां सम्झौतानां हस्ताक्षरेण आर्थिक-औद्योगिक-राजनैतिक-सम्बन्धानां सुदृढीकरणेन सर्बिया-देशस्य यूरोप-देशे एकीकरणाय फ्रान्स-देशस्य समर्थनं प्रतिबिम्बितम् अस्ति।
प्रतिवेदन/प्रतिक्रिया