समाचारं

संयुक्तराष्ट्रसङ्घः १० देशेभ्यः मानवीयसहायता आपत्कालीननिधिं विमोचयति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, जिनेवा, ३० अगस्त (रिपोर्टरः वाङ्ग किबिङ्ग्) संयुक्तराष्ट्रसङ्घस्य मानवीयकार्याणां समन्वयकार्यालयस्य प्रवक्ता जेन्स लेक् इत्यनेन ३० तमे दिनाङ्के जिनेवानगरे नियमितरूपेण पत्रकारसम्मेलने घोषितं यत् संयुक्तराष्ट्रसङ्घः १० कोटि अमेरिकीडॉलर् आवंटितवान् from the central emergency response fund to use अफ्रीका, अमेरिका, एशिया इत्यादिषु क्षेत्रेषु १० देशेषु मानवीय आपत्कालीनसहायताकोषस्य गम्भीरा अभावस्य समाधानार्थं।

लेक इत्यनेन उक्तं यत् आपत्कालीननिधिनां तृतीयाधिकं भागं यमन-इथियोपिया-देशयोः सहायताकार्यक्रमस्य समर्थनाय उपयुज्यते येन एतयोः देशयोः जनानां क्षुधा, रोगः, जलवायु-आपदानां इत्यादीनां कठिन-चुनौत्यानां सामना कर्तुं साहाय्यं भवति |. अन्येषां आपत्कालीननिधिनां उपयोगः म्यान्मार, माली, बुर्किनाफासो, हैटी, कैमरून, मोजाम्बिक, बुरुण्डी, मलावी इत्यादीनां देशानाम् समर्थनाय भविष्यति, येषु केचन वर्षाणां यावत् संघर्षेण अनावृष्ट्या च पीडिताः सन्ति, केचन एल निनो।जलप्रलयः अन्ये च आपदाः।

संयुक्तराष्ट्रसङ्घस्य मानवीयकार्याणां सहायकमहासचिवः आपदाराहतस्य उप-आपातकालीनसमन्वयकः च जॉयस् म्सुया इत्यनेन उक्तं यत् केन्द्रीय-आपातकालीन-प्रतिक्रिया-कोषः अत्यन्तं दुर्गतेः परिदृश्यस्य परिहाराय अन्तिमः उपायः अस्ति of underfunded aid अधिकं च निरन्तरं ध्यानं ददातु।”

केन्द्रीय आपत्कालीनप्रतिक्रियाकोषस्य प्रशासनं संयुक्तराष्ट्रसङ्घस्य मानवीयकार्याणां समन्वयकार्यालयेन संयुक्तराष्ट्रसङ्घस्य महासचिवस्य पक्षतः भवति तथा च मानवीयआपातकालस्य प्रतिक्रियायां न्यूनवित्तपोषितदेशानां सहायतायै वर्षे द्विवारं आवंटितं भवति अस्मिन् वर्षे फरवरीमासे संयुक्तराष्ट्रसङ्घस्य मानवीयकार्याणां समन्वयकार्यालयेन चाड्, काङ्गो लोकतान्त्रिकगणराज्यं, लेबनानदेशः इत्यादिदेशानां साहाय्यार्थं १० कोटि अमेरिकीडॉलर् विनियोजितम् अस्मिन् वर्षे वितरितस्य कुलस्य २० कोटि डॉलरस्य राशिः विगतत्रिवर्षेषु न्यूनतमा अस्ति । (उपरि)

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया