समाचारं

२०२४ तमस्य वर्षस्य पुजियाङ्ग-नवाचार-मञ्चः सितम्बर-मासस्य आरम्भे भविष्यति, हङ्गरी-देशः अतिथिदेशः भविष्यति ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, ३० अगस्त (रिपोर्टरः सन ज़िफा) चीनस्य विज्ञानप्रौद्योगिकीमन्त्रालयेन ३० दिनाङ्के बीजिंगनगरे विशेषं पत्रकारसम्मेलनं कृत्वा घोषितं यत् २०२४ तमस्य वर्षस्य पुजियाङ्ग-नवाचार-मञ्चः ७ सितम्बर्-तः १० सितम्बर्-पर्यन्तं शङ्घाई-नगरे भविष्यति। अस्मिन् वर्षे पुजियाङ्ग-नवाचार-मञ्चस्य विषयः अस्ति, यत् १७ तमः अस्ति, "नवाचारस्य साझेदारी भविष्यस्य आकारः च: वैज्ञानिक-प्रौद्योगिकी-नवाचारस्य कृते मुक्त-वातावरणस्य निर्माणम्" इति मञ्चस्य अतिथिदेशः हङ्गरी-देशः, मञ्चस्य अतिथि-प्रान्तः च अस्ति शाण्डोङ्ग-प्रान्तः अस्ति ।
विज्ञान-प्रौद्योगिकी-मन्त्रालयस्य नीति-विनियम-नवाचार-प्रणाली-निर्माण-विभागस्य उपनिदेशकः लियू-गैङ्गः अवदत् यत् पुजियाङ्ग-नवाचार-मञ्चः वैश्विक-बुद्धि-सङ्ग्रहाय, प्रौद्योगिकी-नवीनीकरणस्य सशक्तिकरणाय च प्रतिबद्धः अस्ति। अयं मञ्चः वैज्ञानिक-प्रौद्योगिकी-आदान-प्रदान-वृत्तस्य विस्तारं निरन्तरं कुर्वन् अस्ति । मञ्चः उद्घाटनसमारोहस्य मुख्यमञ्चस्य च आयोजनं, २४ विशेषमञ्चाः, २ प्रदर्शनी डॉकिंग् (वैश्विकप्रौद्योगिकीस्थापनसम्मेलनं, वैश्विकवेञ्चरपुञ्जसम्मेलनं), १ विशेषसंवादः (महिलावैज्ञानिकसंगोष्ठी), तथैव युवानवाचारमञ्चानां श्रृङ्खलापरिणामानां च आयोजने केन्द्रीभूता भविष्यति विमोचनं, अतिथिदेशरात्रिः इत्यादयः सहायकक्रियाकलापाः।
शङ्घाईनगरीयविज्ञानप्रौद्योगिकीआयोगस्य उपनिदेशकः झू किगाओ इत्यनेन उक्तं यत् अस्मिन् पुजियाङ्ग-नवाचार-मञ्चे वैश्विकसहकार्यं निरन्तरं गभीरं भवति। देशस्य भविष्यस्य औद्योगिकविन्यासस्य च शङ्घाईस्य च सह मिलित्वा अस्मिन् वर्षे मञ्चेन त्रीणि दिशानि केन्द्रीकृत्य विशेषमञ्चानां श्रृङ्खलायाः डिजाइनं कृतम् अस्ति: अत्याधुनिकप्रौद्योगिकी तथा भविष्यस्य उद्योगाः, अभिनवपर्यावरणनिर्माणं, अभिनव उद्यमशीलताप्रतिभाः च, यत्र क्वाण्टमप्रौद्योगिकी, भविष्यस्य सामग्रीः च समाविष्टाः सन्ति , भविष्यस्य ऊर्जा, एयरोस्पेस्, महासागरः, वैश्विकस्वास्थ्यं, हरितक्षेत्रं न्यूनकार्बनक्षेत्रं च।
चीनदेशे हङ्गरीदेशस्य राजदूतः बेस्टी इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु वैज्ञानिकप्रौद्योगिकीनवीनीकरणक्षेत्रे हङ्गरी-चीनयोः सहकार्यं निरन्तरं सुदृढं जातम्। अस्य मञ्चस्य अतिथिदेशत्वेन हङ्गरी-प्रतिनिधिमण्डलं विशेषमञ्चे गहनतया भागं गृह्णीयात्, अतिथिदेशस्य क्रियाकलापानाम् एकश्रृङ्खलायाः माध्यमेन हङ्गरी-देशस्य वैज्ञानिक-प्रौद्योगिकी-विकासस्य सांस्कृतिक-आकर्षणस्य च पूर्णतया प्रदर्शनं करिष्यति, तथा च वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य प्रचारं करिष्यति द्वयोः देशयोः विकासे अधिका भूमिका .
अवगम्यते यत् २०२४ तमस्य वर्षस्य पुजियांग-नवाचार-मञ्चे "चीन-क्षेत्रीय-विज्ञान-प्रौद्योगिकी-नवाचार-मूल्यांकन-रिपोर्ट् २०२४", "२०२४ आदर्श-नगरम्", "शंघाई-विज्ञानं तथा प्रौद्योगिकी-वित्तीय-पारिस्थितिकी-वार्षिक-अवलोकनम् २०२३", "वैश्विक-भविष्यस्य प्रमुख-क्षेत्राणां विकास-प्रवृत्तयः" अपि प्रकाशिताः भविष्यन्ति , प्रतियोगितास्थितिः तथा शङ्घाई रणनीतिः अनुसन्धानस्य डिजाइनं तथा "परिणामप्रसारणं" इत्यादीनि शोधप्रतिवेदनानि। (उपरि)
प्रतिवेदन/प्रतिक्रिया