समाचारं

आफ्रिकादेशस्य ई-वाणिज्यविक्रेतारः : केन्यादेशः चीनीयरसदव्यवस्थायाः “शिक्षणं” कर्तव्यम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

03:26

किलिमाल् आफ्रिकादेशे मूलभूतं स्थानीयं चीन-आफ्रिका-द्विपक्षीयं ई-वाणिज्य-मञ्चम् अस्ति, अस्य स्थापना २०१४ तमे वर्षे केन्यादेशे चीनीय-उद्यमिनैः कृता अस्ति, अधुना आफ्रिका-देशस्य जनानां मध्ये लोकप्रियं ऑनलाइन-शॉपिङ्ग्-मञ्चं जातम् ३४ वर्षीयः नेविल् ओयुण्डी मुतान्यी किलिमाल् मञ्चे विक्रेतासु अन्यतमः अस्ति, यः गृहोपकरणस्य विशेषज्ञः अस्ति । तस्य दृष्ट्या किलिमाल् विक्रेतृभ्यः अद्वितीयं आकर्षणं धारयति, पारम्परिकविक्रयप्रतिरूपे विद्यमानानाम् अनेकानां समस्यानां समाधानं कर्तुं शक्नोति च । आफ्रिकादेशे किलिमाल् इत्यस्य विकासः अपि केषाञ्चन आव्हानानां सम्मुखीभवति यदा समस्याः उत्पद्यन्ते तदा नेविल् केन्यादेशाय चीनदेशात् "पाठं ज्ञातुं" उत्सुकः भवति, यः ई-वाणिज्यस्य विकासं कृतवान् अस्ति । नेविल् इत्यस्य अनुभवः सहस्राणां किलिमाल् विक्रेतृणां प्रतिरूपः अस्ति तथा च चीन-आफ्रिका-देशयोः मैत्रीपूर्णसहकार्यस्य सजीवः प्रकरणः अस्ति । सीमापार-ई-वाणिज्येन चीन-आफ्रिका-व्यापारिकसहकार्यस्य नूतनाः अवसराः आगताः, चीन-आफ्रिका-सहकार्यस्य मार्गः च विस्तृतः विस्तृतः च अभवत्

योजनाकारः लियू जियावेन्

कार्यकारी योजना : यांग डिंगडु, लियू वानली, जू कियान तथा जिन् झेंग

समन्वयक: बी qiulan लियू xiaojun

संवाददाता - दाई सः न्यायालये आसीत्

वीडियो क्लिप्: वू यिनान्

दृश्य डिजाइन: यांग जिक्सिन

सिन्हुआनेट् विदेशसञ्चारकेन्द्रेन सिन्हुआ न्यूज एजेन्सी आफ्रिकाशाखाया च संयुक्तरूपेण निर्मितम्

सिन्हुआ न्यूज एजेन्सी अन्तर्राष्ट्रीय संचार एकीकरण मञ्च द्वारा निर्मित

चीन इन्टरनेट विकास फाउण्डेशन

चीन सकारात्मक ऊर्जा संजाल संचार विशेष कोष द्वारा समर्थित परियोजना

स्रोतः - xinhuanet ग्राहक

प्रतिवेदन/प्रतिक्रिया