समाचारं

अधुना बीजिंगनगरे द्रुतमार्गेषु मोटरसाइकिलस्य कृते ईटीसी उपलभ्यते! व्यापारभवने स्थले एव आवेदनं कर्तुं आवश्यकम्

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदानीं राजमार्गे मोटरसाइकिलयानं कुर्वन् etc आवेदनं कर्तुं शक्यते!अन्तिमेषु वर्षेषु बीजिंगनगरे मोटरसाइकिलस्य संख्या निरन्तरं वर्धिता अस्ति यत् शीघ्रं प्रवेशाय बहुसंख्यकमोटरसाइकिलचालकानाम् आवश्यकतानां पूर्तये प्रथमविकाससमूहस्य सुटोङ्गकम्पनी तथा ईटीसी-उपकरणनिर्माता प्रथमं घरेलुमोटरसाइकिल-ईटीसी-इत्येतत् विकसितवती अस्ति उपकरणम्‌। लेबलं वक्रपृष्ठस्य डिजाइनं स्वीकुर्वति तथा च जलरोधकं, चोरीविरोधी च अस्ति तथा च दीर्घकालं बैटरी आयुः अस्ति ।विशेषस्य ईटीसी-स्थापनानन्तरं मोटरसाइकिलाः द्रुतमार्गे ईटीसी-समर्पित-चैनलस्य उपयोगं कर्तुं शक्नुवन्ति, टोल्-मध्ये ५०% छूटं च प्राप्नुवन्ति ।

विद्यमानयात्रीकारयोः प्रयुक्तेभ्यः ईटीसी-उपकरणेभ्यः भिन्नं मोटरसाइकिल-ईटीसी-उपकरणं कार्यस्य डिजाइनस्य च दृष्ट्या अनेकाः नवीनप्रौद्योगिकीः स्वीकरोति मोटरसाइकिल ईटीसी उपकरणं मुख्यतया वाहनशरीरस्य बहिः संलग्नं भवति तथा च सर्वेषु मौसमेषु मौसमेषु च बहिः उजागरितं भवति अतः अस्य विभिन्नेषु उबड़-खाबड़-मार्गेषु अपि निबद्धं भवति अतः डिजाइन-मध्ये जलरोधक-धूलिरोधक-प्रदर्शनस्य पूर्णतया विचारः भवति तदतिरिक्तं मोटरसाइकिलस्य ईटीसी-उपकरणस्य मोटरसाइकिलस्य कृते वक्रपृष्ठस्य डिजाइनं भवति, अतः स्थापना अधिकं सुरक्षितं भवितुम् अर्हति । मोटरसाइकिल ईटीसी उपकरणे ip67 जलरोधकं धूलिरोधकं च प्रमाणीकरणं भवति, यत् प्रचण्डवृष्टिं धूलस्य आक्रमणं च सहितुं शक्नोति सम्पूर्णं यन्त्रं माइनस 25 डिग्री सेल्सियसतः 70 डिग्री सेल्सियसपर्यन्तं परिचालनतापमानपरिधिं सहितुं शक्नोति, तथा च ग्रीष्मकाले उच्चतापमानस्य अधीनं सामान्यतया कार्यं कर्तुं शक्नोति, शिशिरे तीव्रशीतं, विविधाः कठोरवायुस्थितयः च कार्यम्।

सम्प्रति मोटरसाइकिल-विशिष्टानि ईटीसी-उपकरणाः द्वौ मोडौ समर्थयति: पूर्वनिक्षेपित-टोल्-मोड् तथा च अलिपे-खाता-निरोध-मोड् ।आवेदनं कुर्वन् आवेदकस्य मूलपरिचयपत्रं मोटरसाइकिलचालनअनुज्ञापत्रं च दातव्यम्।आवेदकानां कृते स्थले आवेदनं कर्तुं नगरस्य १६ अफलाइनव्यापारभवनेषु सुटोङ्ग-कम्पनीयाः १६ अफलाइन-व्यापार-भवनेषु स्थापिता लाइसेंस-प्लेट्-युक्तं मोटरसाइकिलं चालयितुं आवश्यकम् अस्ति ।

राजमार्गस्य ईटीसी-प्रवेशद्वारेण स्थापितं मोटरसाइकिल-विशिष्टं ईटीसी-युक्तं मोटरसाइकिलं चालयन्, टोल-राजमार्गस्य ईटीसी-प्रवेशद्वारेण, ईटीसी-समर्पित-लेन-मार्गेण गच्छन् टोल्-मार्ग-लेन्-मध्ये निर्दिष्ट-गति-सीमायाः अनुसारं सुरक्षिततया गन्तव्यम् उपकरणानि तथा मोटरसाइकिलविशिष्टानि ईटीसी संचारप्रक्रियायां सन्ति , शुल्कस्थानकं मोटरसाइकिलप्रवेशस्य अनुमतिं ददाति वा इति निर्धारयितुं शक्नोति। यदि टोलस्थानके ईटीसी समर्पिता लेनरेलिंग् न उन्नता भवति तर्हि सवाराः तस्य नियन्त्रणार्थं स्थलस्थकर्मचारिभिः सह सहकार्यं कर्तुं सल्लाहं ददति।

ज्ञातव्यं यत् परिवहनमन्त्रालयेन २०१९ तमे वर्षे जारीकृतस्य "टोलमार्गेषु वाहनशुल्कवाहनप्रकारानाम् वर्गीकरणानुसारं मोटरसाइकिलशुल्कमार्गाणां वर्गीकरणं प्रथमश्रेणीयात्रीवाहनरूपेण भवति अपि, मोटरसाइकिल-विशिष्टं ईटीसी-वाहन-माउण्टेड् टर्मिनल् केवलं साधारण-द्विचक्रीय-मोटरसाइकिल-साधारण-त्रि-चक्रीय-मोटरसाइकिल-कृते उपलभ्यते येषां डिजाइन-वेगः 70 कि.मी./घण्टातः न्यूनः नास्ति तथा च सामान्यतया राजमार्गं गन्तुं शक्नोति ये न मिलन्ति उपर्युक्तानि आवश्यकतानि समर्थितानि न सन्ति।

राजमार्गेषु मोटरसाइकिलस्य उपयोगः कर्तुं शक्यते वा इति विषये विभिन्नेषु स्थानेषु भिन्नाः नीतयः सन्ति ।सम्प्रति बीजिंग, तियानजिन्, हेबेई, आन्तरिकमङ्गोलिया, हुबेई, गुइझोउ, युन्नान्, गन्सु, झिन्जियाङ्ग, जिलिन्, लिओनिङ्ग इत्यादीनां सहितं ११ प्रान्ताः स्वायत्तक्षेत्राणि च मोटरसाइकिलयानस्य समर्थनं कुर्वन्तियदि बीजिंग-सवाराः अन्यस्थानानि गच्छन्ति तर्हि गन्तव्यस्य सम्बन्धितविभागैः निर्गतानि नियमाः पूर्वमेव अवगन्तुं आवश्यकम् ।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : ली बो

प्रक्रिया सम्पादक: u028

प्रतिवेदन/प्रतिक्रिया