समाचारं

अमेरिकी-भारत-प्रशांत-सेनापतिः "फिलिपीन-जहाजस्य अनुरक्षणं" कर्तुं कियत् विश्वस्तः अस्ति ?

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

छायाचित्रस्य शीर्षकम् : अमेरिकी-नौसेनायाः विध्वंसक-दलः १५ जापानी-आत्म-रक्षा-सेनायाः सह संयुक्त-अभ्यासं करोति ।
अमेरिकी-भारत-प्रशांत-कमाण्डस्य सेनापतिः सैमुअल् पापरो अगस्त-मासस्य २७ दिनाङ्के दावान् अकरोत् यत् अमेरिकी-जहाजाः “दक्षिण-चीन-सागरे आपूर्ति-मिशनं कुर्वतां फिलिपिन्स्-देशस्य जहाजानां अनुरक्षणं कर्तुं शक्नुवन्ति” इति, एतत् च “पूर्णतया युक्तियुक्तं विकल्पम्” इति आह्वयत् एसोसिएटेड् प्रेस इत्यनेन टिप्पणी कृता यत् पपरो इत्यस्य वचनेन बहिः जगत् अवगन्तुं शक्यते यत् अमेरिकादेशात् बहिः स्थितः उच्चतमः अमेरिकीसैन्यसेनापतिः इति नाम्ना सः कथं "सैन्यकार्यक्रमं पश्यति यत् अमेरिका-चीनयोः मध्ये प्रत्यक्षं संघर्षं जनयितुं शक्नोति" इति ग्लोबल टाइम्स् इति पत्रिकायाः ​​एकः संवाददाता अवलोकितवान् यत् २०१८ तमे वर्षे अमेरिकी-इण्डो-पैसिफिक-कमाण्डस्य नामपरिवर्तनात् आरभ्य त्रयः मुख्यसेनापतयः सर्वे चीन-विरुद्धं वदन्ति तथापि भारत-प्रशांत-कमाण्डस्य समक्षं स्थापिताः विविधाः आव्हानाः पूर्वमेव कृतवन्तः तेषां व्यवहारः कठिनः भवति।
प्रशान्तबेडायाः विशेषः स्थितिः अस्ति
एसोसिएटेड् प्रेस इत्यस्य अनुसारं भारत-प्रशांत-कमाण्ड्-सङ्घस्य मुख्यालयः हवाई-नगरे अस्ति the jurisdiction of the united states. तथा च कुलक्षेत्रं पृथिव्याः पृष्ठक्षेत्रस्य प्रायः अर्धं भागं भवति ।
२०१७ तमस्य वर्षस्य अन्ते तत्कालीनः अमेरिकीराष्ट्रपतिः ट्रम्पः एशिया-प्रशांत-आर्थिक-सहकारे "भारत-प्रशांत-रणनीतिः" प्रशान्त-सागरस्य पश्चिमदिशि स्थितस्य क्षेत्रस्य कृते अमेरिकी-सर्वकारस्य रणनीतिः इति प्रस्तावितवान्, यत् "एशिया-प्रशांत"-क्षेत्रस्य स्थाने ". return to the asia-pacific" इति पूर्वराष्ट्रपति ओबामा इत्यस्य कार्यकालस्य समये।रणनीतिः। बहिःस्थानां मतं यत् "भारत-प्रशांत-रणनीतिः" चीन-देशं लक्ष्यं कृत्वा एशिया-प्रशांतक्षेत्रे चीनस्य प्रभावस्य सन्तुलनं कर्तुं च अवधारणा अस्ति । "भारत-प्रशांत-रणनीत्याः" प्रतिक्रियारूपेण २०१८ तमस्य वर्षस्य मे-मासस्य ३० दिनाङ्के तत्कालीनः अमेरिकी-रक्षा-सचिवः मैटिस्-इत्यनेन प्रशान्त-कमाण्डस्य नाम भारत-प्रशांत-कमाण्ड् (इण्डो-पैसिफिक-कमाण्ड्) इति परिवर्तनं भविष्यति इति घोषितम् अमेरिकी-नौसेना-बेडा-कमाण्डस्य पूर्वसेनापतिः फिलिप् डेविड्सनः भारत-प्रशांत-कमाण्डस्य प्रथमः सेनापतिः इति कार्यं करोति ।
उल्लेखनीयं यत् अमेरिकी-नौसेनायाः प्रशान्त-बेडाः भारत-प्रशांत-क्षेत्रे सर्वाधिकं शक्तिशाली अमेरिकी-सैन्यबलम् अस्ति विन्सन् । अस्य कारणात् अमेरिकी-भारत-प्रशांत-कमाण्डस्य नामान्तरणात् परं त्रयः सेनापतयः न केवलं नौसेनायाः सन्ति, अपितु प्रशान्त-बेडायाः उच्चस्तरीय-पदेषु अनुभवः अपि अस्ति : डेविसनः एकदा प्रशान्त-बेडायाः सेनापतिस्य सहायकरूपेण कार्यं कृतवान् , तथा च अक्विलिनो, अक्विलिनो च, ये तस्य उत्तराधिकारिणः अभवन्, पपरो केवलं भारत-प्रशान्त-कमाण्डस्य सेनापतिः अस्ति यः प्रशान्त-बेडायाः सेनापतिपदात् कार्यभारं स्वीकृतवान्
तदतिरिक्तं अमेरिकी-प्रशान्तवायुसेना-कमाण्ड् अमेरिकी-वायुसेनायाः प्रमुखेषु विदेश-कमाण्डेषु अन्यतमम् अस्ति, अत्र प्रायः ४०० युद्धविमानानि सन्ति, येषु एफ-२२, एफ-३५, एफ-१५एक्स् इत्यादीनि उन्नतानि युद्धविमानानि सन्ति . अमेरिकी-प्रशान्त-समुद्री-दलः, यस्य प्रथम-अभियान-सेना, कैम्प-पेण्डल्टन, कैलिफोर्निया-नगरे, तृतीय-अभियान-सेना च जापान-देशस्य ओकिनावा-नगरे स्थिता, भारत-प्रशांत-क्षेत्रे अमेरिकी-हस्तक्षेपस्य अग्रणी अस्ति
ते सर्वे चीनशो इत्यत्र कठोरताम् आचरन्ति स्म
दक्षिणचीनसागरविषये अस्मिन् समये पापारो इत्यस्य उत्तेजकं भाषणं विदेशीयमाध्यमेन "चीनदेशं क्रुद्धं कर्तुं शक्नोति" इति विचारितम्। अमेरिकी-भारत-प्रशान्त-कमाण्डस्य क्रमिक-सेनापतयः टिप्पणीं पश्चाद् अवलोक्य वयं ज्ञातुं शक्नुमः यत् अमेरिका-देशस्य वर्तमान-राजनैतिक-वातावरणे ते सर्वे चीन-देशस्य विषये बकवासं उक्तवन्तः |.
यथा, डेविड्सनः २०१८ तमे वर्षे समारोहे सार्वजनिकरूपेण घोषितवान् यत् सः भारत-प्रशांत-कमाण्डस्य सेनापतित्वेन कार्यभारं स्वीकृतवान्, “अमेरिका-देशस्य कृते विश्वस्य पञ्चसु महत्त्वपूर्णेषु धमकेषु चत्वारि (चीन, इरान्, उत्तरकोरिया, रूस, तथा चरमपंथी) भारत-प्रशांतक्षेत्रे सन्ति।", तथा च भारत-प्रशांत-देशे अमेरिकी-देशस्य अग्रे-नियोजिताः सैनिकाः, घूर्णन-सैनिकाः च बलेन अपर्याप्ताः सन्ति, तेषां बल-संरचना, तैनाती च "प्रशांत-प्रशान्त-क्षेत्रे धमकीनां निवारणाय अपर्याप्ताः सन्ति भारत-प्रशांतक्षेत्रम्" इति । अमेरिकीसैन्यं दीर्घदूरपर्यन्तं अतिध्वनिशस्त्राणि इत्यादीनां नूतनपीढीशस्त्राणां सज्जीकरणाय निरन्तरं प्रतिबद्धं भवेत् इति अपि सः दावान् अकरोत् । बहिःस्थानां मतं यत् डेविड्सनस्य पूर्वप्रशान्तकमाण्डसेनापतिः हैरी हैरिस् इत्यस्मात् कठोरतरं वृत्तिः अस्ति, यः पूर्वं अमेरिकीसैन्यस्य एशिया-प्रशांतनीते "बाजः" इति गण्यते स्म २०२१ तमे वर्षे डेविड्सनः काङ्ग्रेस-सुनवाये घोषितवान् यत् "आगामिषु षड्वर्षेषु जनमुक्तिसेना ताइवान-देशं पुनः बलात् प्राप्स्यति" इति
२०२१ तमे वर्षे डेविड्सनस्य उत्तराधिकारी भारत-प्रशांत-कमाण्डस्य सेनापतित्वेन कार्यं करिष्यमाणः अक्विलिनो अपि स्वस्य कार्यकाले बहुवारं वकालतम् अकरोत् यत् "चीनदेशः एव एकमात्रः देशः यस्य अन्तर्राष्ट्रीयव्यवस्थां विध्वंसयितुं क्षमता, सामर्थ्यं, अभिप्रायः च अस्ति" इति सः स्वस्य सहमतिम् प्रकटितवान् यत् अमेरिकादेशेन भारत-प्रशांतक्षेत्रे निवेशं वर्धयितुं आवश्यकता वर्तते, यत्र "चीनस्य प्रभावं चुनौतीं दातुं" "प्रशांतनिवारकयोजनायाः" प्रचारः अपि अस्ति भारत-प्रशांत-कमाण्डस्य सेनापतित्वेन राजीनामा दत्तस्य पूर्वसंध्यायां अक्विलिनो पुनः एकवारं ब्रिटिश-"फाइनेन्शियल टाइम्स्"-पत्रिकायाः ​​साक्षात्कारे "चीन-धमकी-सिद्धान्तस्य" अतिशयोक्तिं कृतवान्, यत् चीन-देशः "उष्ण-जले उष्ण-मण्डूकः" इति रणनीतिं 10.1.1 the indo-pacific region, gradually expanding the atmosphere of tension and making अमेरिकनजनाः प्रमादं कृतवन्तः ततः सहसा वास्तविकसैन्यक्रियाम् आरब्धवन्तः
अस्मिन् वर्षे मे-मासस्य ३ दिनाङ्के पपरो-महोदयः सेवानिवृत्तस्य अक्विलिनो-इत्यस्य उत्तराधिकारित्वेन भारत-प्रशान्त-कमाण्डस्य सेनापतित्वेन कार्यं कृत्वा विवादास्पदाः टिप्पण्याः अभवन् । सः कार्यभारं स्वीकृत्य एव सिङ्गापुरे शाङ्ग्री-ला-संवादस्य समये अवदत् यत् एकदा जनमुक्तिसेनायाः बेडाः ताइवान-जलसन्धिं लङ्घयित्वा ताइवान-देशं "आक्रमणं" कृत्वा अमेरिकीसैन्यं "हेलस्केप्" इति रणनीतिं कार्यान्वयिष्यति, सहस्राणि मानवरहिताः च नियोजयिष्यति पनडुब्बी, मानवरहिताः भूजहाजाः, मानवरहिताः विमानाः च ताइवान, अमेरिका, तेषां भागीदारसैनिकानाम् कृते व्यापकं प्रतिआक्रमणं कर्तुं समयं क्रेतुं शक्नुवन्ति।
“भवन्तः बहु वदन्ति, परन्तु वस्तुतः बहु न कुर्वन्ति।”
ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातृभिः साक्षात्कारं कृतवन्तः चीनीयविशेषज्ञाः अवदन् यत् अन्तिमेषु वर्षेषु इन्डो-पैसिफिक-कमाण्डस्य मुख्यसेनापतयः सहितं पञ्चदशकस्य वरिष्ठाधिकारिणः अमेरिकादेशस्य घरेलुराजनैतिकवातावरणस्य पूर्तये "चीनधमकीसिद्धान्तस्य" बहुवारं वकालतम् अकरोत् तथा तेषां प्रचारार्थं समर्थनं याचन्ते एतस्य उपयोगः काङ्ग्रेसतः अधिकं धनं प्राप्तुं अपि भवति। परन्तु एतेषां टिप्पणीनां पृष्ठतः समीपतः अवलोकनेन ज्ञायते यत् अमेरिकीसैन्यं भारत-प्रशांतक्षेत्रे चिरकालात् "अशक्तिहीनम्" अस्ति बहुषु सन्दर्भेषु "अधिकं वदति परन्तु वस्तुतः न्यूनं करोति" इति
यथा, अस्मिन् वर्षे मार्चमासे राजीनामा दातुं पूर्वं अक्विलिनो सदनस्य सशस्त्रसेवासमितेः सुनवायीयां अवदत् यत् २०२१ तमस्य वर्षस्य एप्रिलमासे भारत-प्रशांत-कमाण्डस्य सेनापतित्वेन कार्यभारं स्वीकृत्य कार्यान्वितुं "उपक्रमं जब्धयितुं" रणनीतिं निर्मितवान् भारत-प्रशांत-कमाण्डस्य रूपेण राष्ट्रिय-रक्षा-रणनीतिः पद्धतयः मार्गाश्च, परन्तु “सैन्य-अन्तर्गत-संरचनानां, उन्नत-क्षमतानां, संसाधनानाम् च विलम्बेन वितरणस्य कारणात्, भारत-प्रशांत-कमाण्डः पश्चिम-प्रशांत-देशे बल-कार्यक्रमस्य प्रभावीरूपेण परियोजनां कर्तुं, निर्वाहयितुं च असमर्थः अस्ति ” इति । सः इदमपि स्वीकृतवान् यत् भारत-प्रशान्त-कमाण्डस्य सेनापतित्वेन स्वस्य त्रिवर्षीयकार्यकाले सः २०० तः अधिकेषु सैन्यमूलसंरचनानिर्माणपरियोजनासु केवलं १२ एव सम्पन्नवान्, "अद्यापि ४७ उच्चप्राथमिकनिर्माणपरियोजनानि सन्ति येषां वित्तपोषणस्य आवश्यकता वर्तते" इति
रायटर्स् इत्यनेन अवलोकितं यत् यद्यपि पापारो इत्यनेन अस्मिन् समये दावितं यत् अमेरिकीयुद्धपोतानां कृते "दक्षिणचीनसागरे पुनः पूरणमिशनं कुर्वन्तः फिलिपिन्स्-नौकाः" अनुसरणं कर्तुं "पूर्णतया युक्तियुक्तः विकल्पः" इति, तथापि पश्चात् सः अजोडत् यत्, "मम अभिप्रायः यत् (उभयतः) "परामर्शस्य व्याप्तेः अन्तः" पापारो इत्यनेन एतत् कार्यं कर्तुं कीदृशानां जहाजानां उपयोगः भविष्यति इति न निर्दिष्टम् । विशेषज्ञाः अवदन् यत् पपरो इत्यस्य प्रासंगिकानि वचनानि वस्तुतः नाट्यशालायाः सेनापतिस्य अधिकारस्य व्याप्तिम् अतिक्रान्तवन्तः ।
वस्तुतः अमेरिकी-प्रशान्त-बेडानां वर्तमानस्थितिः आदर्शः नास्ति यतः अधिकांशजहाजाः शीतयुद्धकाले निर्मिताः आसन्, अतः तेषां वृद्धत्वस्य पतङ्गस्य, दुर्बल-रक्षणस्य च दुविधायाः सामना भवति, यत् तेषां दैनिक-उपस्थिति-दरं गम्भीररूपेण प्रभावितं करोति यदि अमेरिकी नौसेना दक्षिणचीनसागरे "अनुरक्षणमिशनं" कर्तुम् इच्छति तर्हि दक्षिणचीनसागरे वर्तमानकाले सर्वाधिकं सक्रियः अमेरिकीयुद्धपोताः जापानदेशे स्थितस्य १५ तमे विध्वंसकदलस्य, सिङ्गापुरे स्थितस्य तटीययुद्धजहाजस्य च आगच्छन्ति परन्तु १५ तमे विध्वंसकदलस्य अन्तर्गतं नव "आर्ले बर्क" वर्गस्य विध्वंसकविमानेषु षट् १९९६ तमे वर्षात् पूर्वं निर्मिताः आसन्, तटीययुद्धजहाजः नित्यं विद्युत्प्रणाल्याः विफलतायाः कृते अपि प्रसिद्धः अस्ति; तदतिरिक्तं अमेरिकी-नौसेनायाः कृते विमानवाहकाः निवारणस्य प्रतीकं भवन्ति यद्यपि प्रशान्त-बेडायां षट् विमानवाहकाः सन्ति तथापि अन्तिमेषु वर्षेषु पश्चिमप्रशान्तसागरे बहवः "खिडकयः" सन्ति यदा विमानवाहकाः न उपलभ्यन्ते बहिःस्थजनाः अपि सामान्यतया प्रश्नं कुर्वन्ति यत् अमेरिकी-नौसेना फिलिपिन्स्-देशस्य कृते युद्धे प्रवृत्ता भविष्यति वा इति । ▲#百家快播#
प्रतिवेदन/प्रतिक्रिया