समाचारं

रूसदेशः कथयति यत् सः ज़ापोरोझ्ये क्षेत्रे युक्रेनदेशस्य सैनिकानाम् एकं समागमस्थानं प्रहारितवान्, युक्रेनदेशः च कथयति यत् सः कुर्स्क् ओब्लास्ट् इत्यत्र स्वस्य नियन्त्रणस्य विस्तारं निरन्तरं कुर्वन् अस्ति।

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य रक्षामन्त्रालयेन अगस्तमासस्य २९ दिनाङ्के स्थानीयसमये उक्तं यत् रूसीसेना रॉकेटप्रक्षेपकानाम् उपयोगेन जापोरोझ्ये क्षेत्रे युक्रेनदेशस्य सैनिकसभाक्षेत्रे प्रहारं कृतवती। युक्रेनदेशेन उक्तं यत् पोक्रोव्स्क् इत्यादिषु स्थानेषु वर्तमानं अग्रपङ्क्तिस्थितिः अतीव कठिना अस्ति, परन्तु युक्रेनसेनायाः नियन्त्रितस्य रूसीक्षेत्रस्य क्षेत्रफलम् अद्यापि वर्धमानम् अस्ति।
01:39
रूसस्य रक्षामन्त्रालयेन २९ तमे दिनाङ्के ज्ञापितं यत् रूसीसेना डोनेट्स्क्-लुहान्स्क्-प्रदेशयोः बस्तीद्वयस्य नियन्त्रणं कृतवती अस्ति रूसस्य रक्षामन्त्रालयेन प्रकाशितस्य एकस्य भिडियो-अनुसारं रूसी-द्निप्रो-समूहसेना तोप-टोही-विधिना, ड्रोन्-सहाय्येन च "hail" इति बहु-रॉकेट-प्रक्षेपकानाम् उपयोगेन जापोरोझ्य-क्षेत्रे युक्रेन-सैनिक-सभाक्षेत्रे प्रहारं कर्तुं प्रयुक्तवती
रूसस्य रक्षामन्त्रालयेन २८ तमे दिनाङ्के उक्तं यत् रूसीसेना कुर्स्क-ओब्लास्ट्-नगरे युक्रेन-सेना-कर्मचारिणां उपकरणानां च समागमस्थाने आक्रमणं कृतवती रूसीराष्ट्ररक्षकदलेन २८ दिनाङ्के उक्तं यत् कुर्स्क्-परमाणुविद्युत्संस्थानस्य समीपे अविस्फोटितं रॉकेट् आविष्कृत्य सुरक्षितरूपेण निष्कासितम्। कुर्स्क् ओब्लास्ट्-सर्वकारेण तस्मिन् एव दिने उक्तं यत् कुर्स्क्-परमाणुविद्युत्संस्थानं यत्र स्थितं तत्र कुर्चाटोव्-नगरे प्रवेशं प्रतिबन्धयिष्यति इति तस्मिन् एव दिने रूसीसेना सुमेई-प्रदेशे "हैमास्" इति बहुविध-रॉकेट-प्रक्षेपकं युक्तं युक्रेन-देशस्य अड्डा अपि विस्फोटितवती ।
युक्रेनदेशः कथयति यत् युक्रेनदेशस्य सैनिकैः नियन्त्रितस्य रूसदेशस्य क्षेत्रफलम् अद्यापि वर्धमानम् अस्ति
युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन २९ तमे दिनाङ्के युद्धस्य स्थितिसूचनाः प्रकाशिताः यत् गतदिने अग्रपङ्क्तिक्षेत्रेषु १९५ युद्धानि अभवन्, पोक्रोव्स्क्-नगरस्य दिशि स्थितिः सर्वाधिकं तनावपूर्णा अस्ति पोक्रोव्स्क्-नगरस्य दिशि युक्रेन-सेना ६६ रूसी-आक्रमणानि प्रतिहृतवती । युक्रेनदेशस्य वायुसेना, क्षेपणास्त्रसेना, तोपसेना च येषु क्षेत्रेषु रूसीसैन्यकर्मचारिणः शस्त्राणि च केन्द्रीकृतानि सन्ति तत्र ११ आक्रमणानि कृतवन्तः, येन १ रूसी बहु रॉकेटप्रक्षेपकप्रणाली, १ वायुरक्षाप्रणाली इत्यादीनि लक्ष्याणि नष्टानि अभवन् युक्रेनदेशस्य सेना रूसीसेनायाः युद्धप्रभावशीलतां उपभोक्तुं यथाशक्ति प्रयतते।
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की २८ दिनाङ्के अवदत् यत् रूसीसेनायाः मुख्यबलं सम्प्रति पोक्रोव्स्क् इत्यादिषु स्थानेषु केन्द्रीकृतम् अस्ति, अग्रपङ्क्तौ स्थितिः अतीव कठिना अस्ति। तस्मिन् एव काले सः अवदत् यत् युक्रेनदेशः कुर्स्क-प्रान्ते स्वस्य नियन्त्रणस्य विस्तारं निरन्तरं कुर्वन् अस्ति, युक्रेन-सेनायाः नियन्त्रितस्य रूस-क्षेत्रस्य क्षेत्रम् अद्यापि वर्धमानम् अस्ति
प्रतिवेदन/प्रतिक्रिया