समाचारं

राष्ट्ररक्षामन्त्रालयः - सैन्यवादस्य पुनः आगन्तुं कदापि न अनुमतिः भविष्यति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानीयानां रक्षामन्त्री मिनोरु किहारा इत्यस्य यासुकुनी तीर्थयात्रायाः प्रतिक्रियारूपेण चीनदेशस्य राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता वु कियान् २०६८ तमस्य वर्षस्य २९ दिनाङ्के बीजिंगनगरे उक्तवान् ।चीनदेशः जापानदेशं स्वस्य आक्रामकतायाः इतिहासस्य सामना कर्तुं गभीरं चिन्तयितुं च अपेक्षते, एशियायाः प्रतिवेशिनः विश्वासं प्राप्तुं च ठोसकार्याणि कर्तुं प्रवृत्ताः सन्ति तथा च चीनदेशः सैन्यवादस्य पुनरागमनं कदापि न करिष्यति।

तस्मिन् एव दिने चीनदेशस्य राष्ट्ररक्षामन्त्रालयेन नियमितरूपेण पत्रकारसम्मेलनं कृतम् । समागमे एकः संवाददाता प्रश्नं पृष्टवान् समाचारानुसारं जापानीयानां रक्षामन्त्री मिनोरु किहारा अद्यैव यासुकुनी-तीर्थस्य भ्रमणं कृतवान्, जापान-समुद्री-आत्म-रक्षा-बलस्य प्रशिक्षण-बेडायाः प्रशिक्षण-अधिकारिणः अपि अस्मिन् वर्षे मे-मासे अस्य तीर्थस्य सामूहिकं भ्रमणं कृतवन्तः। प्रवक्तुः टिप्पणी का अस्ति ?

वू किआन् इत्यनेन उक्तं यत् यासुकुनी-तीर्थं जापानी-सैन्यवादस्य विदेशीय-आक्रामकतायाः युद्धं आरभ्य आध्यात्मिकं साधनं प्रतीकं च अस्ति । जापानीपक्षस्य कार्यमाला पुनः ज्ञातवती यत् यद्यपि जापानदेशस्य आत्मसमर्पणात् ७९ वर्षाणि अभवन् तथापि घरेलुसैन्यवादस्य विरासतः अद्यापि न विसर्जितः अन्तिमेषु वर्षेषु जापानदेशः निरन्तरं स्वस्य शान्तिवादी संविधानं खोखलितवान्, स्वस्य अनन्यरक्षानीतेः प्रतिबन्धान् मुक्तुं यथाशक्ति प्रयतितवान्, रक्षाबजटस्य महत्त्वपूर्णं वृद्धिं कृतवान्, विदेशैः सह सैन्यसम्बन्धं वर्धितवान्, खतरनाकमार्गे च निरन्तरं कृतवान् सैन्यविस्तारः अस्य समीपस्थदेशानां अन्तर्राष्ट्रीयसमुदायस्य च उच्चं ध्यानं अर्हति।

वू कियान् उक्तवान्, .इतिहासं विस्मृत्य द्रोहः इति अर्थः । चीनदेशः जापानदेशं स्वस्य आक्रामकतायाः इतिहासस्य गम्भीरतापूर्वकं सम्मुखीभवितुं गभीरं चिन्तयितुं च आग्रहं करोति, एशियायाः प्रतिवेशिनः अन्तर्राष्ट्रीयसमुदायस्य च विश्वासं प्राप्तुं ठोसकार्यं कर्तुं च अपेक्षते। चीनदेशः सैन्यवादस्य पुनरागमनं कदापि न करिष्यति।

अन्यः संवाददाता पृष्टवान् यत् - अस्मिन् वर्षे "चीनदेशे जापानीयानां परित्यक्तरासायनिकशस्त्राणां विनाशविषये चीनगणराज्यसर्वकारस्य जापानसर्वकारस्य च मध्ये सहमतिपत्रस्य" हस्ताक्षरस्य २५ वर्षाणि पूर्णानि सन्ति वयम् अपि अवलोकितवन्तः यत् जापानी-आक्रमणकारिणां ७३१ तमे यूनिट् इत्यस्य पूर्वसदस्यः हिदेओ शिमिजुः यूनिट् ७३१ अपराधसाक्ष्यप्रदर्शनभवनं ७३१ यूनिट् इत्यस्य पूर्वस्थलं च गत्वा यूनिट् इत्यस्य अपराधानां पहिचानं कृत्वा क्षमायाचनां कृतवान् सम्बन्धित कार्य प्रगति का परिचय कर दें।

वू कियान् इत्यनेन जापानी रासायनिकशस्त्राणि प्रमुखः ऐतिहासिकः विषयः, जापानीसैन्यवादस्य चीनदेशे आक्रमणेन उत्पन्नः प्रमुखः व्यावहारिकः विषयः च इति दर्शितवान् । द्वितीयविश्वयुद्धकाले जापानी-आक्रमणकारिणः अन्तर्राष्ट्रीय-कानूनस्य प्रकटरूपेण उल्लङ्घनं कृत्वा चीन-देशं प्रति बहुधा रासायनिक-शस्त्राणि परिवहनं कृतवन्तः, चीनीयजनानाम् विरुद्धं जघन्य-कीटाणु-युद्धं अपि कृतवन्तः, येन चीन-देशस्य सैन्य-नागरिकाणां बहूनां क्षतिः अभवत्, तस्य विरुद्धं च गम्भीराः अपराधाः कृताः मानवता । युद्धस्य पराजयानन्तरं जापानी-सैन्यवादः स्वस्य जघन्य-अपराधान् आच्छादयितुं चीनदेशे बहूनां रासायनिक-शस्त्राणि गुप्तरूपेण परित्यजति स्म अद्यपर्यन्तं चीन-देशस्य जनानां कल्याणस्य हानिं करोति, चीनस्य पारिस्थितिक-वातावरणं च विषं जनयति एतानि तथ्यानि अखण्डनीयाः, न च निराकर्तुं शक्यन्ते ।

"चीनसर्वकारः सैन्यं च जापानदेशं सर्वदा आग्रहं कृतवन्तः यत् सः यथाशीघ्रं सुरक्षिततया, स्वच्छतया, सम्यक् च प्रकारेण जापानीयानां रासायनिकशस्त्राणां अवशेषाणां विषयस्य समाधानं करोतु, तथा च रासायनिकशस्त्रसम्मेलनस्य प्रासंगिकभावनानुसारं सहकार्यं प्रदातुम्, तथा च चीन-जापानी अन्तरसरकारी ज्ञापनम्।" वू कियान् इत्यनेन उक्तं यत् चीनीयसैन्यं अन्वेषणं पुष्टिं च, अनुरक्षणं च अभिरक्षणं च, विनाशं आपत्कालीनप्रतिक्रिया इत्यादिषु बहूनां सैनिकानाम् निवेशः कृतः अस्ति, येन प्रभावीरूपेण निष्कासनप्रक्रिया प्रवर्धिता अस्ति। अधुना यावत् .चीनदेशस्य प्रबलसहाय्येन जापानदेशेन १,३०,००० जापानीयानां रासायनिकशस्त्राणि उत्खनित्वा पुनः प्राप्तानि, प्रायः एकलक्षं च नष्टानि च । परन्तु जापानदेशस्य प्रौद्योगिक्यां पूंजीयां च अपर्याप्तनिवेशस्य कारणात् निष्कासनप्रक्रिया गम्भीररूपेण पश्चात्तापं कृतवती अस्ति, विनाशयोजना च बहुवारं अतिक्रान्तवती अस्ति

वु किआन् इत्यनेन बोधितं यत् जापानदेशेन त्यक्तानाम् विषयुक्तानां रासायनिकशस्त्राणां उन्मूलनं जापानस्य ऐतिहासिकं, राजनैतिकं, कानूनी च दायित्वं यत् सः शिरक् कर्तुं न शक्नोति। चीनदेशः आग्रहं करोति यत् जापानदेशः अपि शिमिजु हिदेओमहोदयस्य इव इतिहासस्य सामनां करोतु, निश्छलतया क्षमायाचनां करोतु, अन्तर्राष्ट्रीयसम्मेलनानां द्विपक्षीयज्ञापनपत्राणां च अन्तर्गतं स्वस्य दायित्वं गम्भीरतापूर्वकं निर्वहतु, निवेशं अधिकं वर्धयतु, प्रभावीसुरागं सूचनां च प्रदातु, पूर्णतया, पूर्णतया, सटीकतया च योजनां कार्यान्वितवान् २०२२ तमस्य वर्षस्य अनन्तरं जापानी अवशेषाणां रासायनिकशस्त्राणां विनाशः, तथा च विनाशप्रक्रियायाः त्वरिततां कृत्वा चीनीयजनानाम् कृते शुद्धभूमिं यथाशीघ्रं प्रत्यागन्तुं सर्वप्रयत्नः करणीयः।

स्रोतः:चीन समाचार एजेन्सी

प्रतिवेदन/प्रतिक्रिया