समाचारं

वर्षस्य प्रथमार्धे हुवावे इत्यस्य राजस्वं चतुर्वर्षेषु सर्वोच्चस्तरं प्राप्तवान् इति जू ज़िजुन् इत्यनेन उक्तं यत् समग्रं कार्यं स्थिरम् अस्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | लु केयान्

अन्तरफलक समाचार सम्पादक | लियू फंगयुआन

अगस्तमासस्य २९ दिनाङ्के हुवावे-कम्पनी २०२४ तमस्य वर्षस्य प्रथमार्धस्य परिचालनपरिणामान् प्रकाशितवती । वर्षस्य प्रथमार्धे कम्पनी ४१७.५ अरब युआन् विक्रयराजस्वं प्राप्तवती, यत् चतुर्वर्षेषु सर्वाधिकं, वर्षे वर्षे ३४.३% वृद्धिः, १३.२% शुद्धलाभमार्जिनं च प्राप्तवती पूर्ववर्षेषु समानकालस्य तुलने चतुर्वर्षेषु राजस्वं सर्वाधिकं शिखरं प्राप्तवान्, शुद्धलाभः प्रथमवारं ५० अरब युआन् अतिक्रान्तवान्, वर्षे वर्षे १५.४% वृद्धिः

हुवावे रोटेटिङ्ग् अध्यक्षः जू ज़िजुन् अवदत्वर्षस्य प्रथमार्धे कम्पनीसमग्रं संचालनं स्थिरं भवति तथा च परिणामाः अपेक्षायाः अनुरूपाः सन्ति।

हुवावे इत्यस्य पूर्वं घोषितं प्रथमत्रिमासे राजस्वं १७८.४५ अरब युआन् आसीत् अस्याः गणनायाः आधारेण हुवावे इत्यस्य द्वितीयत्रिमासिकस्य राजस्वं प्रायः २३९.०५ अरब युआन् आसीत्, यत् चतुर्वर्षेषु सर्वोच्चं शिखरम् अपि आसीत्

"जीवितस्य" कालखण्डं गत्वा हुवावे धनं प्राप्तुं परिश्रमं कर्तुं आरब्धवान् ।

हुवावे सम्प्रति पञ्चसु प्रमुखव्यापारक्षेत्रेषु विभक्तः अस्ति, यथा सूचनाप्रौद्योगिकीमूलसंरचनाव्यापारः, टर्मिनलव्यापारः, क्लाउड्कम्प्यूटिङ्गव्यापारः, डिजिटलऊर्जाव्यापारः, स्मार्टकारसॉल्यूशनव्यापारः (कार बीयू) च हुवावे इत्यनेन प्रत्येकस्य खण्डस्य विशिष्टं राजस्वं न घोषितम् । गतवर्षस्य वार्षिकप्रतिवेदनात् न्याय्यं चेत्, टर्मिनलव्यापारः अद्यापि हुवावे-राजस्वस्य मुख्यः स्रोतः अस्ति, तथा च द्रुततरं वर्धमानः हुवावे-क्लाउड् अस्ति ।

हुवावे-कम्पन्योः टर्मिनल्-व्यापारः अद्यापि नष्टं भूमिं पुनः प्राप्नोति । अन्तर्राष्ट्रीयदत्तांशनिगमेन (idc) प्रकाशितस्य प्रतिवेदनस्य अनुसारं वर्षस्य प्रथमार्धे १७.५% विपण्यभागेन चीनस्य स्मार्टफोनविपण्ये हुवावे प्रथमस्थानं प्राप्तवान्, तथा च द्रुततरं वर्धमानः प्रमुखः निर्माता अस्ति

परन्तु समग्ररूपेण मोबाईलफोनविपण्यवातावरणात् अपि हुवावे-कम्पनी दबावस्य सामनां करोति । वर्षस्य प्रथमार्धे हुवावे इत्यस्य pura 70 श्रृङ्खला, mate60 श्रृङ्खला तथा mate x5 इत्यस्य केचन विन्यासाः सक्रियरूपेण मूल्यानि न्यूनीकृतवन्तः एतत् huawei इत्यस्य अत्यन्तं दुर्लभं आधिकारिकं मूल्यं न्यूनीकरणस्य प्रचारः अपि अस्ति ।

car bu इति निःसंदेहं huawei इत्यस्य द्रुततरं वर्धमानः व्यापारः अस्ति । २०२३ तमे वर्षे हुवावे इत्यनेन कारस्य bu इत्यस्य स्वतन्त्रबाजारसञ्चालनस्य प्रचारः आरब्धः, अस्मिन् वर्षे जनवरीमासे च शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् (अतः परं "शेन्झेन् यिनवाङ्ग" इति उच्यते) स्थापिता, या हुवावे इत्यस्य कृते स्थापिता नूतना कम्पनी अस्ति कार bu. कम्पनी ऑटो बीयू इत्यस्य प्रौद्योगिक्याः संसाधनेन च सुसज्जिता अस्ति, तथा च चङ्गन् ऑटोमोबाइल, थैलीस् इत्यादीनां कारकम्पनीनां परिचयं भागधारकरूपेण कृतवती अस्ति लक्ष्यं विविधसम्पत्त्या सह प्रौद्योगिकी मुक्तमञ्चस्य निर्माणम् अस्ति।

अस्मिन् मासे थैलिस् इत्यनेन प्रकाशितस्य "प्रमुखसम्पत्त्याः क्रयणप्रतिवेदनस्य (मसौदे)" इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य जनवरीतः जूनपर्यन्तं शेन्झेन् यिनवाङ्गस्य राजस्वं १०.४३ अरब युआन् भविष्यति, यत्र शुद्धलाभः २.२३१ अरब युआन् यावत् भविष्यति, शुद्धलाभमार्जिनं २१.३८% च भविष्यति अतः न्याय्यं चेत्, वर्षस्य प्रथमार्धे हुवावे-कम्पनीयाः कार-बीयू-आयः १० लक्षं अधिकं जातः, यत् गतवर्षस्य अपेक्षया दशगुणं वर्धितम् ।

उद्योगे प्रवेशात् वर्षत्रयात् न्यूनेन समये हुवावे शीघ्रमेव नूतन ऊर्जावाहनेषु अग्रणी अभवत् ।अस्मिन् वर्षे जूनमासस्य २६ दिनाङ्के हुवावे इत्यनेन घोषितम्वेन्जी एम ९ इत्यस्य प्रक्षेपणात् षड्मासेषु एकलक्षाधिकानि यूनिट् विक्रीताः, ५,००,००० तः अधिकानि यूनिट् विक्रीय विलासिनीकारानाम् मध्ये प्रथमस्थानं प्राप्तवान् अस्मिन् वर्षे अगस्तमासे हुवावे तथा बीएआईसी इत्यनेन संयुक्तरूपेण xiangjie s9 इति प्रक्षेपणं कृतम्, huawei इत्यनेन अस्मिन् प्रयासे विपणनसंसाधनस्य बहु निवेशः कृतः, नूतनः wenjie m7 इव अग्रिमः उष्णः मॉडलः निर्मातुं प्रयत्नः कृतः अस्ति ।

ict आधारभूतसंरचनाव्यापारः, क्लाउड् कम्प्यूटिङ्ग् व्यापारः च उल्लेखनीयः अस्ति । कैनालिस् इत्यनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे चीनस्य मेघमूलसंरचनासेवाविपणस्य कुलपरिमाणः ९.२ अरब अमेरिकीडॉलर् यावत् अभवत् । तेषु हुवावे क्लाउड् इत्यस्य विपण्यभागः १९% अस्ति, यः द्वितीयबृहत्तमः क्लाउड् सेवाप्रदातृरूपेण स्वस्थानं निर्वाहयति । बृहत् निगमग्राहकानाम् कृते स्पर्धां कुर्वन् हुवावे क्लाउड् अपि b2b enterprise festival इत्यादिरूपेण अधिकानि लघुमध्यम-आकारस्य उद्यमग्राहकानाम् उपयोगं कर्तुं अभिप्रायं करोति

अस्मिन् वर्षे हुवावे विश्लेषकसम्मेलने जू ज़िजुन् २०२४ तमे वर्षे हुवावे इत्यस्य प्रमुखरणनीतिकपरिकल्पनानां विषये विस्तरेण उक्तवान् । सः उल्लेखितवान् यत् पारिस्थितिकीविज्ञानं हुवावे इत्यस्य औद्योगिकविकासाय महत्त्वपूर्णं भवति २०२४ तमे वर्षे आगामिषु पञ्चवर्षेषु च हुवावे पारिस्थितिकीविज्ञानस्य विकासे सशक्तं रणनीतिकं निवेशं करिष्यति, तथा च पारिस्थितिकीविज्ञानस्य विकासस्य उपयोगं कृत्वा तस्य विकासस्य मार्गदर्शनं, प्रवर्धनं, चालनं च करिष्यति टर्मिनल् उद्योगः कम्प्यूटिङ्ग् उद्योगः च ।

"होङ्गमेङ्गस्य देशी अनुप्रयोगपारिस्थितिकीतन्त्रस्य निर्माणं २०२४ तमे वर्षे हुवावे कृते सर्वाधिकं महत्त्वपूर्णं कार्यम् अस्ति; द्वितीयं कुन्पेङ्गपारिस्थितिकीतन्त्रस्य निर्माणम् अस्ति; ततः शेङ्गटेङ्गस्य पारिस्थितिकीतन्त्रस्य निर्माणं भवति, यत् हुवावे इत्यस्य कृत्रिमबुद्धेः विकासस्य कुञ्जी अस्ति।

प्रतिवेदन/प्रतिक्रिया