समाचारं

अमेरिकी-एफडीए-संस्थायाः नूतनाः नियमाः जारीकृताः - तम्बाकू-उत्पादानाम् क्रयणार्थं ३० वर्षाणाम् अधः जनानां id-प्रदर्शनं करणीयम्

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, ३० अगस्त (सम्पादक निउ झान्लिन्) २.गुरुवासरे पूर्वसमये अमेरिकी खाद्य-औषध-प्रशासनेन (fda) घोषितं यत् ३० सितम्बर्-मासात् आरभ्य तम्बाकू-उत्पादानाम् क्रयणकाले ३० वर्षाणाम् अधः जनानां कृते फोटो-id दर्शयितव्यम्, यत् अमेरिकी-तम्बाकू-नियन्त्रण-नीतेः भागः अस्ति

अतः पूर्वं एफडीए-संस्थायाः आवश्यकता आसीत् यत् ते तम्बाकू-उत्पादानाम् विक्रयणं कुर्वन्तः केवलं २७ वर्षाणाम् अधः आयुषः एव सत्यापनम् कुर्वन्तु अतः स्वास्थ्य-नियामक-संस्थायाः आयुः-सत्यापनस्य आवश्यकतां वर्षत्रयेण वर्धितवती, यत् तम्बाकू-उत्पादानाम् विक्रयणं प्रतिबन्धयितुं प्रभावं प्राप्तुं शक्नोति इति आशां कुर्वन् .

परन्तु उपभोक्ता ३० वर्षाणाम् अधिकः अस्ति वा इति कथं ज्ञातुं शक्नुमः? एतदर्थं विक्रेतारः अधिकांशग्राहकानाम् id-दस्तावेजानां जाँचं कर्तुं प्रवृत्ताः भवन्ति, यतः केवलं रूपाधारितं ग्राहकस्य आयुः सम्यक् न्याययितुं कठिनं भवति ।

तदतिरिक्तं, तस्याः एव तिथ्याः आरभ्य विक्रेतारः कदापि तम्बाकू-उत्पादानाम् विक्रयणं विक्रय-यन्त्राणां माध्यमेन न कर्तुं शक्नुवन्ति, येषु परिसरेषु 21 वर्षाणाम् अधः व्यक्तिः उपस्थितः वा प्रवेशः वा भवति पूर्वं यत्र १८ वर्षाणाम् अधः जनानां कदापि उपस्थितिः वा प्रवेशः वा भवति स्म, तत्र प्रतिबन्धः प्रवर्तते स्म ।

२०१९ तमस्य वर्षस्य डिसेम्बर्-मासे अमेरिकी-सर्वकारेण हस्ताक्षरितस्य विधेयकस्य अनुसारं धूम्रपानस्य न्यूनतमं आयुः १८ वर्षाणि यावत् वर्धितम् अस्ति, तथा च विक्रेतृभिः २१ वर्षाणाम् अधः जनानां कृते तम्बाकू-उत्पादस्य किमपि विक्रयणं अवैधम् अस्ति