समाचारं

आरएमबी अतीव प्रशंसति! अद्य प्रातःकाले त्रयः प्रमुखाः वार्ताः किण्वनं कुर्वन्ति (८.३०)!

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रस्तावना

आरएमबी अतीव प्रशंसति! अगस्तमासस्य समाप्तिः यथा भवति तथा आरएमबी-विनिमयदरस्य ऊर्ध्वगामिनी गतिः प्रबलः एव अस्ति, नवीनतमविनिमयदरः ११० अंकैः ७.११८० बिन्दुभिः वर्धते

आरएमबी-मूल्याङ्कनस्य एषा तरङ्गः बहुधा अमेरिकी-डॉलरस्य दुर्बलतायाः कारणेन अस्ति । सेप्टेम्बरमासे फेडरल् रिजर्वस्य व्याजदरसभायाः अनन्तरं अमेरिकी-डॉलर-सूचकाङ्कस्य क्षयः त्वरितरूपेण भविष्यति इति अपेक्षा अस्ति, वर्षस्य अन्तः १००-अङ्कात् अधः पतति इति पूर्वनिर्णयः इव दृश्यते

घरेलु अर्थव्यवस्थायाः मौलिकतायाः दृष्ट्या दीर्घकालीनसकारात्मकप्रवृत्तिः स्थिरः एव तिष्ठति, यत् आरएमबी-विनिमयदरस्य ठोससमर्थनं प्रदाति न केवलं, आरएमबी-विनिमय-दरः निरन्तरं वर्धमानः भवितुम् अर्हति, अधिकानि उल्टावस्था-क्षमताम् दर्शयति ।

समाचारपक्षः

1. प्रकाशविद्युत् उद्योगः सम्प्रति आपूर्ति-माङ्गयोः असन्तुलनस्य आव्हानस्य सामनां कुर्वन् अस्ति विशेषतः सिलिकॉन-वेफर-मूल्ययुद्धं श्वेत-उष्ण-पदवीं प्राप्तवान् अस्ति ।

हुआन सिक्योरिटीज इत्यस्य शोधप्रतिवेदने सूचितं यत् २०२४ तमस्य वर्षस्य मध्यभागे प्रकाशविद्युत्-उद्योगे मुख्य-उद्योगशृङ्खला-कम्पनयः कुल-हानि-स्थितौ प्रविष्टाः सन्ति, तथा च नकद-प्रवाहः एतावत् कठिनः अस्ति यत् ते केवलं वर्षद्वयं यावत् हानिम् एव धारयितुं शक्नुवन्ति परन्तु नकदप्रवाहस्य स्थितिं विचार्य उद्योगः अधः चक्रस्य अन्ते प्राप्तवान् स्यात् ।