समाचारं

guangjin futures bottle chips इत्यस्य विषये विशेषप्रतिवेदनम्: bottle chips futures इत्यस्य व्यापाररणनीतिः 20240829 इत्यस्य प्रथमदिने

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः : गुआंगजिन् फ्यूचर्स

मूलविचाराः

बोतल-फ्लेक-वायदाः ३० अगस्त २०२४ दिनाङ्के झेङ्गझौ-वस्तुविनिमय-स्थाने सूचीबद्धाः भविष्यन्ति ।सूचीकृताः अनुबन्धाः pr2503, pr2504, pr2505, pr2506, pr2507 तथा pr2508 सन्ति % सूचीकरणदिने मूल्यसीमा अनुबन्धस्य बेन्चमार्कमूल्येन ±14% भवति । अपेक्षा अस्ति यत् बोतलगोलानां प्रक्षेपणानन्तरं ये अधिकसक्रियाः अनुबन्धाः सन्ति ते अग्रमासस्य अनुबन्धः pr2503 तथा पारम्परिकः मुख्यः अनुबन्धः pr2505 इति।

बोतल-फ्लेक्स-वायदा-मूल्यं ६८५० युआन्/टन अस्ति, तथा च बोतल-फ्लेक्-वायदा-अनुबन्धस्य एकः लॉट् १५ टनः अनुमानितः मार्जिनः ८२२० युआन्/लोट् अस्ति, मूल्यसीमा-परिधिः च [५८९२,७८१०] अस्ति ।

निरपेक्षमूल्यं, दुर्बलप्रसंस्करणं च दृष्ट्या शीशकपट्टिकानां बेन्चमार्कमूल्यं तुल्यकालिकरूपेण अधिकं भवति ।

अतः निम्नलिखित-रणनीतिषु ध्यानं दत्तुं शस्यते ।

रणनीतिः १ : बोतलचिप्स् रैलीषु लघुविक्रयरणनीतिः।

साधारणव्यापारिणां कृते ते अस्य तर्कस्य आधारेण सूचीकरणस्य प्रथमदिने कार्यं कर्तुं शक्नुवन्ति यत् वर्तमानमूल्येन वायदासूचीकरणमूल्यं 200 युआन्/टन अधिकं भवति। मौलिकदृष्ट्या, शीशी-पट्टिकानां कृते नूतनानि उपकरणानि पश्चात्काले अपि उत्पादनार्थं स्थापितानि भविष्यन्ति, तथा च यथा यथा अधःप्रवाह-उद्योगः अऋतुकाले प्रविशति तथा तथा माङ्गं निरन्तरं न्यूनीभवति, शीशी-पट्टिकानां च दुर्बलरूपेण कार्यं भविष्यति इति अपेक्षा अस्ति