समाचारं

"qujin shaoliang" इत्यस्य युक्तिं भवन्तः क्रीडितुं न शक्नुवन्ति।

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : क्वे जिन् शाओलियाङ्गस्य युक्तिः क्रीडितुं न शक्यते
चेरी इत्यस्य "३ जिनस्य शुद्धभारः" पेटीयां फलेन सह २ जिनस्य किञ्चित् अधिकं भवति; अतीते, परन्तु इदानीं बहुधा अपि दृश्यते। समाचारानुसारं ऑनलाइन-शॉपिङ्ग्-क्षेत्रे बहवः व्यापारिणः प्रत्यक्षतया भारस्य अभावं कुर्वन्ति अथवा गुप्तरूपेण अवधारणां परिवर्तयन्ति, येन उपभोक्तारः पश्यन्ति यत् मालस्य वास्तविकं भारं लेबलेन सह न मेलति ताजाः फलानि, जलपानम् इत्यादयः सर्वाधिकं कठिनाः सन्ति क्षेत्रेषु प्रहारं करोति।
ऑनलाइन-शॉपिङ्ग्-मध्ये गम्यमानवस्तूनाम् संख्या वर्षे वर्षे वर्धमाना अस्ति, यत् ऑनलाइन-शॉपिङ्ग्-विशेषतायाः निकटतया सम्बद्धम् अस्ति । एकतः ई-वाणिज्य-उद्योगस्य तीव्र-विकासेन सह स्पर्धा अधिकाधिकं तीव्रा अभवत् यत् व्ययस्य न्यूनीकरणाय केचन असैय्य-व्यापारिणः मालस्य भारस्य विषये कोलाहलं कृतवन्तः अधिकं प्रकाशनं यातायातस्य च प्राप्त्यर्थं केचन व्यापारिणः मालस्य भारं मिथ्यारूपेण निवेदयितुं विविधानि युक्तयः उपयुञ्जते, येन मालस्य एककमूल्यं न्यूनीकरोति तथा च मञ्चस्य स्वचालितमूल्यतुलनायां प्राथमिकतानुशंसायाः योग्यताः प्राप्यन्ते अपरपक्षे उपभोक्तृणां दृष्ट्या ऑनलाइन-शॉपिङ्ग् पारम्परिक-अफलाइन-शॉपिङ्ग् इत्यस्मात् भिन्नं भवति, क्रेतारः विक्रेतारः च परस्परं मिलितुं न शक्नुवन्ति, तथा च यदि उपभोक्तृणां जीवनस्य निश्चितः अनुभवः नास्ति वा मालस्य निरीक्षणं न भवति तान् प्राप्त्वा तेषां कृते तत् कर्तुं कठिनं भविष्यति उत्पादस्य अभावः इति ज्ञातम्। अनेन केचन व्यापाराः साहसं कृतवन्तः, अभावस्य घटनाः च पुनः पुनः अभवन्, येन उपभोक्तृणां दुःखं भवति ।
एकं वा द्वौ वा पौण्ड् गम्यमानस्य युक्तिं क्रीडितुं न शक्नोषि। ऑनलाइन-शॉपिंग-अर्थव्यवस्था वस्तुतः न्यास-अर्थव्यवस्था अपि अस्ति, असैय्य-व्यापारिणां असैय्य-व्यवहारः न केवलं उपभोक्तृणां हितस्य हानिं करोति, विपण्यां निष्पक्ष-प्रतिस्पर्धा-वातावरणं च नाशयति, अपितु मिथ्या-प्रचारस्य, धोखाधड़ीयाः अपि शङ्का भवति, अतः भृशं दरारः करणीयः | down on. परन्तु व्यवहारे एतादृशः व्यवहारः प्रायः अत्यन्तं गुप्तः भवति, तथा च उपभोक्तृणां अधिकारानां रक्षणस्य व्ययः अतीव अधिकः भवति यद्यपि अधिकाररक्षणं सफलं भवति चेदपि व्यापारिणां कृते मञ्चस्य दण्डः केवलं मालस्य प्रत्यागमनं, डाकशुल्कं प्रतिदातुं वा मूल्यान्तरम् इत्यादि व्ययः अत्यन्तं न्यूनः भवति, तेषां दण्डः कठिनः भवति व्यापारिणः प्रभावी आक्रमणं निर्मान्ति। अतः यथार्थतः अग्रे गत्वा तदनुरूपनियमानां प्रणालीनां च सुधारः आवश्यकः यत् ऑनलाइन भ्रष्टाचारस्य निवारणं कर्तुं उपभोक्तृणां वैधाधिकारस्य हितस्य च रक्षणं सामान्यं ऑनलाइन-शॉपिंग-आदेशं च करणीयम्।
ऑनलाइन-शॉपिङ्ग्-निरोधाय मञ्चस्य पर्यवेक्षणम् अपरिहार्यम् अस्ति । मीडियासर्वक्षणस्य परिणामेभ्यः न्याय्यं चेत् अनेके व्यापारिणः अल्पपरिवर्तनस्य साहसं कुर्वन्ति इति कारणं मञ्चनियमेषु विद्यमानानाम् अन्तर्विहीनानां लाभं गृहीतवन्तः इति कारणम् अस्मिन् विषये मञ्चेन तस्य विषये किमपि करणीयम्, समये एव स्वस्य परिचालनरणनीतिः समायोजितव्या, अनुशंसतन्त्रे सुधारः करणीयः, धनस्य अभावः रोचमानानां व्यापारिणां बहिष्कारः करणीयः च तदतिरिक्तं व्यापारिणां योग्यतासमीक्षां सुदृढं करणीयम्, उत्पादविवरणानां प्रामाणिकता सटीकता च नियमितरूपेण जाँचनीया, व्यापारिकप्रतिष्ठामूल्यांकनव्यवस्थायां सुधारः करणीयः, उपभोक्तृशिकायमार्गाः सुचारुः करणीयाः, उत्पादस्य भारसत्यापनप्रौद्योगिक्याः समाधानं विकसितव्यम्, इत्यादिषु, नियमेषु च "पैच" योजयितव्याः। ", यत्र असैय्यव्यापाराणां अभावः अस्ति तत्र मृत्तिकां निर्मूलयेत्।
प्रासंगिकनियामकप्रधिकारिभिः ऑनलाइन-शॉपिङ्ग-अभावं निवारयितुं अपि कार्यवाही कर्तव्या, ते ऑनलाइन-शॉपिङ्ग्-अभावं निवारयितुं सफलानुभवात् शिक्षितुं शक्नुवन्ति, विशेषतः उपभोक्तृणां कृते, ऑनलाइन-विक्रयित-वस्तूनाम् अभावस्य समस्यायाः विषये स्पॉट्-परीक्षणं, पर्यवेक्षणं च वर्धयितुं शक्नुवन्ति | दुर्बलप्रयोक्तृसमीक्षाभिः सह अनेकशिकायतया च निरीक्षणं प्रति ध्यानं दातव्यं, समये अनुवर्तनं कर्तव्यं, तेषां उपरि भृशं दमनं कर्तव्यं, येन ते एकपाउण्ड् वा द्वौ वा पौण्ड् न्यूनाः भवितुम् न साहसं कुर्वन्ति, न च ते पौण्ड् पौण्ड् न्यूनाः भवितुम् अर्हन्ति
यथा कथ्यते यत् भवन्तः यत् क्रीणन्ति तत् न विक्रयन्ति। यद्यपि ऑनलाइन-शॉपिङ्ग्-परिदृश्याः अधिकाधिकं प्रचुराः भवन्ति तथा च वातावरणं अधिकाधिकं पारदर्शकं भवति तथापि उपभोक्तारः अद्यापि नियमानाम्, प्रौद्योगिक्याः च निपुणतां प्राप्तानां मञ्चानां व्यापारिणां च तुलने तुल्यकालिकरूपेण दुर्बलाः सन्ति अतः कदा अपि च किमपि शॉपिङ्ग-वातावरणं न भवतु, उपभोक्तृभिः स्पष्टं शिरः स्थापयित्वा तर्कसंगतं विकल्पं कर्तव्यम्, अन्तर्जालस्य सहस्रस्तरीय-दिनचर्याभिः मूर्खः न भूत्वा व्यापारिणां दोषाणां जाले न पतन्तु (वेई यान्) ९.
स्रोतः हैनन दैनिक
प्रतिवेदन/प्रतिक्रिया