समाचारं

बीजिंग-नगरस्य सान्लितुन्-नगरं “मन्दतरं” जातम्, सायकलयानस्य, पादचालनस्य च उत्तमं स्थानं जातम्

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः वाङ्ग जिंग्क्सी) अगस्तमासस्य २८ दिनाङ्के अपराह्णे बीजिंगदेशस्य सैन्लितुन्-नगरे संवाददातारः टेकअवे-ट्रकाः, मोटरवाहनानि च क्रमेण मार्गेण गच्छन्तः दृष्टवन्तः अपरपक्षे मार्गपार्श्वे स्थिते रेखीयनिकुञ्जे निवासिनः गच्छन्ति, विश्रामं च कुर्वन्ति, प्रमुखदुकानाम् पुरतः पदयात्रिकाः छायाचित्रं गृह्णन्ति च अद्यापि बीजिंग-नगरे ग्रीष्मकालस्य अन्ते सूर्य्यः अस्ति, परन्तु अत्र वृक्षाणां सघनछाया पदयात्रिकाणां कृते शीतलतां जनयति । पर्यावरणसुधारस्य सुधारस्य च अनन्तरं वीथिमन्दयातायातव्यवस्थायां सुधारः कृतः अस्ति सानलितुनमार्गः न केवलं चञ्चलप्रवृत्तिकेन्द्रः, अपितु पादचालनस्य, सायकलयानस्य च उत्तमं स्थानम् अस्ति
सन्लितुन् स्ट्रीट् रेखीय उद्यानं नागरिकाः क्रीडितुं आरामं कर्तुं च शक्नुवन्ति । बीजिंग न्यूजस्य संवाददाता वाङ्ग जिंग्क्सी इत्यस्य चित्रम्
समुदायस्य निवासी तियान लिमिङ्ग् ६६ वर्षीयः अस्ति, सः बाल्यकालात् एव सान्लितुन्-नगरे निवसति । सः पत्रकारैः उक्तवान् यत् सान्लितुन्-मार्गे पूर्वं यातायातस्य जामः कोलाहलः च आसीत्, तत्र यातायात-सुरक्षा-संकटाः अपि सम्भाव्यन्ते स्म । अस्मिन् वर्षे प्रथमार्धे संलितुनमार्गस्य पर्यावरणसुधारपरियोजनायाः समाप्तेः अनन्तरं सुविधानां नवीनीकरणं कृत्वा हरितीकरणस्य उन्नतिः अभवत् सः अधुना स्वपौत्रं अत्र भ्रमणार्थं नेतुम् अर्हति।
sanlitun मार्गः दक्षिणे chaoyang north road इत्यस्मात् आरभ्य उत्तरे liangma river इत्यस्य अन्तर्राष्ट्रीयशैल्याः जलतटेन सह सम्बद्धः अस्ति यान्शा, लाइनकाङ्ग इत्यादीनि व्यापारिकजिल्हेषु गन्तुं शक्नोति । मार्गस्य पार्श्वे स्थिताः टोङ्गिंग्-केन्द्रं, ताइकू-ली इत्यादीनि बहवः वाणिज्यिक-सङ्कुलाः सन्ति, तथैव विद्यालयाः, आवासीयक्षेत्राणि च सन्ति
संवाददाता ज्ञातवान् यत् संलितुन् मार्गस्य पर्यावरणसुधारपरियोजना गतवर्षस्य मार्चमासे आरब्धा अस्मिन् वर्षे प्रथमार्धे एव सम्पन्ना। परियोजनायाः कृते कुलम् १८,००० वर्गमीटर् हरितीकरण-सौन्दर्य-क्षेत्रं, २०,२७० वर्गमीटर्-परिमितं मार्ग-पक्की-कार्यं च सम्पन्नम् अस्ति । नगरीयनगरप्रबन्धनसमितेः योजनाविभागस्य चतुर्थस्तरीयः मुख्यकर्मचारिणः लियू हुआकिउ इत्यनेन उक्तं यत् मन्दयातायातव्यवस्थायां सुधारं कृत्वा, परिवहनप्रौद्योगिक्याः सुविधाः योजयित्वा, वास्तुशैल्यां सुधारं कृत्वा, क्षेत्रस्य समग्रपर्यावरणगुणवत्तायां सुधारः कृतः अस्ति तथा रात्रौ दृश्यप्रकाशस्य पूरकम्।
संलितुन् दक्षिणमार्गः मुख्यतया आवासीयक्षेत्रम् अस्ति, अधुना वृद्धानां कृते उपयुक्तानि रेखीयनिकुञ्जं, आसनानि च सन्ति । केन्द्रीयक्षेत्रं मुख्यव्यापारिकमेखला अस्ति ताइको ली तथा टोङ्गिंग् केन्द्रेण त्रीणि पङ्क्तयः वीथिवृक्षाणां संयोजनेन छायायुक्तं बहिः क्षेत्रं निर्मितम् अस्ति आशास्ति यत् एतत् काफीगन्धयुक्तं परिसरं भविष्यति। उत्तरभागे दूतावासक्षेत्रस्य आधिपत्यं वर्तते, यत्र विभिन्नानि दूतावासाः संयोजयति उद्यानसंयोजनरेखा अस्ति । चाओयाङ्गजिल्हे स्थितस्य सानलितुन् उपजिल्लाकार्यालयस्य निदेशकः मा चेन्घाओ इत्यनेन उक्तं यत् एतेन व्यापारस्य + समुदायस्य, उपभोगस्य + जीवनस्य सुखदः परिसरः निर्मितः अस्ति।
बीजिंगस्य कृते पर्यावरणनिवारणं सुधारणं च न केवलं अतीतस्य सामनां कर्तुं ऐतिहासिकसांस्कृतिकविशेषतानां समन्वयं च कर्तव्यं, अपितु वर्तमानस्य सामनां कर्तुं स्थानिकव्यवस्थायाः पर्यावरणसौन्दर्यस्य च समस्यानां समाधानं कर्तुं च अर्हति नगरी। राजधानीयां उच्चस्तरीयचिन्तनसमूहस्य विशेषज्ञः, नगरपालिकदलसमितेः पार्टीविद्यालयस्य प्राध्यापकः च याङ्ग नी पत्रकारैः अवदत् यत् एतत् नवीनीकरणं "हरितवर्णस्य स्थाने" नगरे हरितस्थानस्य अधिकं एकीकरणं करिष्यति इति ग्रे सह", "प्रत्येक दरारं हरितं सम्मिलितं करोति", "हरितमार्गं संयोजयति" तथा "हरितं सह-निर्माणं साझां च" हरित-अन्तरिक्ष-जालं नगरीय-पर्यावरण-परिदृश्यस्य बहुविध-कार्यं सक्रियं करोति, क्षेत्रीय-व्यापार-वातावरणं निरन्तरं सुधारयति, व्यावसायिक-परिवर्तनं प्रवर्धयति, तथा पारिस्थितिकीतन्त्रनगरीयसेवानां व्यापकलाभान् साक्षात्करोति।
सूचना अस्ति यत् बीजिंगनगरपालिकानगरप्रबन्धनसमितिः सुरक्षितं, आरामदायकं, स्थानिकसमन्वयितं, दृग्गतरूपेण स्पष्टं, मानकीकृतं, व्यवस्थितं च नगरीयवातावरणं निर्मातुं प्रमुखपर्यावरणसुधारपरियोजनानां निर्माणं त्वरयिष्यति।
सम्पादक बाई शुआंग
यांग जूली द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया