समाचारं

किमर्थं जीएम इत्यनेन सैमसंग इत्यनेन सह मिलित्वा बैटरीनिर्माणसंस्थानं कृत्वा एलजी इत्यस्य परित्यागः कृतः?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैमसंग एसडीआई इत्यनेन जनरल् मोटर्स् इत्यनेन सह संयुक्तं उद्यमं कृत्वा विद्युत्वाहनस्य बैटरीनिर्माणसंयंत्रस्य स्थापना कृता अस्ति, यस्य उत्पादनस्य आधारः अमेरिकादेशस्य इण्डियाना-नगरे भविष्यति, यत्र कुलनिवेशः ३.५ अरब अमेरिकी-डॉलर्-रूप्यकाणि भविष्यति उद्यमकारखानम्, तथा च जीएम 49.9% भागस्य स्वामित्वं करिष्यति जन उत्पादनं 2027 तमे वर्षे आरभ्यत इति अपेक्षा अस्ति , वार्षिकं उत्पादनं 27gwh अस्ति, तथा च वर्षे वर्षे 36gwh यावत् वर्धमानम् अस्ति।

सैमसंग एसडीआई तथा जनरल मोटर्स् इत्येतयोः संयुक्तस्वामित्वयुक्ते बैटरी-कारखाने एनसीए निकेल-कोबाल्ट्-एल्युमिनियम-त्रि-लिथियम-बैटरी-उत्पादनं भविष्यति बैटरी-रूपाः वर्गाकाराः, बेलनाकाराः च इति चर्चा अस्ति समूहः नूतनः कारखानः अस्मिन् १६०० तः अधिकाः स्थानीयकार्यस्य अवसराः प्रदास्यन्ति इति अपेक्षा अस्ति।

सैमसंग एसडीआई तथा जीएम इत्येतयोः संयुक्त उद्यमयोजनायाः चर्चा २०२३ तमे वर्षे आरब्धा, अधुना एव द्वयोः पक्षयोः सहकार्ययोजनायाः आधिकारिकरूपेण पुष्टिः कृता, सम्झौते च हस्ताक्षरं कृतम् सैमसंग एसडीआई इत्यस्य मुख्यकार्यकारी यून-हो चोई इत्यनेन उक्तं यत् उत्तर अमेरिकायाः ​​विपण्यां प्रथमक्रमाङ्कस्य वाहननिर्मातृणा सह सहकार्यं कृत्वा सः प्रसन्नः अस्ति यत् सैमसंग एसडीआई जीएम इत्यस्मै शक्तिं सुदृढं कर्तुं उच्चप्रदर्शनयुक्तानि सुरक्षितानि च विद्युत्वाहनबैटरीः प्रदातुं प्रतिबद्धः भविष्यति विद्युत्वाहन उद्योगे उभयपक्षस्य .

उल्लेखनीयं यत् प्रारम्भिकेषु दिनेषु विद्युत्वाहनस्य बैटरीषु जीएम-सङ्घस्य मुख्यः भागीदारः एलजी एनर्जी सॉल्यूशन आसीत्, शेवरलेट् बोल्ट् ईवी बैटरी-इत्यस्य बहूनां रिकॉल-अनुभवं कृत्वा जीएम-एलजी-योः निपटनं कृत्वा क्षतिपूर्तिं कर्तुं १५ कोटि अमेरिकी-डॉलर्-कोषः स्थापितः कारस्वामिनः पश्चात् जीएम इत्यनेन सैमसंग एसडीआई इत्यनेन सह सहकार्यं कृतम्, तथा च द्वयोः पक्षयोः संयुक्त उद्यमस्य बैटरी कारखाना स्थापिता यदि भविष्ये अधिकानि प्रासंगिकानि वार्तानि सन्ति तर्हि यूसीएआर तस्य निरीक्षणं निरन्तरं करिष्यति।