समाचारं

टीकाकरणस्य परिस्थितयः निर्मातुं गाजादेशे युद्धविरामस्य आह्वानं संयुक्तराष्ट्रसङ्घस्य एजेन्सी करोति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गाजापट्ट्यां पोलियोवायरसस्य प्रसारं दृष्ट्वा संयुक्तराष्ट्रसङ्घः घोषितवान् यत् निकटभविष्यत्काले गाजापट्ट्यां द्वयोः दौरयोः पोलियो-टीकाकरण-अभियानं प्रारभ्यते इति अगस्तमासस्य २७ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य बहवः एजेन्सीः गाजापट्टे प्रचलतः संघर्षस्य कारणात् इजरायलसेनायाः नित्यं निष्कासनस्य आदेशानां निर्गमनस्य कारणात् आगामिनि पोलियोटीकाकरणकार्यक्रमाय एतत् गम्भीरं खतराम् उत्पद्यते, गाजापट्टे क तत्क्षणं युद्धविरामः ।
यूनिसेफ्-प्रवक्ता अम्मारः २७ दिनाङ्के अवदत् यत् गाजा-पट्टिकायाः ​​कृते निर्मितस्य पोलियो-टीकस्य १६ लक्ष-मात्रायां प्रायः १२ लक्ष-मात्रायां अगस्त-मासस्य २५ दिनाङ्के आगता, शेषं प्रायः ४,००,००० टीक-मात्रा अपि क्रमेण आगमिष्यति |. योजनानुसारं ३१ अगस्तदिनाङ्के सितम्बरमासस्य अन्ते च टीकाकरणकार्यं द्वयोः चक्रयोः भविष्यति। पोलियोवायरसस्य प्रसारं निवारयितुं न्यूनातिन्यूनं ९५% टीकाकरणस्य दरं प्राप्तुं आवश्यकं भवति परन्तु गाजादेशे प्रचलति संघर्षस्य कारणात् इजरायलसेनायाः नित्यं निष्कासनस्य आदेशानां कारणात् एतत् लक्ष्यं प्राप्तुं प्रायः असम्भवम् अस्ति
यूनिसेफ्-संस्थायाः प्रवक्ता अम्मारः : १.टीकाकरणस्य द्वयोः दौरयोः युद्धविरामेन, अथवा न्यूनतया अस्थायीयुद्धविरामेन वा कर्तव्यं भवति, येन अस्माकं दलाः बालकानां कृते प्राप्तुं शक्नुवन्ति तथा च ते तेषां परिवाराः च चिकित्सालयाः स्वास्थ्यसुविधाः च प्राप्तुं शक्नुवन्ति यत्र ते टीकं प्राप्तुं शक्नुवन्ति।
संयुक्तराष्ट्रसङ्घस्य सुरक्षासुरक्षायाः उपमहासचिवः गिल्स मिचाउड् अपि २७ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् इजरायलस्य नित्यं निष्कासनस्य आदेशाः संयुक्तराष्ट्रसङ्घस्य कर्मचारिणां मानवीयकर्मचारिणां च सम्मुखीभूतानां धमकीनां श्रृङ्खलायां नवीनतमाः सन्ति। बृहत्प्रमाणेन पोलियो-टीकाकरण-अभियानं आरभ्यते, यया गाजा-पट्टिकायां प्रवेशाय बहूनां श्रमिकाणां आवश्यकता भविष्यति इजरायल-सैन्यस्य कार्याणि सुरक्षा-धमकीं वर्धयन्ति, टीकाकरणस्य सुरक्षित-प्रसव-वेगं च गम्भीररूपेण प्रभावितं कृतवन्तः |.
संयुक्तराष्ट्रसङ्घस्य मानवीयकार्याणां समन्वयकार्यालयस्य प्रवक्ता जेन्स लेहर्के इत्यनेन अपि २७ दिनाङ्के उक्तं यत् २३ तमे दिनाङ्कात् आरभ्य इजरायलसेना उत्तरगाजापट्टे १९ समुदायानाम्, ८ वर्षीयानाम् डेइर् अल-बैराह-समुदायानाम् कृते त्रीणि नवीननिष्कासन-आदेशानि जारीकृतवती अस्ति जनवरीमासे २० दिवसाभ्यः अधिकेषु इजरायलसेना गाजापट्टिकायां १६ बृहत्परिमाणेन निष्कासनस्य आदेशान् जारीकृतवती, येन गाजादेशे मानवीयदलानां सेवाप्रदानस्य क्षमता गम्भीररूपेण प्रभाविता अस्ति।
पोलियो-रोगः, यः सामान्यतया पोलियो-वायरसेन उत्पद्यमानः तीव्रः संक्रामकः रोगः अस्ति । अस्य रोगस्य चिकित्सा नास्ति, पोलियो-रोगस्य निवारणाय टीकाकरणं सर्वाधिकं व्यय-प्रभावी उपायः अस्ति ।
१९ जुलै दिनाङ्के विश्वस्वास्थ्यसङ्गठनेन गाजापट्ट्यां पोलियोवायरसः प्राप्तः इति उक्तम् । गाजापट्टिकायां स्वास्थ्यविभागेन जुलैमासस्य अन्ते गाजापट्ट्यां पोलियोमहामारी आरब्धा इति घोषितम्। संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् अगस्तमासे पूर्वमेव घोषितवान् यत् संयुक्तराष्ट्रसङ्घः गाजापट्टे १० वर्षाणाम् अधः ६४०,००० तः अधिकानां बालकानां पोलियोविरुद्धं टीकाकरणं कर्तुं सज्जः अस्ति।
प्रतिवेदन/प्रतिक्रिया