समाचारं

प्यालेस्टिनीराष्ट्रपतिः अब्बासः सऊदी अरबदेशस्य भ्रमणं बाधित्वा स्वदेशं प्रत्यागच्छति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
मुख्यस्थानकस्य एकः संवाददाता अगस्तमासस्य २८ दिनाङ्के स्थानीयसमये ज्ञातवान् यत्...प्यालेस्टिनी-राष्ट्रपतिः अब्बासः सऊदी-अरब-देशस्य भ्रमणं ह्रस्वं कृत्वा तस्मिन् एव दिने स्वदेशं प्रत्यागन्तुं निश्चयं कृतवान्, उत्तरपश्चिमतटे इजरायलस्य कार्याणि प्रगतेः अनुसरणं कर्तुं ।
प्यालेस्टिनी-राष्ट्रपतिभवनस्य प्रवक्ता नबिल् अबू रुडेनाई इत्यनेन तस्मिन् एव दिने उक्तं यत् इजरायल्-देशः पश्चिमतटे जेनिन्, तुलकारेम्, तुबास् इत्यादिषु स्थानेषु स्वस्य कार्याणि निरन्तरं वर्धयति, गाजा-पट्ट्यां च "नरसंहारं" कृतवान् ” will भयंकरं भयङ्करं च परिणामं जनयति। रुदेनयः अवदत्, .इजरायलसेना २८ दिनाङ्के प्रदोषे उत्तरपश्चिमतटे अभियानं प्रारब्धवती, यस्य परिणामेण ९ जनाः मृताः, दर्जनशः जनाः घातिताः च अभवन् ।. अस्य उत्तरदायित्वं इजरायल्-अमेरिका-देशयोः स्तः इति सः अवदत् ।
अगस्तमासस्य २८ दिनाङ्के स्थानीयसमये इजरायलस्य रक्षासेना इजरायलसेनायाः, इजरायलस्य राष्ट्रियसुरक्षानिदेशालयस्य (सिन् बेट्), इजरायलपुलिसस्य च सामाजिकमाध्यमेषु संयुक्तं वक्तव्यं प्रकाशितवन्तः वक्तव्ये उक्तं यत् २७ दिनाङ्के रात्रौ आरभ्य २८ तमे स्थानीयसमये प्रातःकाले यावत् इजरायलस्य सुरक्षासंस्थाः पश्चिमतटे जेनिन्, तुलकारेम् इत्यत्र च कार्याणि आरब्धवन्तः। इजरायल्-देशेन जेनिन्-आदिषु स्थानेषु विमान-आक्रमणानि कृत्वा कुलम् सप्त प्यालेस्टिनी-सशस्त्र-कर्मचारिणः मृताः इति अपि वक्तव्ये उक्तम् । इजरायलस्य भूसैनिकाः अपि प्यालेस्टिनीदेशस्य सशस्त्रौ द्वौ मारितवन्तौ, जेनिन्-तुलकारेम्-नगरयोः च बहवः जनान् गृहीतवन्तः, बन्दुक-गोलाबारूद-आदि-शस्त्राणि, उपकरणानि च जप्तवन्तः तदतिरिक्तं इजरायल्-देशेन प्यालेस्टिनी-सशस्त्रसमूहैः रोपितानां विस्फोटकानाम् अपि विच्छेदनं कृतम् । (मुख्यालयस्य संवाददाता वाङ्ग जिंग्क्सिउ)
प्रतिवेदन/प्रतिक्रिया